SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ जागरिय 1448 - अभिधानराजेन्द्रः - भाग 4 जागिणिपुर जागरिय पुं० (जागरिक) जागरणं जागरः। सोऽस्यास्तीति जागरिकः। सुत्ता समाणा णो बहूणं पाणभूयाणं जीवाणं सुत्ताणं दुक्खाणयाए भ० 12 श०२ उ०। निद्रारहिते, आ० म० द्वि० सोयणयाए० जाव परियावणयाए वट्टति। एएणं जीवा सुत्तासमाणा *जागरित त्रि०ा जागृता इन्द्रियैर्विषयोपलब्ध्ययोग्या वस्थायाम्, जीवो अप्पाणं वा परंवा तदुभयं वा णो वहूहिं अहम्मियाहिं संजोयणाहिं हि स्वमादिदेतुकर्मनाशे इन्द्रियविषयान, अनुमेयाँ श्च स्थूलविषयान्, संजोएत्तारो भवंति। एएणं जीवाणं सुत्तत्तं साहू। जयंती! जे इमे व्यवहारिकॉश्च पदार्थान्, यस्यामवस्थायामनुभवति तत् जागरितम्। जीवा धम्मत्थिया धम्माणुगा० जाव धम्मेणं चेव वित्तिं कप्येमाण कर्तरिक्त / जागरणयुक्त, त्रिला वाचा विहरंति / एएसि णं जीवाणं जागरियत्तं साहू एएणं जीवा जागरिया स्त्री०(जागरिका) जागरणे, आ०१ श्रु०१ अ०! जागरमाणा बहूणं पाणाणं अदुक्खणयाए० जाव अपरियावणयाए "पुव्वरतावरत्तकालसमयंसि णो धम्मजागरियं जागरित्ता भवइ।" वटुंति, ते णं जीवा जागरा समाणा अप्पाणं वा परं तदुभयं वा जागरिका निद्राक्षयेण बोधः। स्था० 4 ठा०२ उ०। वहूहिं धम्मियाहिं संजोयणाहिं संजोएत्तारो भवंति। एएणं जीवा कइविहा णं भंते! जागरिया पण्णत्ता? गोयमा! तिविहा जागरमाणा धम्मजागरियाए अप्पाणं जागरइत्तारो भवंति, एएसि जागरिया पण्णत्ता / तं जहा-बुद्धजागरिया, अबुद्ध जागरिया, णं जीवाणं जागरियत्तं साहू से तेणटेणं जयंती! एवं वुचइ सुदक्खुजागरिया। से केणटेणं भंते! एवं बुच्चइ तिविहा जागरिया अत्थेगइयाणं जीवाणं सुत्तत्तं साहू, अत्थेगइयाणं जीवाणं पण्णत्ता? तं जहा-बुद्धजागरिया, अबुद्धजागरिया, जागरियत्तं साहू। सुदक्खुजागरिया। गोयमा! जे इमे अरइंता भगवंतो उप्पण्णा (सुत्तत्तं ति) निद्रावशत्वम्। (जागारियत्तं ति) जागरणं जागरः ण्णदंसणंधरा जहा खंदए.जाव सव्वण्णू सव्वदरिसी एएणं बुद्धा सोऽस्यास्तीति जागरिकत्तङ्गावो जागरिकत्वम्। (अडम्मिय ति) धर्मेण बुद्धजागरियं जागरंति। जे इमे अणगारा भगवंतो इरियासमिया श्रुतचारित्रारुपेण चरन्तीति धार्मिका स्तनिषेधाइधार्मिकाः। कुट मासासमिया० जाव गुत्तवंभयारि एएणं अबुद्धा अबुद्धजागरियं एतदेवमित्यत आइ-- (अहम्माणुया) धर्मं श्रुतरूपमनुगच्छन्तीति जागरंति। जे इमे समणोवासगा अभिगयजीवाजीवा० जाव धर्मानुगास्तन्निषे घादधर्मानुगाः। कुत एतदेवमित्यत आह-(अहम्मिट्टा) विहरंति एएणं सुदक्खुजागरियं जागरंति। से तेणटेणं गोयमा! धर्मः श्रुतरूप एवेष्टो वल्लभः पजितो वा, येषां ते धर्मेष्टाः। धर्मिणां वा एवं वुचइ तिविहा जागरिया जाव० सुदक्खुजागरिया। (बुद्धा इटाः धर्मीष्टाः। अतिशयेन वा धर्मिणो धर्मिष्ठाः तन्निपेधात् अधर्मिष्ठाः, बुद्धजागरियं त्ति) बुद्धाः केवलावबोधेन ते च बुद्धानां व्यपोढा अधर्मेष्टाः अधर्मीष्टा वा अत एव। (अहम्मक्खाई) न धर्ममाक्यान्ति ज्ञाननिद्राणां जागरिकाप्रबोधो बुद्धजागरिका, तां जाग्रति इल्येवंशीला अधर्माख्यायिनः, अथवा-न धर्मात् ख्यातिर्येषां ते कुर्वन्ति (अबुद्धा अबुद्धजागरियं जागरंति त्ति) अबुद्धाः अधर्मख्यातयः (अहम्मपलोई त्ति) न धर्मपादेयतया प्रलोकयन्ति ये केवलज्ञानाभावेन यथासंभवं शेषज्ञानसद्भावाच बुद्ध सदृशास्ते च अबुद्धानां छद्मथज्ञानवतां या जागरिकासा तथा तां जाग्रति। ते अधर्मप्रलोकिनः। (अहम्मपलजण त्ति) न धर्मे प्ररज्यन्ते आसजन्ति ये ते अधर्म प्ररञ्जना एवं च-(अहम्मसमुदायार त्ति) न धर्मरूपश्चारिभ०१२श०१ उ० जागरिता धम्मीणं, अधम्पियाणं च सुत्तिया सेया। त्रात्मकः समुदाचारः समाचारः सप्रमोदो वा आचारो येषां ते तथा अत वच्छाहिवभगिणीए, अकहिंसु जिणो जयंतीए॥२०६|| एव–'अहम्मेण चेव'' इत्यादि। अधर्मेण चारित्रा श्रुतविरुद्धरुपेण वृत्ति वच्छजणवए कोसंवी णयरी, तस्स अधिवो सताणितो राया, तस्स जीविका कल्पयन्तः कुर्वाणां इति। भ०१२ श०२ उ०। जन्मतः षष्ठयां भगिणो जयंती, तीए भगवओ वद्धमाणो पुच्छितोधम्मियाणं किं सुत्तिया रात्रौ भवे रात्रिजागरणरूपे तत्सवविशेषे चा विपा० 1 श्रु० 2 अ०। रा० सेया, जागरिया वां सेया? भगवया वागरियं धम्मीणं जागिरिया सेया, 'छट्टे दिवसे जागरियं करेंति' रात्रिजागरण-रूपमुत्सवविशेषम्। भ० णो सुत्तिया, अधम्मियाणं सुत्तिया सेया, णो जागरिया। (अकहिंसूत्ति) ११श०११उ अत्तीए एवं कहियवान्। नि० चू०१६ उ०। *जागर्या स्त्री० जागृ-शा जागरणे, अ-जागराप्यत्राा वाच०॥ जीवाश्च न सुप्ताः सिद्धयन्ति। किं तर्हि जागरा एव इत्याह - 'निशान्त्ययामे जागर्या गुरोश्चावश्यकक्षणे' जागर्या जागरणं सुत्तत्तं भंते! साहू, जागरियत्तं साहू? जयंती! अत्थेगश्याणं निद्रात्याग इत्यर्थः। ध० 3 अधि०। जीवाणं सुत्तत्तं साहू, अत्येगश्याणं जीवाणं जागरियत्तं साहू से जागसहस्सभागपडिच्छय त्रि०(यागसहस्रभागप्रतीच्छक) यागाः केणतुणं भंते! एवं वुच्चइ-अत्थेगइयाणं० जाव साहू? जयंती! | पूजाविजेषाः ब्राह्मणप्रसिद्धाः तत्सहस्राणां भागमंशं प्रतीच्छति जे इमे जीवा अहम्मिया अहम्माणुया अहम्मिट्ठा अहम्मक्खाई अभव्यत्वात् यत्। तथाभूते, औol अहम्मपलोई अहम्मपलज्जमाणा अहम्म-समुदायारा अइम्मेणं | जागिणिपुर न०(जाकिनीपुर) स्वनामख्याते पुरे, "इओ असिरिजाचेव वित्तिकप्पेमाणा विहरंति। एएसिणं सुत्तत्तं साहू, एएणं जीवा गिणिपुरे सिरिमहम्मदसाहिसगाहिराओ'' ती०४६ कल्य!
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy