________________ दुमपत्तय 2572 - अमिधानराजेन्द्रः - भाग 4 दुमपत्तय सर्वेषां करधरणाऽऽद्यदयवानां स्वस्वव्यापारसामर्थ्यम् / यद्वा-सर्वेषां / सूत्रार्थः। मनोवाकायानां ध्यानाध्ययनचङ्क्रमणाऽऽदिचेष्टाविषयाऽशक्तिरिति कथं च वान्तपानं भवतीत्याहसूत्रषट्कार्थः। अवउज्झिय मित्तबंधवं, जरातः शरीराशक्तिरुक्ता। सम्प्रति रोगतस्तमाह-- विउलं चेव धणोहसंचयं। अरई गंडं विसूइया। मा तं विइयं गवेसए, आयंका विविहा फुसंति ते। समयं गोयम! मा पमायए॥३०|| विहडइ विद्धंसइ ते सरीरयं, अपोह्य त्यक्त्वा, मित्राणि सुहृदो, बान्धवाश्च स्वजना इति समाहारः / समयं गोयम ! मा पमायए॥२७॥ मित्रवान्धवं, विपुलं विस्तीर्ण , चः समुच्चये भिन्नक्रमश्च / एवेति पूरणे। अरतिर्वाताऽऽदिजनितश्चित्तोद्वेगः,गण्ड गण्डु, विध्यतीव शरीरं सूचि- | ततो धनं कनकाऽऽदिद्रव्यं, तस्यौधः समूहस्तस्य संचयो राशीकरणं भिरिति विसूचिका अजीर्णविशेषः, आडिति सर्वाऽऽत्मप्रदे-शाभिव्या- धनौघसंचयः, तंच, मा, तदिति मित्राऽऽदिक, द्वितीयं, पुनर्ग्रहणार्थमिति प्त्याऽऽतङ्कयन्ति कृच्छ्रजीवितमात्मानं कुर्वन्तीत्यातङ्काः सद्योघातिनो गम्यते। गवेषयान्वेषय, तत्परित्यागाच्छ्रामण्यमङ्गीकृत्य पुनस्तदभिष्वरोगविशेषाः, विविधा अनेकप्रकाराः, स्पृशन्ति परामृशन्ति, 'ते' तव, इवान् मा भूः, त्यक्तं हि तद्वान्तोपम, तदभिष्वङ्गश्च वान्तपानप्राय इत्यशरीरकमिति गम्यते / ततश्च विपतति विशेषेण वलोपचयादपैति भिप्रायः / किं तु समयमपि गौतम ! मा प्रमादीः। इति सूत्रार्थः। विध्वस्यति जीवं विमुक्त विशेषेणाधः पतति शरीरकम्। अतः समयमपि इत्थं प्रतिबन्धनिराकरणार्थमभिधाय दर्शनविशुद्धयर्थमाहगौतम ! मा प्रमादीः / सर्वत्र वर्तमाननिर्देशः प्राग्वत्। केशपाण्डुरत्वाऽऽदि न हु जिणे अञ्ज दिस्सई, च यद्यपि गौतमेन सम्भवति तथाऽपितन्निश्रयाऽशेषशिष्यप्रतिबोधनार्थ बहुम' दिस्सइ मग्गदेसिए। त्वाददुष्टमिति सूत्रार्थः। संपइणेआउए पहे, यथा चाप्रमादो विधेयस्तथाऽऽह समयं गोयम ! मा पमायए॥३१॥ वोच्छिंद सिणेहमप्पणो, 'नहु' नैव जिनस्तीर्थकृदयास्मिन् काले, दृश्यते अवलोक्यते, यद्यपीति कुमुयं सारइयं व पाणियं / गम्यते। तथाऽपि (बहुमए त्ति) पन्थाः / स च द्रव्यतो नगराऽऽदिमार्गो, से सव्वसिणेहवजिए, भावतस्तु सातिशयश्रुतज्ञानदर्शनचारित्राऽऽत्मको मुक्तिमार्गः तत्रेह समयं गोयम ! मा पमायए // 28|| भावमार्गः परिगृह्यते, दृश्यते उपलभ्यते, (मग्गदेसिए त्ति) भावप्रधान(वाच्छिद त्ति) विविधैः प्रकारैरुत्प्राबल्येन छिनत्यपनयत्युच्छिन्दक, त्वान्निर्देशस्य मार्गत्वेनार्थाद् मुक्तेर्देशितो जिनैः कथितो मार्गदेशितः / स्नेहमभिष्वगं, कस्य संबन्धिनम्? आत्मानं, किमिव? कुमुदमिव अयमाशयः-सम्प्रति यद्यपि जिनो न दृश्यते, तदुपदिष्टस्तु मार्गो दृश्यते, चन्द्रोद्योतविकाश्युत्पलमिव (सारइय व त्ति) सूत्रत्वात् शरदि भवं न चैवंविधोऽयमती-न्द्रियार्थदर्शिनं जिन विना संभवति, संदिग्धचेतसो शारदं, वेत्युपमार्थो भिन्नक्रमश्च प्राग्योजितः। पानीयंजलं, यथा तत्प्रधम भाविनोऽपि भव्या न प्रमादं विधास्यन्तीति।अतः संप्रति इदानीं, सत्यपि जलमग्नमपि जलमपहाय वर्त्तते, तथा त्वमपि चिरसंसृष्टचिरपरिचितत्वा- मयि इति भावः। नैयायिक निश्चितमुक्त्याख्यलाभप्रयोजने, पथि मार्ग, ऽऽदिभिर्मद्विषयस्नेहवशगोऽपितमपनय, अपनीय वस इति। अथानन्तरं समयमपि गौतम ! केवलानुत्पत्तितः संशयविधानेन मा प्रमादीः। यदासर्वस्नेहवर्जितः सन्समयमपि गौतम ! मा प्रमादीः / इह च जलमपहाय त्रिकालविषयत्वात्सूत्रस्य भाविभव्योपदेशकमप्येतत् / ततोऽयमर्थःएतावति सिद्धे यच्छारदपदोपादानं तच्छारदजलस्येव स्नेहरयाप्यतिम- यथा आद्यमार्गोपदेशक नगरं वा पश्यन्तोऽपि पन्थानमवलोकयन्तनोरमत्वख्यापनार्थमिति सूत्रार्थः / स्तस्याविच्छिन्नोपदेशतस्तत्प्रापकत्वं निश्चिनोति, तथा यद्यप्याधजिनः, किंच उपलक्षणत्वाद् मोक्षश्व, नैव दृश्यते, तथाऽपि तद्देशितः पन्था मार्यमाणचिचा ण धणं च भारियं, त्वाद् मार्गो मोक्षस्तस्य (देसिए त्ति) सूत्रत्वाद्देशको मार्गदेशको दृश्यते, पच्वइओ हि सि अणगारियं / ततस्तस्यापि तत्प्रापकत्वमाभपश्यद्भिरपि भाविभव्यैर्निश्चेतव्यं, यतश्चैवं मा वंतं पुणो वि आविए, भाविभव्यानामुपदिश्यते,अतः सम्प्रतीत्यादि प्राग्वत्, द्विविधाऽपि चेत्थं व्याख्या, सूचकत्वात् सूत्रस्येति गाथाऽर्थः / समयं गोयम ! मा पमायए||२६|| अत्रैवार्थे पुनरुपदिशन्नाहत्यक्त्वा परिहत्य, णेति वाक्यालङ्कारे / धनं चतुष्पदाऽदि, धशब्दो भिन्नक्रमः। ततो भार्या च कलत्रंच, प्रव्रजितो गृहान्निष्क्रान्तः, हिरिति अवसोहिय कंटगापहं, यस्मात् (सीति) सूत्रत्वेनाकारलोपादसि भवसि. (अणगारियं ति) ओइण्णोऽसि पहं महालयं / अनगारेषु भावभिक्षुषु भवमनगारिकम्, अनुष्टानं चास्य गम्यमानत्वात्, गच्छसि मग्गं विसोहियं, तच, प्रतिपन्नवानसीति शेषः / यद्वाप्रव्रजित प्रतिपन्नः (अणगारियं ति) समयं गोयम ! मा पमायए // 32 // अनगारता, मा 'अमा नो ना' इति निषेधे / वान्तमुद् गीर्ण (पुणो वित्ति) (अवसो हिय त्ति) अवशोध्यापसार्य पृथक् कृत्य, परिहपुनरपि (आविए त्ति) आपिब, किं तु समयमपि गौतम ! मा प्रमादीरिति | त्येति यावत / (कण्ट गापहं ति) आकारोऽलाक्षणिकः, क