________________ दुवई 2578 - अभिधानराजेन्द्रः - भाग 4 दुवई सालइयं महुरालाउयं०जाव ने हावगाढं उवक्खडियए एवं संपेहेति, संपेहेत्ता तं सालइयं०जाव गोवेति, गोवेत्ता अण्णं सालइयं महुरालाउयं उवक्खडेति, उवक्खडेता तेसिं माहणाणं ण्हायाणंजाव सुहासणवरगयाणं तं विउलं असणं पाणं खाइमं साइमं परिवेसेइ। तएणं ते माहणा जिमियभुत्तुत्तरागया समाणा आयंता चोक्खा परमसुइभूया सकम्मसंपत्ता जाया यावि होत्था / तए णं ताओ माहणीओ ण्हायाओ०जाव विभूसियाओ तं विउलं असणं पाणं खाइमं साइमं आहारेंति, आहारेत्ता जेणेव सयाइं गिहाइं तेणेव उवागच्छंति, उवागच्छित्ता सकम्मसंपउताओ जायाओ। तेणं कालेणं तेणं समएणं धम्मघोसा नाम थेराजाव बहुपरिवारा जेणेव चंपा णामं णगरी जेणेव सुभूमिभागे उज्जाणे तेणेव उवागच्छंति, उवागच्छित्ता अहापडिरूवं उग्गहं०जाव विहरंति। परिसा णिग्गया,धम्मो कहिओ, परिसा पडिगया। तए णं तेसिं धम्मघोसाणं थेराणं अंतेवासी धम्मरुई नामं अणगारे उराले०जाव तेयलेस्से मासं मासेणं खममाणे विहरइ। तए णं से धम्मरुई णामं अणगारे मासखमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ, वीयाए पोरिसीए झाणं झाएइ, तइयाए पोरिसीए जहा गोयमसामी तहेव ओगाहेइ तहेव धम्मधोसं थेरं आपुच्छति, आपुच्छित्ता०जाव जेणेव चंपा नयरी उचनीचमज्झिमाई कुलाइं०जाव अडमाणा जेणेव नागसिरीए माहणीए गिहे, तेणेव अणुप्पवितु। तए णं सा णागसिरी धम्मरुईणामं अणगारं एजमाणं पासति, पासित्ता तस्स सालइयस्स तित्तकडुयस्स बहुनेहाए पडिणिट्ठयाए हट्ठतुट्ठा उट्ठाए उट्टेति, जेणेव भत्तघरे तेणेव उवागच्छइ, उवागच्छित्ता तं सालइयं तित्तालाउयं बहुणेहावगाढं धम्मरुइस्स अणगारस्स पडिग्गहए सव्वमेव निस्सरति। तए णं से धम्मरुई अगारे अहापज्जत्तमिति कट्ठ नागसिरीए माहणीए गिहाओ पडि णि-क्खमति, पडिणिक्खमित्ता चपाएनयरीए मज्झं मज्झेणं पडिणिक्खमति, पडिणिक्खमित्ता जेणेव सुभूमिभागे उज्जणे तेणेव उवागच्छइ, उवागच्छित्ता जेणे व धम्मघोसा थेरा तेणेव उवागच्छइ, उवागच्छित्ता धम्मघोसस्स अदूरसामंते इरिया-बहियं पडिक्कमइ, पडिक्कमित्ता अण्णपाणं पडिलेहेइ, पडिले-हेइत्ता अण्णपाणं करयलंसि पडिदंसेति / तए णं ते धम्मघोसा थेरा तस्स सालइयस्स बहुनेहावगाढस्स गंधेणं अभिभूया समाणा ताओ सालइयाओ णेहावगाढाओ एग बिंदुगं गहाय करयलंसि आसायंति, तित्तगं खारं कडुयं अखचं अभोजं विसभूयं जाणेत्ता धम्मरुइं अणगारं एवं क्यासी-जइ णं तुम देवाणुप्पिया ! एयं सालइयं०जाव बहुणेहावगाढं आहारेइ, तेणं तुम अकाले चेव जीवियाओ ववरोविज्जसि, तं मा णं तुमं देवाणुप्पिया ! इंमं सालइयं०जाव आहारेसि, मा णं तुमं अकाले चेव जीवियाओ ववरोविञ्जसि, तं गच्छह णं तुमं देवाणुप्पिया! इमं सालइयं एगंतमणावाए अच्चित्ते थंडिले परिट्ठवेह, परि-ट्ठवेत्ता अण्णं फासुयं एसणिज्जं असणं पाणं खाइमं साइमं पडिग्गाहेत्ता आहार आहारेहि। तए णं से धम्मरुई अणगारे धम्मघोसाणं थेराणं एवं वुत्ते समाणे धम्मघोसस्स थेरस्स अंतियाओ पडिणिक्खमति, पडिणिक्खमित्ता सुभूमिभागाओ उजाणाओ अदूरसामंते थंडिले पडिलेहेति, पडिलेहेत्ता तत्तो सालइयाओ एग बिंदुगं गहाय थंडिलंसि णिस्सरइ / तए णं तस्स सालइयस्स तित्तालाउयस्स बहुनेहावगाढस्स गंधेणं बहूणि पिपीलिगासहस्साणि पाउन्भूया, जं जहा णं पिपी-लिया आहारेति, तं तहा अकाले चेव जीवियाओ ववरोविज्जइ। तए णं तस्स धम्मरुइस्स अणगारस्स इमेयारूवे अब्भत्थिए० जाव समुप्पज्जित्थाजइ ताव इमस्स सालइयस्स०जाव एगम्मि बिंदुयम्मि पक्खित्तम्मि अणेगाई पिपीलियासहस्साई ववरोविजंति, तं जइणं अहं एयं सालइयं थंडलंसि सव्वं णिसिरामि तए णं बहूणं पाणाणं बहूणं भूयाणं बहूणं सत्ताणं बहूणं जीवाणं वहकरणं भविस्सति, तं सेयं खलु ममं तं सालइयं०जाव नेहावगाढं सयमेव आहारेत्तए, ममं चेव एएणं सरीरएणं णिज्जाउ त्ति कट्ट एवं संपेहेति, संपेहेत्ता मुहपोत्तियं पडिलेहेति, पडिलेहेत्ता सीसोवरि कायं पमज्जेइ, पम जेत्ता तं सालइयं तित्तकडुयं बहुणेहावगाढं विलमिवं पण्णगभूएणं अप्पाणेणं सव्वं सरीरकोहगंसि पक्खिवति / तए णं तस्स धम्मरुइस्स तं सालइयं०जाव णे हावगाढं आहारियस्स समाणस्स मुहुत्तरेणं परिणममाणांसि सरीरगंसि वेयणा पाउन्भूया उज्जला०जाव दुरहियासा, तए णं धम्मरुई अणगारे अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिज्जमिति कट्ट आयारभंडगं एगते ठवेइ, ठवेत्ता थंडिलं पडिलेहेइ, पडिलेहेत्ता दब्भसंथारगं संथरेइ, संथरेत्ता दन्भसंथारगं दुरूहति, दुरूहित्ता पुरत्थाभिमुहे संपलियंकणिसण्णे करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी- "णमोऽत्थु णं अरुहंताणं भगवंताणं०जाव संपत्ताणं, णमोऽत्थुणं धम्मघोसाणं थेराणं मम धम्मायरियाणं मम धम्मोवएसगाणं पुट्विं पि य णं मए धम्मघोसाणं थेराणं अंतिए सव्वं पाणाइवाए पचक्खा जावजीवाएजाव सव्वं परिग्गहे, इयाणिं पिणं अहंतेसि चेव भगवंताणं