________________ दुरहि 2576 - अभिधानराजेन्द्रः - भाग 4 दुल्लभ दुरहि पुं०(दुरभि) दुर्गन्धे, त०। अनेन चोक्तन्यायाल्लोकोत्तरमप्याक्षिप्त वेदितव्यमिति गाशदलाक्षदुरहिगम त्रि०(दुरभिगम) 'दुरभिगम' शब्दार्थे स्था०३ ठा०४ उ०। रार्थः / भावार्थः कथानकादवसेयः। तचेदम्-"किल कोइ तव्वणिओ दुरहिट्ठिय त्रि०(दुरधिष्ठित) दुराश्रये दुःसेवे, दश०६ अ०। जालवावडकरो मच्छगवहाए चलिओ। धुत्तेण भण्णइ-आयरिय! अघणा दुरहियास त्रि०(दुरध्यास) सोढुमशक्ये दुर्विषहे, भ०१५ श०। दुरधिसह्ये, ते कथा / सो भणइ-जालमेत।'' इत्यादि श्लोकादवसेयम्भ०५श०६उ०। उपा०। विपा०। 'कन्थाऽऽचार्याऽधना ते ननु शफरवधे जालमश्नासि मत्स्थान, दुरहियासय त्रि०(दुरध्यासक) दुरधिसहनीये, आचा०१ श्रु०६अ 0 ते मे मद्योपदंशाः पिबसि ननु युतं वेश्यया यासि वेश्याम्। उ०। सूत्र कृत्वाऽरीणां गलेऽहिं क्व नु तव रिपवो येषु सन्धि छिनधि, दुरहिसह त्रि०(दुरधिसह) सोढुमशक्ये, स्था०६ टा०। चौरस्त्वं द्यूतहेतोः कितव इति कथं येन दासीसुतोऽस्मि // 1 // " दुराइन०(द्विरात्र) द्वयो रात्र्योः समाहारे, स्था०५ ठा०२उवा इदं लौकिकम् / चरणकरणानुयोगे तुदुराणुवत्त त्रि०(दुरानुवर्त) दुःखेनानुवर्षे , व्य०३७०। "इय सासणस्स वण्णो, जायइ जेणं न तारिस बूया। दुराराह त्रि०(दुराराध) दुःखेनाऽऽराध्ये, कल्प०३अधि०६क्षण। वादे वि उवहसिजई, निगमणओ जेण तं चेव / / 1 / / " दुरारोह त्रि०(दुरारोह) दुःखेनाऽऽरुह्यतेऽध्यास्यत इति दुरारोहः। उदाहरणदोषता पुनरस्य स्पष्टैवेति। दश०१अ०॥ दुरध्यारो, उत्त०२३ अ० दुरुवयार त्रि०(दुरुपचार) 'दुरुबचार' शब्दार्थे , तं०। दुरालोअ (देशी) तिमिरे, दे०ना० 5 वर्ग 46 गाथा। दुरुव्बूढत्त पुं०(दुरुद्वेष्टक) दुःखेनोद्वेष्टने, व्य०१उ०। दुरासय त्रि०(दुराश्रय) दुःखेनाऽऽश्रीयत इति दुराश्रयः / प्रश्न०३ आश्र० दुरुहमाण त्रि०(दूरोहत्) दुष्टमारोहति, "सेज्जासंथारए दुरुहमाणे / ' द्वार / दुःखेनाऽऽश्रयन्ति यमतिकोपनत्वाऽऽदिभिरिति दुराश्रयः / आचा०२ श्रु०१चू०२१०३उ० "से भिक्खू वा भिक्खुणी वा णावं उत्त०पाई०१ अ०। क्रूर, उत्त०१०) दुरुहमाणे।" आचा०२ श्रु०१ चू०३अ०१3०। *दुरासद त्रि०। दुःखेनाऽऽसाद्यतेऽभिभूयते इति दुरासदम्। दुरभिभवे, | दुरुहियास त्रि०(दुरध्यास) दुःखेनाधिसह्ये, सूत्र०२ श्रु०१अ०जंग दश०२ अ०। दुःसहे च / उत्त०२२ अ०॥ दुरूढ त्रि०(दूरूढ) आरूढे, स्था०६ ठा०ा जं०। दुरितारि स्त्री०(दुरितारि) श्रीसंभवजिनस्य प्रवचनदेव्याम्, प्रव० 27 द्वार। दुरूव त्रि०(दुरूप) दुष्ट रूपं यस्य सदूरूपः1 सूत्र०२ श्रु०३ अ०। बीभत्सदेहे, दुरिय न०(दुरित) दुष्टमितं गमनं नरकाऽऽदिस्थानमनेनेति / वाचा सूत्र०२ श्रु०१अ०। विरूपे, ज्ञा०१ श्रु०१ अ०। “एगे दुरूवे।" अमनोज्ञपापे, आतु रूपे, स्था०१ ठा०। दुःस्वभावे च भ०७श०६ उ०। "दुरूवे दुव्वन्ने / ' दुरियारि स्त्री० (दुरितारि) 'दुरितारि' शब्दार्थे , प्रव०२७ द्वार। भ०१श०८ उ०) स्थान दुरुक्क न० (दुरुक्त) दुष्टमुक्तम्। दुष्टवचने, वाच०। आचा०२ श्रु०१ चू०१ दुरूवताय पुं०(दुरूपताक) दूरूपताहेतुतया परिणमति दूरूपतां करोतीअ०८उ० त्यर्थे , भ०७ श०१०3०1 दुरुत्तर त्रि०(दुरुत्तर) "स्वरेऽन्तरश्च" ||8/1 / 14 / / इत्यन्त्यव्य-- / दुरूवभक्खि (ण) पुं०(दूरूपभक्षिण) अशुच्यादिभक्षके, सूत्र०१ श्रु०५ जनस्य स्वर परे लुक न। प्रा०१ पादा दुःखेन उत्तीर्यते। दुर्-उत्त् ..| अ०१उ०। तृ-खल्। दुस्तरे, दुष्टमुत्तरम्। प्रा०१पाद। दुष्टे उत्तरे, ना वाचा दुर्लङ | दुरूहण न०(दूरोहण) आरोहणे, नि०चू०१२उ०। ध्ये, सूत्र०१ श्रु०३ अ०२उादुर्गम च। त्रिका सूत्र०१ श्रु०२ अ०१उ०। / दुरूहित्तु अव्य०(दूरुहा) समारुह्येत्यर्थे, समारोप्येत्यर्थे च। सूत्र०१ श्रु०५ दुरुत्तार त्रि०(दुरुत्तार) दुःखेनोत्तरणीये, आव०३ अ०। अ०२उ०। दुरुद्धर त्रि०(दुरुद्धर) दुःखेनोद्धर्तुं शक्ये, सूत्र०१ श्रु०२ अ०२उ०। दुरूहिय अव्य०(दूरुह्य) आरुह्येत्यर्थे, सूत्र०१ श्रु०११ अ०। दुरुवचार त्रि०(दुरुपचार) दुष्ट उपचारे, तद्वति च। 'दुरुवचाराओ।' तं०। दुरेह पुं०(द्विरेफ) “द्विन्योरुत्" ||1|4|| इतीत उत्त्वम / 'दुरेहा।' दुरुपचारा:-दुष्ट उपचार उपचारान्वितवचनाऽऽदिविस्तारो यासा प्रा०१ पादा गौ रेफौ वाचकनाम्नि यस्य सः / भमरे, तच्छब्दस्य तास्तथा स्त्रियः / तम रेफद्वयवत्त्वेन तद्वाच्यमधुकरपदार्थेऽपि द्विरेफत्वम्। वाच०। दुरुवणीय पुं०(दुरुपनीत) दुष्टमुपनीतं निगमितमरिमन्निति दुरुपनीतमः | दुली (देशी) कूर्मे, देवना०५ वर्ग 42 गाथा। उपन्यासहेतुभेदे, दश०१ अ०। स्था। दुल्ल (देशी) वस्त्रे, देखना०५ वर्ग 41 गाथा। दुरुपनीतद्वारं व्याचिख्यासुराह दुल्लग्ग (देशी) अघटमाने, देना०५ वर्ग 43 गाथा। अणमिसगिण्हणभिक्खुग, दुरुवणीए उदाहरणं (82) दुल्लभ पुं०(दुर्लभ) दुर्-लभ-खल् / क चूंरे, दुरालभायान्, अनानिमिषा मत्स्याः , तद् ग्रहणे भिक्षुरुदाहरणम. इदं च लौकिकम, श्वेतकण्ट- कायां च / स्त्री० / वाच०। दुरापे, त्रि०। प्रश्न०३