________________ दुमपत्तय 2568 - अभिधानराजेन्द्रः - भाग 4 दुमपत्तय पुंडरीए कंडरीयरस तेगिच्छं आउट्टेइ, तंमणुन्नं असणं पाणं खाइम साइमं आहारितस्स समणस्स से रोगायके खिप्पामेव उवसंते, हढे जाए, आरोगे पलियसरीरे, ततो रोगायकामुक्के वि समाणे तेसि मणुण्णंसि असणे०४ मुच्छिए०जाव अज्झोववन्ने विविहे य पाणगंसि, णो संचाएइ बहिया अब्भुञ्जएणं विहारेणं विहरित्तए त्तिा तएणं से पुंडरीए इमीसे कहाए लट्टे समाणे जेणेव कंडरीए तेणेव उवागच्छइ, उवागच्छित्ता कंडरीय तिक्खुनो आयाहिणपयाहिणं करेइ, करेत्ता वंदइ, वंदइत्ता एवं वयासी-धन्ने सिण तुम देवाणु-प्पिया! एवं संपुण्णे सिणं कयत्थे कयलक्खणं सुलद्धेणं तव देवाणुप्पिया! माणुस्सए जम्भे जीवियफलेजणं तुम रज चजाय अंतउर च विछड्डित्ता०जाव पव्वइए; अहं णं अहणणे अकयपुण्णे, जंण माणुस्सए भवे अणेगजाईजरामरणरोगसोगसारीरमाणसए कामदुक्खवेयणवसणसव्वुपद्धवाभिभूए अधुवे अणितिए असासए संझाइरागसरिसे जलवुव्युयसमाणे कुसग्गजलबिंदुसन्निभे सुमिणगर्दसणोवमे विजुल्लयाचंचले अणिचे सडणपडणविद्धसणधम्मके पुट्विं पच्छा वा अवस्सं विप्पजहियो इति, तहा माणुस्सयं सरीरयं पि दुक्खाययणं विविहबाहिसय सण्णिकय अट्ठियकुदुट्ठियसिराण्हारुजालउव्वद्ध संपिणद्धं मट्टियभड व दुब्बल असुइसंकिलिट्ठ अणि8 पिय सव्वकालसंदप्पयं जराथुणियजज्जरघर य सडणपडणविद्धसणधम्मय पुव्य वा पच्छा वा अवस्सविप्पजहियवं, कामभोगा वि य णं माणुस्सा वा असुई असासया वंतासवा एवं पित्ता खेला सुक्का सोणिया सव्वा उचारपासवणखेलसिंघाणग-वंतपित्तसुक्कसोणियसमुत्भया अमणुण्णदुरूयमुत्तपूइपुरीस-पुण्णामयगंधुस्सासअसुभनिस्सासउध्वियणगा वीभच्छा अप्पकालिया लहुस्सगा कलमलाहिया सुदुक्खा बहुजणसाहारणा परिकिलेसकिच्छदुक्खसज्झा अवुहजणनिसेविया सदा साहुगरहणिज्जा अणंतसंसारखडण्णा कडुगफलविवागचहुलिव्व अमुचमाणा दुक्खाणुबंधिणो सिद्धिगमणविष्ण पुव्वं वा पच्छा वा अवस्सं विप्पजहियव्वा भवति त्ति / जे विय ण रज हिरणे सुवण्णे य० जाव सावएजे, से वियणं अग्गिसाहिए चोरसाहिए रायसाहिए मचुसाहिए दाइयसाहिए अधुवे अणितिए असासए पुल्विं वा पच्छा वा अवस्सं विप्पजहियव्वे भविस्सइ त्ति, एवंविहम्मि रज्जे० जाव अंतेउरे य माणुस्सएसुय कामभोगेसुमुच्छिए नो संचाएमिजावपव्वइत्तए, तंधण्णे सिणं तुमजाव सुलद्धेण मणुयजम्मे, जेणं पव्यइए। तएणं से कंडरीए पुंडरीएणं एवं वुत्ते तुसिणीए संचिट्टइ। तए ण से पुडरीए दोचं पि तचं पि एवं वयासी-धण्णो सि तुम, अहं अहण्णे।तए णं से दोच्च तचं पि एवं वुत्ते समाणे अकामए अवसंवसे लज्जाए गारवेण य पुंडरीय राय आपुच्छइ, थेरेहिं सद्धिं बहिया जणवयविहार विहरइ। तएणं से कंडरी थेरेहिं सद्धि किंचि काल आउग्गे आऊग्गेण विहरित्ता तत! पच्छा रामणत्तणनिध्वग्णे रामणतणनिब्भंछिए समणगुणमुक्कजागे थेराणर अंतियाओ सणियं राणियं पचोसकाइ, जेणेव पुंडरीगिणी नयरी जेणेध पुंडरीयस्सरभो भवणे जेणेव असोगवणिया जेणेव असोगवरपायवे जेणेव पुढवीसि-लावट्टए, तेणेव उवागच्छइ, उवागच्छित्ताजाव सिलापट्टयं दुरूहइ. दुरूहित्ता ओहयमण संकप्पे०जाव झियाइ।तए ण पुंड-रीयस्रा | अम्मधाई तत्थाऽऽगच्छइ०जाव तं तहा पासेइ, पासित्ता पुंडरोयस्स साहेइ, से वि य णं अंतउरपरियालसंपरिवुडे तत्थ गच्छइ, गच्छित्ता तिक्खुत्तो आयाहिणपयाहिणंजाव धण्णे सि ण सव्यं०जाव तुतिणीए। तए ण पुंडरीए एवं वयासी-अट्ठो भंते ! भोगेहि? हंत ! अहो / तए णं को डुं वियपुरिसे सद्दावेइ, सद्दावेत्ता कलिकलुसेणे वाऽभिसित्तो रायाहिसेएणजाव रज पसाहेमाणे विहरइ / तए णं से पुंडरीए सयमेव पंचमुट्टियं लोय करेइ, करेत्ता चाउज्जामं धम्म पडिवाइ, कंडरीयस्स आयारं भंडग सध्वसुहसमुदयमित गेण्हइ, गेण्हेत्ता इमं अभिग्गहं गिण्हइकप्पइ मे थेराणं अतिए धर्म पडिवजित्ता पच्छा आहारं आहरित्तए ति कटु थेराभिमुहे निग्गए कंडरीयस्स उतं पाणीयं पाणभोयणं आहारियस्स नो सम्म परियणे वेयणा पाउब्भूया उज्जला विउला०जाय दुरहियासा / तएणं से रज्जे य०जाव अंतेउरेय मुच्छिए जाए अज्झोववण्णे अट्टदुहट्टवसट्टे अकामए कालं किच्चा सत्तमपुढवीए तेत्तीससागरोदमट्टिइए जाते। पुंडरीए वियणं थेरे पप्प एसिं अंतिएते दोचं पि चाउज्जामे धम्मे पडिवजति अट्ठमखमणपारणगंसि अदीणे० जाव माढारेइ, तेण य कालाइक्कतं सीयललुक्खअरसविरसेण अपरिणएण वेयणा दुरहियासा जाया, तए णं से अधारणिजमिइ कट्ट करयलपरिगहियं०जाव अंजलिं कट्ट- "नमोत्थु णं अरहताणंजाव संपत्ताणं," 'नमोत्थु : थेराण भगवंताणं मम धम्मायरियाण धम्मोवएसाणं पुव्विं पि य णं मए थेराण अंतिए सव्वे पाणाइवाए पचक्खाए जावजीवाए०जाव सटवे अकरिज्जे जोगे पचक्खाए, इयाणि पि य णं तेसिं चेव ण भगवंताणं अंतिए सव्वपाणाइवायजाव सव्वं अकरणिज्जजोगं पचक्खामि, ज पि य इमे इम सरीरगंजाव एवं पि चरिमहिं ऊसासनीसासेहिं वोसिरामि त्ति," एव आलोइयपडिक्कते समाहिपत्ते कालमासे कालं किया सव्वट्ठसिद्धे तेत्तीससागरोवमाऊ देवो जातो, ततो चइता महा-विदेहे सिज्झिहि त्ति / तं मा तुम दुब्बलत्तं बलियत्तं वा गेण्हाहि, जहा सो कंडरीओ तेण दोब्बल्लेणं अट्ठदुहट्टवसट्टो सत्तमाए उववन्नो, पुंडरीओ पडिपुण्णगलकवोलो सव्वट्ठसिद्ध उववण्णो / देवाणुप्पिया! बलितो दुब्बलो वा अकारण एत्थ झाणनिगाहो कायव्वो, झाणनिग्गहो परमं पमाणं, तत्थ वैसमणो अहो भगवया अक्खयं नायं ति, एत्थ अईव संवेगमावण्णो त्ति वदित्ता पडिगता ति, तत्थ वेसमणस्स एगो सामाणितो देवो, तेण तं पुंडरीयज्झयणं ओगाहिय, पंच सयाणि सम्भत्तं च पडिवण्णो त्ति / केइ भणंति-जंभगो सो ताहे भगवंकल्ले चेझ्याणि वंदित्ता पचोरुहइ,ततावसा भणंति-तुब्भे अम्हाणं आयरिया, अम्हे तुम्भं सीसा / सामी भणइ-तुभं अम्ह य तिलोगगुरू आयरिया। ते भणंति-तुब्भ वि अण्णो आयरिओ? ताहे सामी भगवंतो गुणसंथवं करेइ, पटवइया देवया, तेसिं लिंगाणि उवणीयाणि, ताहे ते भगवया सद्धि वचंति, भिक्खावेला य जा-या, भगवं भणइ-किं आणिज्जओ? ते भणति-पायसो, भगवं च सव्वलद्धिसंपण्णा पडिगहगं महुसंजुत्तरस पायसस्स भरेत्ता आगतो। ताहे भणइ-परिवाडीए ठाह, ते ठिया, भगवं च अक्खीणमहाणसिओ, ते धाया, ते सुट् टुयरं आउट्टा, ताहे सयमाहारेइ, ताहे पुणरवि पट्टिया, तेसिं च सेबालभक्खगाणं जेमित्ताणं चेव नाणं उप्पण्णं, दिण्णस्स वग्गो छत्ताइच्छनपेच्छ