________________ जागर 1447 - अभिधानराजेन्द्रः - भाग 4 जागरिता त्ति) सर्वविरतिरूपप्रवरजागरणसद्भावात्। (सुत्तजागर ति) मविरातिविरतिरूपसुप्तिप्रबुद्धतासद्भावादिति।भ०१६श०६उ० स्या०) संजयमणुस्साणं सुत्ताणं पंच जागरा पणत्ता। तं जहा सद्दा० जाव फासा। "संजय" इत्यादि। व्यक्तम्। नवरं संयतमनुष्याणां साधूनां सुप्तानां निद्रावतां जाग्रतीति जागरा असुप्ता जागरा असुप्ता जागरा। इव जागरा इयमव भावना-शब्दादयो हि सुप्तानां संयतानां जाग्रद्धद्विवदप्रतिहतशक्तयो भवन्ति कर्मबन्धाभावकरणस्याप्रमादस्य तदानीं तेषामभावात् कर्म अन्धकारणं भवतीत्यर्थः। संजयमणुस्साणं जागराणं पंच सुत्ता पण्णत्ता। तं जहा सद्दा० जाव फासा। द्वितीयसुठाभावना तु-जागराणां शब्दादवः सुप्ता इद सुप्ता स्मछन्नानिवत् प्रतिहतशक्तयो भवन्तिा कर्मबन्धकारणस्य प्रमादस्य तदानीं तेशामभावात् कर्मबन्धकारणं भवतीत्यर्थः। __ सयमविपरीता हासंयता इति। तानधिकृत्वाहअसंजयमणुस्साणं सुत्ताणं वा जागराणं वा पंचजागरापण्णत्ता। तं जहा-सद्दा० जाव फासा। "असंजय'' इत्यादि। व्यक्तम्। नवरम्। असंषतानां प्रमादिणया अवस्थाद्वयेऽपि कर्मबन्धकारणताऽप्रतिहतशक्ति त्साद अन्दादयो जागरा इव, जागरा भवन्तीति भावनः। स्था०५ ठा०२ उ० जागरण न०(जागरण) निद्राक्षये ज्ञा०१ श्रु०२ अ०अवबोधे, ध०३ अधिका जागरणे गुणा :"जागरह णरा णिचं,जागरमाणस्स वड्डए वुद्धी। णो सुअइण सो धण्णो, जो जग्गइ सो सया धण्णो।।१।। सुअइ सुअंतस्स सुअं, संकियस्रलियं भवेपमत्तस्स। सागरमाणस्य सुअं, थिरपरिचियमप्पमत्तस्स / / 2 / / बालस्सेणं समं सोक्खं,ण विज्जा सह निद्दया। ण वेरमा पमादेण, णारभेण दयासुआ॥३॥ सागरिया धम्मीणं, अहम्मीणं तु सुत्तिया सेया। पच्छाहिवभगिणीए, अकहिंसु जिणो जयंतीए॥४॥ सुवइय अयगरभूओ, सुयं पिसे णस्सती अमयभुयं। दोही गोणतभूभो, णट्ठम्मि सुए अमयभूए'' ||5|| आचा० 1 श्रु०३ अ०१ उ० निशान्त्ययामे जागर्या, गुरोश्चावश्यकक्षणे। उत्सर्गो देवगुर्वादि-नतिः स्वाध्यायतिष्ठता।।२०।। निशाया राोरन्त्ययामे चतुर्थयामे जागर्या जागरणं निद्रात्यान इत्यर्थः। सापेक्षयतिधर्मो भवतीति योजना। अग्रेऽपि सर्वत्रा वसे या जागरणविधिश्च-''जामिणिपच्छिमजामे, सव्वे जग्गंति बालवुड्डाई। परमिद्विपरममंतं, भणंति सत्तद्ववाराओ।।१।।" इत्यादि। विशेषगृहस्थधर्माधिकारे प्रदर्शितं एव निशान्त्ययामे जागरणम्। किमविशेषेण सर्वेषामेव उत केषांचिदेवेति जिज्ञासायामाह - (गुरोः) प्रव्राजकस्य दिगाचार्यादा चकारात् स्नातादे। आवश्यकक्षणे प्रतिक्रमणकरणावसरे जाना तागुरोः तृतीयप्रहरेऽस्वापस्व वक्ष्यमाणत्वात्। ग्लानादेस्तु झरीरमान्द्यात् प्रतिक्रमणवेलाया मुचितमेव जागरणम्। उक्तमपि प्रवचनसारोद्धारे "सव्वे वि पढमयामे, दुन्नि अदसहाण आइमा जामा। तइओ होइ गुरुणं, चउत्थे, सव्वे गुरु सुअइ॥६०॥" सर्वेऽपि साधवः प्रथमे यामे रात्रिप्रथमप्रहरं यावत्। स्वाम वायाध्यनादिकुर्वाणाः जाग्रति द्वौ च आधौ दासौ वृषभाणां वृषभा इव वृषभागीतार्थाः साधवः तेषामवमर्थो द्वितीये यामे ये सूत्रवन्तः साधवस्ते स्वपन्ति। वृषभास्तु जाग्रति ते च जाग्रतः। प्रज्ञापनादिसूत्रार्थे परावर्तयन्तिा तृतीयप्रहरो भवति गुरुणां कोऽर्थप्रहरद्वयानन्तरं वृषभाः स्वपन्ति। गुरुवस्तूत्थिताः प्रज्ञापनादिगुणवन्ति चतुर्थप्रहरं यावत्। चतुर्थे च प्रहरे। सर्वे साधवः समुत्थाय वैरात्रिककालं गृहीत्वा कालिक श्रुतं परावर्तयान्ति। गुरवः पुनः स्वपन्ति। अन्यथा प्रातर्निद्राघूर्णमानलोचनास्तद्वशादेव भज्यमानपृष्ठका व्याख्यानभव्व अनोपदेशादिकं कर्तुं ते सोद्यमाः सन्तो न शक्नुवन्तीति। (प्रव०१२८ द्वार) प्रतिक्रमणवेला च तत्परिसमाप्तिदशोपकरणप्रत्यु पेक्षणासमनन्तरभाविसूर्योदयापरिमेया। यतः-"आवस्सयस्स समए, जिद्दामुदं चयंति आयरिया। तह तं कुणंति तह दस, पडिलेहाऽणंतरं सुरो" ||1|| जागरणानन्तर कर्तव्यमाह-(तत्सर्ग इति) कायोत्सर्गः स चर्यापथिकीप्रतिक्रमण-पूर्वकः कु स्वप्नदुःस्वप्ननि धारणनिमित्तः प्राणिवधादिकु स्वप्न-भावे शतोच्वासमानो मैधुन कु स्वप्रभावे तु चतुरुद्योतकरोपर्येक - नमस्कारचिन्तनादष्ट शतो च्छवासमानोऽवसेयः। यतो यतिदिनचर्यायास"इरिअंपडिक्कमंतो, कुसुमणि दुसुमिण निवारणुस्सग्ग। सम्म कुणति निजिअ-पमायणिद्दा महामुणिणो॥१।। पाणिवहप्पसुहाणं, कुसुमिणभावे भवंति उज्जोआ। चत्तारि चिंतणिज्जा, सनमुक्कारा चउत्थस्स // 2 // " ति / ततश्च (देवगुर्वादिनतिरिति) देवनतिश्चैत्यवन्दनम्।गुर्वादिनतिश्चतुर्भिः क्षमाश्रमणैर्गुदिनमस्किया ततोऽनन्तरं च (स्वाध्यायतिष्ठतेति) स्वाध्यायो वाचनादिः तस्मिन् ग्रथा संभवं तिष्ठता एकाग्रता उपलक्षणत्वात्! पूर्वगृहीततपोनियमाभिग्रह चिन्तनधर्मजागरिकाकरणादि। यतः"जिणनमणमुणिनमंसण - पुव्वं तत्तो कुणंति सज्झायं। चिंतिति पुव्वगहियं, तवनियमाऽभिग्गहप्पसुहं / / 1 / / किं तकणिज्जकज्ज, न करेमि अभिग्गहाय को वचिओ। किं मह खलिअजायं, कद्ददिभद्दा मज्झ वचंति / / 2 / / कह न हुपमायके, खुप्पिस्सं किं परोव अप्पो वा। मह पिच्छइ अश्यारं, इअकुजा धम्मजागरि॥३॥ ब्राहो च मुहूर्ते निर्मलबुद्धयुदयाद्भवतिधर्मकर्मोपायचिन्तनं सफलमिति। धर्ममनोरथान चिन्तयेति भावार्थः। यतस्तत्रौव "जामिणिविरामसमए, सरए सलिलं च निम्मलं जाणं। इअ तत्थं धम्मकर्म, आयमुवायं विचिंतेजा ||1||" ध०३ अधिo जागरमाण न०(जाग्रत्) जागृ--शत-इन्द्रियादिभिर्विषयज्ञान योग्यावस्थायाम्। तद्वति, त्रि०ा स्त्रियां ड्रीप् / वाच०। निद्रावियुक्ते च! पा०ा "जागरमाणी जागरइ'' जागरणं कुर्वत्या जागतिं निद्रानाशं कुरुत इति। नं0 "निदाए भावतोवि य जागरमाणां चउण्हमण्णयरं " / निद्रारहिते, आ० म० द्वि० जागरिता त्रि०(जागरिह) जागृ-त। जागरके, स्था० 4 ठा०२ उ०।