________________ दुवई 2556 - अभिधानराजेन्द्रः - भाग 4 दुवई बहवे रायसहस्से विउलेणं असणं पाणं खाइमं साइमं पुप्फवत्थ० देवी रूवेण य०जाव लावण्णेण य पंचहिं पंडवेहिं अवदट्ठा समाणी सक्कारेति, संमाणेति, सम्माणेत्ता०जाव पडिविसजेति। तए णं मम णो आढातिजाव नो पञ्जुवासति, सेयं खलु ममं दोवईए ताई वासुदेवपाडुक्खाई बहूइं रायाइं०जाव पडिगयाइं / तए णं देवीए विप्पियं करित्तए ति कट्ट एवं संपेहेति, संपेहेत्ता पंडुराय ते पंच पंडवा दोवईए देवीए सद्धिं कल्लाकल्लिं वारंवारेणं आपुच्छति, आपुच्छइत्ता उप्पयणियं विजं आवाहेइ। ताए उरालाई भोगभोगाइं०जाव विहरंति / तए णं से पंडुए राया उकिट्ठाए०जाव विज्जाहरगइए लवणसमुई मज्झं मज्झेणं अण्णया कयाइ पंचहिं पंडवेहिं कुंती देवी दोवईए देवीए सद्धिं पुरत्थाभिमुहे वीईवयइ, उवयत्ते यावि होत्था / तेणं कालेणं अंतेउरपरियालसद्धिं संपरिवुडा सीहासणवरगया विहरति। इम तेणं समएणं धायईसंडे दीये पुरच्छिमड्डदाहिणड्डभरहवासे च णं कच्छुल्लए नारए दंसणेणं अइभहए विणीए अंतो अंतो य अवरकका नाम रायहाणी होत्था / तत्थ णं अवरकंकाए रायकलुसहियए मज्झत्थउवस्थिए य अल्लीणसोम्मपियदंसणे हाणीए पउमणाभे णामं राया होत्था महया हिमवंतवण्णओ। सुरूवे अमइलसगलपरिहिए कालमियचम्मउत्तरासंगरइयवच्छे तस्स णं पउमणाभस्स रण्णो सत्त देवीसयाई अवरोधे होत्था। दंडकमंडलुहत्थे जडामउडदित्तसिरए जण्णोवइयगणेत्तिय - तस्स णं पउमनाभस्स रण्णो पुत्ते सुणाभे णामं पुत्ते जुवराया वि जमेहलवागलधरे हत्थकयकच्छभीए पियगंधवे धरणिगो होत्था। तए णं से पउमणाभे राया अंतेउरंसि अवरोधे संपरि--- वुडे सीहासणवरगए विहरति / तए णं से कच्छुल्लनारए जेणेव यरप्पहाणे संवरणावरणि उयवयणुप्पयणिले सिणीसु य संकामणिआभिओगपण्णत्तिगमणीथंभणीसु य बहुसु विजाह अवरक का रायहाणी जेणेव पउमनाभस्स रण्णो भवणे तेणेव उवागच्छइ, उवागच्छइत्ता पउभणाभस्स रण्णो भवणंसि झ त्ति रीसु विज्जातु विस्सुयजसे इढे रामस्सय केसवस्स य प ण्ण-- वेगेणं समोवइए / तए णं से पउमनाभे राया कच्छुल्लनारयं पईवसंव अनिरुद्धनिसढउस्सुयसारणगयसुमुहदुम्मुहाईणं एजमाणं पासति, पासइत्ता आसणाओ अब्भुट्टेति, अग्घेणं० जाव जायवाणं अद्भुट्ठाण य कुमारकोडीणं हिययदइए संथवए कल-- आसणेणं उवनिमंतेइ / तए णं से कच्छुल्लनारए उदगहजुद्धकोलाहलप्पिए भंडणामिलासी बहुसु अ समरेसु य परिपोसियाए दब्भोवरि पव्वत्थयाए मिसियाए निसीयइ०जाव संपराएसु दंसणरए समंतओ कलहं सदक्खिणं अणुगवेसमाणे कुसलोदंतं आपुच्छति / तए णं से पउमनाभे राया णियओरोहे असमाहिकरे दसारवरवीर पुरिसतेलोक्कबलवगाणं आमंतेऊणं जायविम्हए कच्छुल्लनारयं एवं बयासी-तुमं देवाणुप्पिया! तं भगवई एक्कमणिं गगणगमणदच्छं उप्पइणियं आवाहइत्ता बहूणि गामाणिजाव गिहाई अणुप्पविससि, तं अत्थियाई ते गगणतलमभिलंघयंतो गामागरनगरखेडकव्वडमडंबदोणमु कहिं वि देवाणुप्पिया! एरिसए ओरोधे दिद्वपुव्वे, जारिसए णं हपट्टणसंवाहसहस्समंडियं थिडियमे इणीयं णिडभयजणपदं मम अवरोधे? तए णं से कच्छुल्लनारए पउमेणं रण्णा एवं वुत्ते वसुहं ओलोइंतो रम्मं हत्थिणाउरं णयरं उवागए, पंडुरायभव समाणे ईसिं विहसियं करेति, करेत्ता एवं बयासी-सरिसेणं तुम णंसि अइवेगेणं समोवयइ / तए णं से पंडुराया कच्छुल्लनारयं पउमनाभा ! तस्स अगडदगुरस्स / के णं देवाणुप्पिया ! से एज्जमाणं पासति, पासइत्ता पंचहिं पंडवेहिं कुंतीए देवीए सद्धिं अगडदडुरे? एवं बयासी। जहा मल्लिणाए। एवं खलु देवाणुआसणाओ अब्भुट्टेति, कच्छुल्लनारयं सत्तट्ठपयाई पच्चुग्ग प्पिया! जंबुद्दीये दीवे भारहे वासे हत्थिणाउरे णयर दुवयस्स च्छइ, तिक्खुत्तो आयाहिणं पयाहिणं करेति, करेत्ता वंदइ, रण्णो धूया चुलणीए देवीए अत्तया पंडुस्स सुण्हा पंचण्हं पंडवाणं नमसइ, नमसइत्ता महरिहेणं आसणेणं उवनिमंतेति / तए णं भारिया दोवई णामं देवी रूवेण य०जाव उक्किट्ठा उक्किट्ठसरीरा, से कच्छुल्लनारए उदगपरिपोसियाए दडभोवरि पव्वत्थयाए दोवईए देवीए छिन्नस्स वि पायंगुट्ठस्स अयं तव अवरोहे सयम मिसियाए निसीयति, निसीयइत्ता पंडुरायं रज्जे य०जाव अंतेउरे कलं // अग्धइ त्ति कट्ठ पउमणाभं रायं आपुच्छति, य कुसलोदंतं पुच्छति। तए णं से पंडुए राया कुंती देवी पंच य आपुच्छइत्ता ०जाव पडिगए / तए णं से पउमणाभे राया पंडवा कच्छुल्लनारयं आढं तिजाव पज्जुवासंति / तए णं सा कच्छुल्लनारयअंतिए एयमढें सोचा णिसम्म दोवईए देवीए दोवई देवी कच्छुल्लनारयं आसंजय अविरय अप्पडि- रूवे य लावण्णे य जोव्वणे य मुच्छिए गिद्ध जेणेव पोसहसाला हयअपचक्खायपावकम्मे त्ति कटु नो आढाति०जाव णो पज्जु- तेणेव उवागच्छइ, उवागच्छइत्तापोसहसालं०जावतं पुव्वसंगइयं वासति। तएणं तस्स कच्छुल्लनारयस्स इमेयारूवे अब्भत्थि- देवं एवं बयासी-एवं खलु देवाणुप्पिया ! जंबुद्दीवे दीवे भारहे ए चिंतिएपस्थिए मणोगयसंकप्पे समुप्पज्जित्था अहो णं दोवई, वासे हत्थिणाउरे णयरे०जाव सरीरा,तं इच्छामि णं देवाणुप्पि