________________ दुवई 2576 - अभिधानराजेन्द्रः - भाग 4 दुवई अंतियं सव्वं पाणातिवायं पञ्चक्खामि० जाव सव्वं परिग्गहं पञ्चक्खामि जावजीवाए जहा खंदओ०जाव चरिमेहिं ऊसासेहिं वोसिरामि'' त्ति कटु आलोइयपडिक ते समाहिपत्ते कालगए। तए णं ते धम्मघोसा थेरा धम्मरुइं अणगारं चिरगयं जाणेत्ता समणे निग्गंथे सद्दावें ति, सद्दावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया ! धम्मरुई णाम अणगारे मासखमणपारण-गंसि सालइयस्स०जाव गाढस्स निसरणट्ठयाए बहिया णिग्गए चिरगए, तं गच्छइ णं तुब्भे देवाणुप्पिया! धम्मरुइस्स अणगारस्स सव्वओ समंता मग्गणगवेसणं करेही तएणं ते समणा निग्गंथा० जाव पडिसुणे ति। पडिसुणेत्ता धम्मघोसाणं थेराणं अंतियाओ पडिणिक्खमंति, पडिणिक्खमइत्ता धम्मरुइस्स अणगारस्स सव्वओ समंता मग्गणगवेसणं करेमाणा जेणेव थंडिले तेणेव उवागच्छंति, उवागच्छित्ता धम्मरुइस्स अणगा-रस्स सरीरगं णिप्पाणं णिचढें जीवियाओ विप्पजढं पासंति, पासइत्ता हा हा अहो अकजमिति कट्ट धम्मरुइस्स अणगारस्स परिनिव्याणवत्तियं काउस्सग्गं करें ति, धम्मरुइस्स अणगारस्स आयारभंडगं गेण्हंति, गेण्हित्ता जेणेव धम्मघोसा थेरा तेणेव उवागच्छंति, उवागच्छइत्ता गमणागमणाए पडिक्कमंति, पडिक्कमइत्ता एवं वयासी-एवं खलु अम्हे तुम्हं अंतियाओ पडिणिक्खमाणा सुभूमिभागस्स उज्जाणस्स परिपेरते णं धम्मरुइस्स अणगारस्स सव्वं०जाव करेमाणा जेणेव थंडिले तेणेव उवागच्छइ, उवागच्छइत्ता जाव इहं हव्वभागया, तं कालगए णं भंते ! धम्मरुई अणगारे, इमीसे आयरभंडए / तए णं ते धम्मघोसा थेरा पुव्वमए उवओगं गच्छंति, उवओगंगच्छित्ता समणे णिग्गंथे णिग्गंथीओ य सद्दावेंति, सद्दावेत्ता एवं वयासी-एवं खलु अज्जो ! मम अंतेवासी धम्मरुई णामं अणगारे पयइ-भद्दए०जाव विणीए मासं मासेणं अणिक्खित्तेणं तवोकम्मेणं० जाव णागसिरीए पाहणीए गिहं अणुप्पवितु / तए णं सा णागसिरी माहणी०जाव णिसिरइ / तए णं से धम्मरुई णामं अणगारे अहापजत्तमिति कट्ट०जाव कालं अणवकंखमाणे विहरति, से णं धम्मरुई णाम अणगारे बहूणि वासाणि सामण्णपरियागं पाउणित्ता आलोइयपडकंते समाहिपत्ते कालमासे कालं किचा उढे सोहम्मे०जाव सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववण्णे / तत्थ णं अजहण्णमणुकांसेणं तेत्तीसं सागरोवमाई ठिई पण्णत्ता / तत्थ णं धम्मरुइस्स वि तेत्तीसं सागरोवमाइं ठिती पण्णत्ता / से णं धम्मरुई देवे ताओ देवलोगाओ०जाव महाविदेहे वासे सिज्झिहिति, बुज्झिहितिजाव अंतं काहिति / तं धिरत्थु णं अञ्जो ! नागसिरीए माहणीए अहण्णाए अपुण्णाए०जाव निंबोलियाए जइ णं तहारूवे साहूणं साहुरूवे धम्मरुई णामं अणगारे मासखमणपारणगंसि सालइएणं०जाव णेहावगाढेणं अकाले चेव जीवियाओ ववरोविए / तए णं ते समणा निग्गंथा धम्मघोसाणं थेराणं अंतिए एयमढे सोचा णिसम्म चंपाए गयरीए सिंघाडगतिग०जाव बहुजणस्स एवमाइक्खंति०४ घिरत्थु णं देवाणुप्पिया ! णागसिरीए माहणीए०जाव निंबोलियाए, जाए णं तहारूवे साहूणं साहुरुवे सालइएणं जीवियाओ ववरोवेति / तए णं तेसिं समणाणं अंतिए एयमढें सोचा णिसम्म बहुजणो अण्णमण्णस्स एवमाइक्खंति०४ धिरत्थु णं णागसिरीए माहणीए०जाव ववरोविए / तए णं ते माहणा चंपाए नयरीए बहुजणस्स अंतिए एयमढें सोचा णिसम्म आसुरुत्ता०जाव मिसमिसेमाणा जेणेद णागसिरी माहणी, तेणेव उवागच्छंति, उवागच्छइत्ता णागसिरिं माहणिं एवं वयासी-हं भो णागसिरी! अपत्थियपत्थिए दुरंतपंतलक्खणे हीणपुण्णचाउद्दसे धिर-त्थु णं तव अधण्णाए अपुणाए निंबोलियाए०जाव णं तुमं तहारूवे साहूणं साहुरूवे मासखमणपारणगंसि सालइएणं० जाव ववरोविए, उचावयाहिं अक्कोसणाहिं अकोसंति, उचा-वयाहिं उद्धंसणाहिं उद्धंसें ति, उच्चावयाहिं निब्भत्थणाहिं निभत्थेति, उच्चावयाहिं निच्छू हणाहिं निच्छू हे ति, उच्चावयाहिं निच्छोडणाहिं निच्छोडें ति, तज्जेति, तालेति, तजित्ता तालित्ता साओ गिहाओ निब्भच्छे ति / तए णं सा नागसिरी माहणी सयाओ गिहाओ निच्छूढा समाणी चंपाए नयरीए सिंघाडगतिगचउक्कचच्चरचउम्भुहेसु बहुजणेणं हीलिज्जमाणी खिंसिज्जमाणी निंदिज्जमाणी गरहिजमाणी तजिज्जमाणी तालिजमाणी वहिज्जमाणी पव्वहिज्जमाणी धिक्कारिजमाणी थुक्कारिजमाणी कत्थइ वि ठाणं वा निलयं वा अलभमाणी दंडिखंडनिवसणा खंडमल्लयखंडघडगहत्थगया फुट्टहडाहडसीमा मच्छियाचडगरेणं अण्णिज्जमग्गाजाव गेहे गेहे णं देहंबलियाए वित्तिं कप्पेमाणी विहरति तएणं तीसे नागसिरीए माहणीए तम्भ--वंसि चेव सोलस रोगायंका पाउन्भूया / तं जहा-"सासे 1 खासे 2 जरे 3 दाहे 4, कुच्छिसूले 5 भगंदरे 6 / अरसा 7 जोणिसूले ८०जाव कोढे 16 / " तए णं सा नागसिरी माहणी सोलसहिं रोगाायंकेहिं अभिभूया समाणी अट्टदुहट्टवसट्टा कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं वावीसं सागरो-वमद्वितीए नेरइयत्ताए उववण्णा / सा णं तओऽणंतरं उव्वट्टित्ता मच्छेसु उववण्णा / तत्थ णं सत्थवज्झा दाहवकंतीए कालमासे कालं किच्चा अहे सत्तमाए पुढवीए उक्कोसेणं तेत्तीसं सागरोवमट्ठिईए