________________ जाइसरण 1446- अभिधानराजेन्द्रः - भाग 4 जागर रते मनुजाना, तिरश्चां च जातिस्मरणमस्ति न वा? यदि नास्ति तदा कुतो व्यवच्छिन्नं तथाऽवधिज्ञानमपीदाभीमस्ति न वा? इत्यपि च प्रसाध्यमिति प्रश्ने, उत्तरम्-वर्तमानकाले जाति स्मरणाद्यवधिज्ञानस्य व्यवच्छेदः शास्त्रे प्रतिपादितो नास्तीति। 198 प्र० सेन०३ उल्ला जाइसरणवरणिज्ज न०(जातिस्मरणावरणीय) मतिज्ञानावरणायकर्मभेदे, जातिस्मरणावरणीयानि च कर्माणि मतिज्ञानावरणभेदाः। क्षयोपशम् चदितानां क्षयोऽनुदितानां विष्कम्भितोदयत्वमिति। ज्ञा०१ श्रु०१ अग जातिसुमिण न०(जातिस्मरण) 'जाइसरण' शब्दार्थे , सेन० / 3 उल्ला जाईहिंगुलुयपुं० (जातिहिड्डलुक) रक्तवर्णे वर्णकद्रव्यभेदे, “जाइहिगुलुए वा जातिहिष मुकेन वर्णकद्रव्येण स कृत्रिमोऽपि भवतीति जात्याविशेषितः। ज्ञा० 1 श्रु० 1 / अ०। जात्यः प्रधानो हिङ्गुलुको जात्यहिडसुकः। प्रज्ञा०१ पद। जाई स्वी०(जाती) जन-क्तिच्-डीप् / मालत्याम्, तत्पुष्पे लताभेदे च। वाचा जं०। सुरायाम, दे० ना० 3 वर्ग। जाईफल न०(जातीफल) गन्धप्रधाने वस्तुनि, आचा० 1 श्रु० 1 अ०१ उ०। (जायफल) इतिख्याते फले चा वाच०। जाईमंडवग पुं०(जातीमण्डपक) 'जाइमंडवग' शब्दार्थे , जं० 1 वक्षन जाईय त्रि०(जातीय) जातौ भवः छः। समानजातियुक्ते सजातीये, वाचा आ० म०। "एकग्रहणे, तज्जातीयग्रहणम्" इति न्यायः। आ० म०) किचिच्छब्दात् जातीयप्रत्ययः। प्रकाराथें। "गुणालओ पंचजातीय" पञ्चप्रकारम्। विशे०। यथा ताकिंक जातीयः तार्किकप्रकारः। वाचा जाईसर त्रि०(जातिस्मर) 'जाइसर' शब्दाथ, आ० म०प्र०) जाईसरण - न० (जातिस्मरण) 'जाइसरण' शब्दार्थे , आचा० १श्रु०१ अ०१ उ01 आईसरणावरणिज्ज न०(जातिस्मरणावरणीय) 'जाईसरपवरणिज' शब्दार्थे, ज्ञा०१श्रु०१ अ० जाईहिंगुलुय पुं० (जातिहिङ्गलुक) 'जाइहिंगुसुय' शब्दार्थे, का०१ श्रु०१अ० जातं-त्रि० (यावत्) यत् परिमाणस्य मतुप! "यावत्तावतोर्वा ऽऽदेर्म डं महिं"७।४।४०६। यावत्तावदित्यनयोरन्यययोर्वका रादेवयवस्य 'मतं-महिं' इत्येते त्रय आदेशाः भवन्ति। प्रा० 4 पादा यत्परिमाणे, साकल्ये, अवधौ, व्याप्तौ, माने, अवधारणे चा वाच०। जाउया स्त्री० (यात) या--तृच। देवरपल्यास, यातरौ तृत। गन्तरि, त्रिका यातारौ। वाच० "जाउयामो जाणिस्संति'।"जाउयाओ त्ति' देवराणां जायाः। ज्ञा०१ श्रु०१६ अ० "जाउग त्ति यातरो ज्येष्ठदेवरजायाः। 0900 जाउल पुं० (जातुल्ल) गुच्छात्मके वनस्पतिभेदे, प्रज्ञा० 1 पद। जाऊकएणं पुं० (जातृकर्ण) मुनिभेदे, वाच०। गोत्रभेदे, न० ज० 7 वक्षा जाऊकण्णीय न०(जातृकर्णीय) गोत्रभेदे, स०प्र०१० पाहु०। चं० प्र० जाऊरो (देशी) कपित्थे, देठना०३ वर्ग जाओगण पुं०( यादोगण) जलजन्तुगणे, वाचला "सारक्ख माणे से चिट्ठति। नानाविधाँस्तु यादसां गणान् संरक्षद् सह या यादोगणैरात्मानमारक्षन्। आचा० 1 श्रु०५ अ५ उ०। जांववई स्त्री० (जाम्बवती) जाम्बवतोऽपत्यं स्त्री०। कृष्णावासु देवस्य स्वनामख्यातायां पल्याम्, कल्प०६ क्षणा नागदमन्वां चा वाच०। जांवूणय न०(जाम्यूनद) जम्बूनदे भवस्-अणा स्वर्णे, तीरमृत तदूसंप्राप्य सुखवायुविशोषिता जाम्बूनदाख्यं भवति सुवर्णे सिद्धभूषणम् इत्युक्ते सुवर्णभेदे, तद्रसंजम्बूरसम्। धुस्तूरे च। वाचला जा जागपुं० (याग) यज-धजामन्त्रकरणके वायाधधिकरणे हविष्प्रक्षेपल्ये यज्ञे, वाचा यजनं यागः। पूजने, “अखिवगुणा धिकसद्योगसारसद्रह्ययागपरः'' यागो यजनं पूजनं तत्परः तत्प्रधानः। षो० 6 विव० आचा०। ज्ञा०। देवपूजायाम्, ज्ञा० 1 श्रु० 1 अ०। श्री सिद्धार्थनृपस्य यागकरणप्रौढिर्दशाहोत्सवे, सिद्धार्थराजव्यतिकरे यागशब्देन देवपूजा कृतेति समर्थितम्। प्रति०। देवतापूजावसरभाविनि ब्राह्मणप्रसिद्ध पूजाविशेषे, अनु०। ज्ञा०। अश्वमेधादिके च। पिं०। जागभागदायसहस्सपडिच्छय त्रि०( यागभागदायसह-सयतीच्छक) यागा पूजाविशेषाः भागा विंशतिभागादयो दायाः सामान्यदानान्येतेषा सहस्राणि प्रतीच्छतीति। तथाभृते औ०। जागर पुं० (जागर) जागृ–अप् / निद्राभावे, जागरणे, कवचे च ! वाच०। जागर्तीति जागरः। अपगतनिद्रे, "जागरवेरोवरए'' असंयमनिद्रापगमाजागीति जागरः। आचा०१ श्रु०३ अ० 170 / 'सुत्ता अमुणीउ सया, मुणी ज्ञ सुत्ता वि जागरा होति' आचा०नि०१ श्रु०३ अ०१ उ० / द्रव्यजागरो निद्रारहितः। भावजागरः सम्यजागरः सम्यग्दृष्टिः। आ० म० द्विा विशेष अथ विरत्यपेक्षया जीवादीनां पञ्चविंशतेः पदानां सुप्तवजागरत्ये प्ररूपयन्नाहजीवाणं भंते! सुत्ता, जागरा, सुत्तजागरा? गोयमा! जीवा सुत्ता वि, जागरा वि, सुत्तजागरा वि। नेरइयाणं भंते! किं सुत्ता पुच्छा? गोयमा ! णेरइया सुत्ता / णो जागरा, णो सुत्तजागरा / एवं जाव चरिंदिया। पंचिदियतिरिक्खजोणिया णं ते! किं सुत्ता पुच्छा? गोयमा! सुत्ता / णो जागरा / सुत्तजांगरा वि। मणस्सा / जहा जीवा वाणमंतरजोइसियवेमाणिया जहा णेरझ्या / सत्तति) सर्वविरतिरुपनैश्चयिक प्रबोधाभावात् / (जागर)