________________ दुमपत्तय 2566 - अभिधानराजेन्द्रः - भाग 4 दुमपत्तय निष्ठितार्थस्य समाप्तसकलकृत्यस्य, यद्वा निषेधे सकलकर्मनि- सकृदनाकर्णिता तथेति प्रतिपाद्याष्टापदं प्रति प्रयात इत्यहो ते राकरणलक्षणे भवा नैषेधिका मुक्तिगतिस्तया निष्ठितार्थो यस्तस्य, मोहविजृम्भितमित्युक्तं भवति / श्रुत्वा तदुपालम्भं भगवतः संबन्धि ऋषभस्य ऋषभनाम्नः / स चान्योऽपि संभवत्यत आह--भरतपितुरिति / (मिच्छाचारस्स त्ति) आर्षत्वाद् मिथ्यात्वादुक्तरूपाद्गम्यमानत्वात् वन्दते स्तौति, प्रक्रमान्नैषेधिका, प्रतिमा वा, तथा साधु, समिति भृशं प्रतिक्रमितुमुपतिष्ठतीत्युद्यच्छति,तन्निश्रयेति गौतमनिश्रया अनुशिष्टि वासयति संवासयति; कोऽर्थः? रात्रिन्दिवं व्यवस्थापयति, नोऽसाधु शिक्षाम् / एतद्भावार्थस्तु सम्प्रदायादवसेयः / स चायम्- "तेण कालेणं संहरणाऽऽदिना नीतमपि,किलेति परोक्षाऽऽप्तवादसूचकः, अथेत्यु- तेणं समएणं पिट्ठिचंपा नाम नयरी, तत्थसालो राया, महासालोजुवराया, पन्यासे, सिद्धरुपलक्षितः पर्वतः सिद्धपर्वतः, तात्स्थ्यात्तद्वयपदेश इति तेसिं साल-महासालाणं भगिणी जसवतीति / से पिढरो भत्तारो, तदधिष्ठायक देवताविशेष एवोक्तः। यद्वा-तत्तीर्थानुभाव एवायं जसवतीए अत्तओ पिढरपुत्तो गागली नाम कुमारो, तत्थ बदमाणसामी यदसाधोस्तत्रावस्थानमेव न संपद्यते / तथा चरमशरीरः साधुरारोह- समोसढो सुभूमिभागे उजाणे, सालो निग्गतो, धम्म सोचा ज०णवरं तीत्यत्र पदप्रचारेणेति गम्यते। उदाहरणं कथनं, (कासी यत्ति) अकार्षीत्, महासालं रज्जे ठावेमि, सो अइगतो, तेण आपुच्छितो महासालो भणइ अनेन चैवंविधादेव प्रवादोऽस्थानकारणमुक्तम् / "घित्तूण पुंडरीयं" अहं पि संसारभयउव्विग्गो जहा तुब्भे, इह मेढीपरिमाणं तहा पव्वइयव्वस्स इत्यादिना च प्रसङ्गाऽऽगतं वैरस्वामिजन्मोक्तम्, तथा-(पासिऊण इडि वि। ताहे गागलिं कंपिल्लाओ सद्दाविऊण पट्टो बद्धो, अभिसित्तो, राया ति) तामेव प्रतीतामेव भगवति जड्याचारणलब्धिरूपा, तथा-(तिवग्गा जातो, तस्स माया कपिल्लपुरे नयरे दिण्णिल्लिया पिढरस्स, तेण तओ वित्ति) त्रयो वर्गा येषां ते त्रिवर्गाः, तेऽपि प्रक्रमाद् दिन्नकोडिदिन्नशैवलि- सद्दावितो, सो पुण तेसिं दो सिवियाओ कारेतिजाव ते पव्वइया, सा नस्त्रयोऽपि, नैको, द्वौ वेत्यपिशब्दार्थः। (अणगारे त्ति) अविद्यमा-नगृहाः, भगिणी समणोपासिया जाया। तते णं ते समणा होतगा एक्कारस अंगाई ते च ताएसाऽऽदयोऽपि स्युरत आह-प्रकर्षेण व्रजिता मिथ्यात्वाऽऽदिभ्यो अहिजिया,ततेणं समणे भगवं महावीरे बहिया जणवयविरं विहरइ। तेणं विनिर्गताः प्रव्रजिताः, तथा-(एगस्स खीरभोयणहेउत्ति) क्षीरानभोज कालेणं तेणं समएण रायगिह नाम नयरं, तत्थ सामी समोसढो, ताहे नमेव विशुद्धाध्यवसायविशेषोत्पत्तिनिबन्धनतया हेतुः कारण क्षीरभोज सामी पुणो विनिग्गतो, चपंपहाविओ, ताहे सालमहासाला सामी आपुनहेतुः, मयूरव्यंसकाऽऽदित्वात्समासः, तमाश्रित्येतिशेषः / (नाणुप्पय च्छति, अम्हे वि पिट्टीचप वच्चामो, जइ नाम ता ण कोवि वुज्झिज्जा, त्ति) ज्ञानस्योत्पादनमुत्पत्, संपदादित्वात् विप् , ज्ञानोत्पत् / तथा सम्मत्तं वा लहिज्जा, सामी विजाणइ जहा ताणि संबुज्झिहंति, ताहे (चिरससिट्टत्ति) चिर प्रभूतकालं संसृष्टः स्वस्वाम्यादि संबन्धेन संबद्धो सामिणा गोयमसामी सेविजाओ दिनो, सामी चंपं गतो, गोयमसामी यस्तं, चिर परिचितः सहवासाऽऽदिना स पूर्वो यस्तम्। उभयत्र विस्पष्ट पिद्विचपं गतो, तत्थ समोसरणं, गागलीपितरो जसवती य निग्गयाणि, पटुर्विस्पष्टपटुरितिवत् "सहसुपा" ||2 / 1 / 4 / / इत्यत्र सुपेतियोग भगवं धम्म कहेइ, ताणि य धम्म सोऊण संविग्गाणि, ताहे गागली विभागात्समासः। चिरमनुगतमभिप्रायानुवर्तिनम्, आत्मानमिति शेषः / भणइ०जं नवर अम्मापियरो आपुच्छामि, जेट्टपुत्तं च रख्ने ठवेमि, ताणि ममेत्यात्मनिर्देशः। ततः प्रभूतमोहनीयाऽऽच्छादिततया न ते ज्ञानोत्प आपुच्छियाणि भणंति-जइ तुम संसारभयउद्विग्गो, अम्हे वि, ता एसो त्तिरित्यभिप्रायः / देहस्य तु शरीरस्य भेदे विनाशे द्वावप्यावा तुल्यौ पुत्त रज्जे ठाविता अम्मापीतिहिं समं पव्वतितो, गोयमसामी ताणि घेत्तूण चंपं वचइ, तेसिं सालम-हासालाणं पंथ वचंताणं हरिसो जाओ, जहा मुक्तिपदप्राप्त्या समौ भविष्याव इति। मा त्वमधृतिं कृथा इति भावः / संसारं उत्तारियाणि, एवं तेसिं सुहेण अज्झवसाणेण केवलणाणं उत्पन्न / तथा येन प्रकारेण यथा (मन्ने त्ति) आर्षत्वात् पुरुषव्यत्ययः,ततो मन्यसे, इयरेसि पि चिंता जाया-जहा एएहिं अम्हे रज्जे ठावियाणि, संसाराओ त्वमेतं ज्ञानावाप्तिलक्षणमर्थ वस्तु, वयं जानीमोऽवबुद्ध्यामहे, किंवि शिष्टाः मोइयाणि, एवं चिंतंताणं सुहेण अज्झवसाणेणं तिण्हं पि केवलनाण सन्त इत्याह-क्षीणः पुनर्भवाभावतः संसारो येषां ते क्षीणसंसाराः, तेन उप्पन्न, एवं ताणि उप्पन्नणाणाणि चंपंगयाणि, सामीपयाहिणं करेमाणाणि प्रकारेण तथा व्यवच्छेदफलत्वात्तथैव। किमित्याह-(मण्णे त्ति) प्राग्वत्, तित्थ पणमिऊण केवलिपरिसं पहावियाणि / गोयम-सामी भगवं मन्यसे एतमर्थमनन्तरोक्तं, विमानवासिनोऽपि देवा जानन्त्यवबुद्ध्यन्ते? वंदिऊण तिक्खुत्तो पाएसुपडितो उद्वितोभणइ-कहिं वचह, एह तित्थयरं एवं च यथा क्षीणसंसारा जानन्ति, तथा विमानवासिनोऽपि जान वंदह? ताहे सामी भणइ-मा गोयम ! केवली आसाएहि,ताह आउट्टो न्तीत्याशयवतः क्षीणसंसारिणां च परिज्ञानं प्रति साम्यमभिमत-मित्यहो खामेइ, संवेगं च गतो। तत्थ गोयमसामिस्स संका जाया--मा हं चणं तवाविवेकितेत्युपालब्धः / तथा (जाणगपुच्छं ति) ज्ञापकपृच्छया सिज्झिजामि त्ति, एवं गोयमसामी विचिंतेइ। इओ य देवाण संलावो पृच्छति, न हि तस्य भगवतः समस्तज्ञेयविषय विज्ञानचक्षुषः वट्टतिजो अट्ठावयं विलिग्गइ, चेइयाणि य वंदति धरणीगोयरो, सो कचिदज्ञानमस्ति, किं तु गौतमं प्रतियोधयितुमित्थमुपालभते-यथा, तेण भवग्गहणेण सिज्झइ, ताहे सामी तस्स चित्त जाणइ, ताव किम्? दीव्यन्ति क्रीडन्तीति देवास्तेषां वचनं वाचो (गज्झं ति) सयणसंबोहणयं एयस्स वि थिरता भविरसइ त्ति दो वि कयाणि ग्राह्यमुपादेयम् / (आओ ति) आर्षत्वात् आहो-स्वित्, जिनाना भविस्संति, एयस्स वि पचओ, ते विसंबुज्झिरसंति त्ति / सो वि सामि वराःप्रधाना जिनवरा उत्पन्नके वलास्तीर्थकृतः, तेषां, तदनेन आपुच्छति-अट्ठावयं जामि त्ति / तत्थ भगवया भणियंवच अट्ठावयं, एकमरमत्परिज्ञानस्य देवपरिज्ञानस्य च साम्याऽऽपादनम्, अपरंतु साम्ये चेइयाणि वदह / ते एवं भगवं हट्ठतुट्ठो वंदित्ता गतो, तत्थ य अट्ठावए सत्यपि "देहस्स य भेयम्मि वि, दोणि वि तुल्ला भविस्सामो ति" जणाववायं सोऊण तिन्नि तावसा पंच पंच सयपरिवारा पत्तेयं ते अट्ठावयं अस्मद्वचनतः शतशोऽपि श्रुतान्न विनिश्चयमपि विहितवान्, देववचनात्तु | विलग्गामो ति, तत्थ किलिस्संतिकोडिन्नो, दिन्नो, सेवाली, जो