________________ दुल्लभ 2577 - अभिधानराजेन्द्रः - भाग 4 दुवई आश्र० द्वार। पञ्चा० दशा उत्त०। सूत्र०। आ०म०। आ०चूला आतु०॥ आचा०। भला "जीवियं चयइ, दुचयं चयइ, दुक्करं करेइ, दुलह लहइ, बोहिं बुज्झइ।"(व्याख्याऽस्य 'आउ' शब्दे द्वितीयभागे 13 पृष्ठे द्रष्टव्या) शतपाकसहस्रपाकाऽऽदिद्रव्ये, नि०चू० १उ०। दुल्लभदव्यागाढ पुं०(दुर्लभद्रव्यागाढ) दुर्लभद्रव्यालाभेऽनागाढे, "सतपागसहस्सपागंघयं तेल्लं तेण साहुणोकलं, तम्मि अलब्भंतेदुल्लभदव्वागाढ।' नि०चू०११उ०। दुल्लभबोहिय पुं०(दुर्लभबोधिक) दुर्लभा बोधिर्भवान्तरे जिनधर्मप्राप्तिर्यस्यासौ दुर्लभबोधिकः। भवान्तरे दुरापजिनधर्मके, प्रतिमा स्था० ('सुलभवोहिय' शब्दे वर्णकोऽस्य वक्ष्यते) परिवारपूयहेऊ पासत्थाणं च आणुवत्तीए। जो न कहेइ विसुद्धं, तं दुल्लहबोहियं जाण // 28 // परिवार आत्मव्यतिरिक्तः, ततः परिवारेण पूजा, परिवारस्य वा पूजा | परिवारपूजा / अथवा-परिवारपूजा हस्वस्वप्रीतिप्रभवा, तस्या हेतुर्निमित्तमिति। पार्श्वः सम्यक्त्वं, तस्मिन् ज्ञानाऽऽदिपार्श्व तिष्ठन्तीति पार्श्वस्थाः , तेषामनुवृत्तिरनुवर्त्तनं, तया,यो न कथयति न प्रकाशयति, विशुद्धं सर्वविशुद्ध सर्वविदुपदिष्ट यथा-वस्थित मुक्तिमार्ग, तमाचार्य साधु वा दुर्लभबोधिकं जानीहि / अयमत्र भावार्थ:--यो हि मनोज्ञसंविनोऽपि परिवारापेक्षया सम्यक्त्वसाध्याचार न कथयति, अयमन्यथा प्रवृत्तः सम्यतृकथनेन प्रकटो भविष्यति, ततोऽयं मयि सरोषो भविष्यति, ततः शरीराऽऽदिस्थिति न करिष्यति, पूजा वान भविष्यतीति हेतोः, पार्श्व-- स्थानुवृत्त्या वा यदुत मामेते सम्यक् कथयतः प्रकोपं यास्यन्त्यतो वरमात्मसाक्षिकं कृतमिति; एते चानुवर्तिता भवन्त्विति स्वबुद्ध्या सुन्दरमपि विदधानाः संसारसागरे निपतन्ति। यत उक्तम्"जिणाणार कुणताणं, तूणं निव्वाणकारणं। सुंदरं पि सबुद्धीए, सव्वं भवनिबंधणं / / जे गयआरंभरया, ते जीवा होति अप्पदोसयरा। तउ महपाक्यरा, जे आरंभं पसंसति // " यत एवमतः परमाऽऽराध्यकालिकसूरिभिरिव प्राणप्रहाणेऽपि परानुवृत्त्याऽपि नैवान्यथा भाषणीयमिति गाथार्थः // 28 // दर्श० 3 तत्त्व। दुल्लभबोहियता स्त्री०(दुर्लभबोहिकता) दुर्लभा बोधिर्जिनधर्मों यस्य स तथा, तद्भावस्तत्ता। दुर्लभजिनधर्मातायाम्, स्था०५ ठा०२ उ०। प्रति०। रा०ा (पञ्चभिः कारणैर्दुर्लभबोधिकताकर्म करोतीत्युक्तम् 'अवण्णवाय' शब्दे प्रथमभागे 762 पृष्ट) दुल्ललिय न०(दुर्ललित) दुर-'लल' ईप्सायाम, भावे क्तः / वाच०। दुष्टेच्छायाम, दुर्लभवस्तुवाञ्छायाम, महा०६ अ०॥ दुल्लसिआ (देशी) दास्याम, देवना०५ वर्ग 46 गाथा। दुल्लह त्रि०(दुर्लभ) 'दुल्लभ' शब्दार्थे , प्रश्न०३ आश्र० द्वार। दुल्लहबोहिय पुं०(दुर्लभबोधिक) 'दुल्लमबोहिय' शब्दार्थे, प्रतिक दुल्लहसेज्जा स्त्री०(दुर्लभशय्या) असुलभवसतो, पञ्चा०१७ विव०। निघून दुवअण न०(द्विवचन) "द्विन्योरुत्" ||19|| इति द्विशब्देकारस्योकारः। "दुवअणं।" प्रा०१ पाद। उच्यतेऽनेनोक्तिर्वेति वचनम्। द्वयोरर्थयोर्वचन द्विवचनम् / स्था०३ ठा०६ उ० व्याकरणोक्ते औतस् प्रभृतिप्रत्यये, वाचा वस्तुद्यप्रतिपादके वचने च। यथा वृक्षौ। आचा०२ श्रु०१चू०४ अ०१3०। आ०म० प्रज्ञा०) दुवई स्त्री०(द्रौपदी) द्रुपदराजदुहितरि, ज्ञा०। एवं खलु जंबू ! तेणं कालेणं तेणं समएणं चंपा णामं नयरी होत्था। तीसे णं चंपारणयरीए बहिया उत्तरपुरिच्छिमे दिसीभाए सुभूमिभागे णामं उजाणे होत्था। तत्थ णं चंपाए णयरीएकोणिए णामं राया होत्था / महया हिमवंतवण्णाओ / तत्थ णं चंपाए णयरीए तओ माहणा भायरो परिवसंति / तं जहा-सोमे 1, सोमदसे 2, सोमभूई 3, अड्डा०जाव रिउव्वेय ४०जाव सुपरिणिट्ठिए यावि होत्था। तेसिणं माहणाणं तओ भारियाओ होत्था। तं जहा-नागसिरी, भूतसिरी, जक्खसिरी, सुकुमालपाणिपाया०जाव तेसिं णं माहणाणं इट्ठा कंता पिया मणुण्णा मणामा विउले माणुस्सएकामभोए०जाव विहरति / तएणं तेसिं माहणाणं अण्णया कयाइं एगयओ समुवागयाण जाव इमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था एवं खलु देवाणुप्पिया ! अम्हं इमे विउलधण०जाव सावएजे अलाहि० जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोत्तुं पकामं परिभाएउं, तं सेयं खलु अम्हं देवाणुप्पिया ! अण्णमण्णस्स गिहेसु कल्लाकल्लिं विउलं असणं पाणं खाइमं साइमं उवक्खडावेइ, उवक्खडावेत्ता परिभुंजेमाणा विहरित्तए अण्णमण्णस्स एयमढें पडिसुणेति, पडिसुणेत्ता कल्लाकल्लिं अण्णमण्णस्स गिद्देसु विउलं असणं पाणं खाइमं साइमं उवक्खडावें ति, उवक्खडावेत्ता परि जमाणा विहरंति। तए णं तीसे णागसिरीए माहणीए अण्णया कयाइं भोयणवारए जाए यावि होत्था / तए णं सा णागसिरी विउलं असणं पाणं खाइमं साइमं उवक्खडे ति, उवक्खडेत्ता एगं महं सालइयं तित्ताला-उइय बहुसंभारसंजुत्तं णेहावगाढं उवक्खडावेति, उवक्खमावेत्ता एगं विंदुयं करयलंसि आसाएति, तं खारं कडुयं अखज्जं विसभूयं जाणित्ता एवं वयासी-- घिरत्थु णं मम गागसिरीए अहण्णाए अपुण्णाए दूभगाए दूभगसत्ताए दूभगनिंबोलियाए, तं जाए णं मए सालइए बहुसंभारसंभिए नेहावगाढे उवक्खडिए सुबहुदव्वक्खए य नेहक्खए य कए, तं जइ णं मम जाउयाओ जाणिस्संति, ताओ णं मम खिंसिस्संति, तंजाव ममं जाउया न जाणंति ताव ममं सेयं एयं सालइयं तित्तालाउयं बहुसंभारनेहकयं एगते गोवित्तए अण्णं