________________ दुम 2565 - अभिधानराजेन्द्रः - भाग 4 दुमपत्तय हा वरधा रोपका रुजकाऽऽदयश्च / तत्र द्रुमाऽन्वर्थसंज्ञा पूर्ववत् / पद्भ्यां पिवन्ोति पादपा इति। एवमन्येषामपि यथासंभवमन्वर्थसंज्ञा वक्तव्या। रुढिदेशीशब्दा वा एते / इति गाथाऽर्थः / / 35 / / दश० 1 अ०। उत्ता चमरस्यासुरेन्द्रस्यासुरकुमारराज्ञः स्वनामख्याते पदात्यनीकाधिपती, स्था०.ठा०। श्रेणिकरय राज्ञो धारण्या जाते स्वनामख्याते पुत्रे, सच महावीरस्वामिनोऽन्तिके प्रव्रज्य षोडशवर्षपर्यायः संलेखनया मृत्वाऽपराजिते देवलोके उपपद्य ततश्चुत्त्वा महाविदेहे सेत्स्यतीत्यनुत्तरोपपातिकदशानां द्वितीयवर्गस्य सप्तमेऽध्ययने सूचितम्। अणु०१ श्रु०१ वर्ग२ अ० आरणे कल्पे स्वनाभख्याते विगानभेदे, स०६ सम०। पारिजाते, कुबेरे च / वाचा दुमंतअ (देशी) केशबन्धे, देठना०५ वर्ग 47 गाथा। दुमगण (दुमगण) वृक्षसड्धाते, दश०१ अ०। दुमण न०(धवलन) सेटिकया स्वेतीकरणे, प्रश्न०३ संब० द्वार। दुमणी (देशी) सुधायाम्, दे०ना०५ वर्ग 44 गाथा। दुमत्त त्रि० (द्विमात्र) "द्विन्योरुत्" / / 1 / 64 // इति द्विशब्दे इकारस्योकारः 'दुमत्तो / ' मात्रद्वययुक्ते, प्रा०१ पाद। दुमपत्तय न०(दुमपत्रक) ष०तका वृक्षपणे , उत्त०। अथ वृक्षपर्णतया आयुषश्चलत्वमुपदर्शयन्नाहदुमपत्तेणोवमि यं, अहट्टिईए उवक्कमेणं च / एत्थ कयं आइम्मी, तो दुमपत्तं ति अज्झयणं / / 18 / / द्रुमो दृक्षस्तस्य पत्रं पर्ण दुमपत्र, तेनौपम्यमुपमा, प्रक्रमादायुषः। केन पुनर्गुणेनौपम्यमित्याह-यथास्थित्या स्वकालपरिपाकतः पातरुपपातः, लथा उपक्रमण दीर्घकालभाविन्याः स्थितेः स्वल्पकालताऽऽपादनमुपक्रमः। कोऽर्थः ?-पाकादारत एव वाताऽऽदिनाऽवस्थितिविनाशनं, तेन च, अत्राध्ययने कृतं विहितमादौ प्रथमं यस्मात्ततो द्रुमपत्रमित्यध्ययनमिदमुच्यते, इति शेषः। इति गाथाऽर्थः। यथा चास्य समुत्थानं तथा दर्शयंस्त्रयोविंशतिसड्ख्य गाथाकदम्बकमाहमगहापुरनगराओ, वीरेण विसज्जणं तु सीसाणं / सालमहासालाणं, पिट्ठीचंपंच आगमणं / / 16 / / पव्वजा गागिलस्सय, नाणस्स य उपयाउ तिण्हं पि। आगमणं चंपाए, वीरस्स य वंदणं तेसिं / / 20 / / चंपाएँ पुन्नभद्दम्मि चेइए णायओ पहियकित्ती। आमंतेउं समणे, कहेइ भगवं महावीरे // 21 // अट्टविहकम्ममहणस्स तस्स पयईएँ सुद्धलेसस्स। अट्ठावए नगवरे, निसीहियानिट्ठियट्ठस्स।।२२।। उसहस्स भरहपिउणो, तेल्लोकपगासनिग्गयजसस्स। जो आरोढुं वंदइ, चरिमसरीरो य सो साहू // 23 // साहुं संवासेई, असाहुं ण किर संवसावेइ। अह सिद्धपव्वओ सो, पासे वेयड्डसिहरस्स॥२४॥ चरिमसरीरो साहू, आरुहई नगवरं न अन्नोऽत्थ। एयं तु उदाहरणं, कासी य तहिं जिणवरिंदो // 25|| सोऊण तं भगवओ, गच्छइ तहिँ गोयमो पहियकित्ती। आरुज्झ तं नगवरं, पडिमाओ वंदइ जिणाणं / / 26 / / अह आगओ सपरिसो, सव्विड्डीए तहिं तु वेसमणो। वंदित्तु चेइयाई, अह वंदइ गोयम भयवं / / 27 / / अह पुंडरीयनाम, कहेइ तहिँ गोयमो पहियकित्ती। दसमस्स य पारणए, पव्वावे सीयकोडीणं // 28 // तस्स य वेसमणस्स य, परिसाए सुरवरो य तणुकम्मो। तं पुंडरीयनाम, गोयम ! कहियं निसामेइ // 26 // घेत्तूण पुंडरीयं, वग्गुविमाणाउ सो चुओ संतो। तुंववणे धणगिरिस्सा, अजसुनंदासुओ जाओ॥३०॥ दिन्ने य कोडिदिन्ने, सेवाले चेव होइ तइएसु / एकेकस्स य तेसिं, परिवारो पंचपंसया॥३१।। हिडिल्लाण चउत्थं, मज्झिल्लाणं तु होइ छ8 तु। अट्ठममुवरिल्लाणं, आहारो तेसिमो होइ / / 32 / / कंदाई सञ्चित्तो, हेट्ठिल्लाणं तु होइ आहारो। विइयाणं अचित्तो, तइयाणं सुक्कसेवालो / / 33 / / तं पासिऊण इड्डि, गोयमरिसिणो तओ तिवग्गा वि। अणगारा पव्वइया, सप्परिवारा विगयमोहा।।३४॥ एगस्स खीरभोयणहेउं नाणुप्पया मुणेयव्वा / एगस्स य परिसा दंसणेण एगस्स य जिणम्मि // 35 / / केवलिपरिसं तत्तो, वचंता गोयमेण ते भणिया। इय एह वंदह जिणं, कयकिच जिणेण सो भणिओ // 36 / / सोऊण तं अरहओ, हियएणं गोयमो विचिंतेइ। नाणं मे न उपज्जइ, भणिओ य जिणेण सो ताहे // 37 / / चिरसंसिर्ल्ड चिरपरिचियं च चिरमणुगयं च मे जाण / देहस्स य भेयम्मी, दुन्नि वि तुल्ला भविस्सामो॥३८|| जह मन्ने एयमटुं, अम्हे जाणामों खीणसंसारा। तह भन्ने एयमढे, विमाणवासी वि जाणंति // 36 / / जाणगपुच्छं पुच्छइ, अरहा किर गोयमं पहियकित्ती। किं देवाणं वयणं, गझं आओ जिणवराणं / / 40 / / सोऊणं च भगवओ, मिच्छाचारस्स सो उवट्ठाइ। तन्निस्साएँ भगवओ, सीसाणं देइ अणुसद्धिं // 41 / / उत्त०नि० एलचाक्षरार्थ प्रति स्पष्टमेव, नवरं मगधापुरनगरं राजगृहं, तस्यैव तत्कालापेक्षया मगधासु प्रधानपुरत्वादविद्यमानकरत्वाच, तथा (नायओ पहियकित्ति शि) नायकः सकलजगतस्वामी, ज्ञात एव वा ज्ञातक उदारक्षत्रियः, न्यायतीवा प्रथिता सकलजगत्प्रख्याता कीर्तिर्यस्य स तथा, प्रकृत्या स्वभावेन शुद्धाऽत्यन्तनिर्मला लेश्या यस्य स तथा,(निसीहिय त्ति) निषिध्यन्ते निराक्रियन्ते अस्यां कौणीति नैषेधिका निर्वाणभूमिः, "कृत्यल्युटो बहुलग'' // 3 / 3 / 116 / / इति बहुलग्रहणबलाद् ल्युट्,