________________ दुपडीआर 2560 - अभिधानराजेन्द्रः - भाग 4 दुप्पडियार रुपिणा मुक्ताः,सपुद्गलाः कर्माऽऽदिपुद्गलवन्तो जीवाः, अपुद्गलाः सिद्धाः, | दुप्पजीवि(ण) पुं०(दुष्प्रजीविन्) दुःखेन कृच्छ्रेण प्रकोपोदासंसारं भवं समापनका आश्रिताः संसारसमापन्नकाः संसारिणः, तदितरे | रभोगापेक्षया जीवितुं शीले प्राणिनि, दश०१ चू। सिद्धाः, शाश्वताः सिद्धाः, जन्ममरणाऽऽदिरहितत्वात / अशाश्वताः / दुप्पडिक्कंत त्रि०(दुष्परिक्रान्त) दुराक्रान्ते, आचा०। संसारिणस्ताक्तत्वादिति / एवं जीवतत्त्वस्य द्विपदावतार निरूप्या गामाणुगामं दूइज्जमाणस्स दुजातं दुप्परिक्वंतं भवति अवियजीवतत्त्वस्य तं निरूपयन्नाह-(आगासे इत्यादि) आकाशं व्योम, ना तस्स भिक्खुणो।।१५६।। आकाशं तदन्यद्धर्मास्तिकायाऽऽदिः, धर्मो धर्मास्तिकायो गत्युपष्टम्भ ग्रसति बुद्धयादीन गुणानिति ग्रामः, ग्रामादनुपश्चादपरो ग्रामो गामानुगुणः, तदन्योऽधर्मोऽधर्मास्तिकायः स्थित्युपष्टम्भगुणः, सविपक्षबन्धा ग्रामस्तं दूयमानस्यानकार्थत्वाद्धातूनां विहरत एकाकिनः साधोत्स्यिाऽऽदितत्त्वसूत्राणि चत्वारि प्राग्वदिति! स्था०२ ठा०१उ० तदर्शयतिदुर्यात दुष्ट यातं दुर्यातं गमनक्रियाया गर्दा गच्छत एव नुकूलदुपडोयार न० (द्विप्रत्यवतार) द्वयोः प्रत्यवतारो यस्य तद् द्विप्र-- प्रतिक्लोपसर्गसद्भावादर्हर्हन्नकरयेव कृत्तगतिभेदस्य दुष्टव्यन्तरीजड़ त्यवतारम्। स्वरूपवति, प्रतिपक्षवति च। स्था०२ टा० 130 // धाच्छंदवत्, तथादृष्ट पराक्रान्तमाक्रान्तं स्थानमेकाकिन भवति दुपय पुं०(द्विपद) द्वे पदे यस्याऽसौ द्विपदः / मनुष्ये, स० 12 स्थूलभद्रेयॉपितोपकोशागृहसाधोरिवेति, यदि वा चतुःप्रोषितभर्तृअङ्ग / अनु०। गन्त्र्याम्, ध०२ अधि०। विशे०। सूत्र०। आचा०। आव० कागृहोपितसाधोरिव तस्य महारात्त्वतया अक्षोभेऽपि दुष्पराक्रान्मेवेति! देवे, पक्षिणि, राक्षसे च / 'मिथुनतुलाघटकन्याः, द्विपदाख्याश्चा आचा०१ श्रु०५ अ०४उ०। दुःशब्दोऽभावार्थस्तेन प्रायश्चित्तप्रतिपत्त्यापपूर्वभागश्च / " इति ज्योतिषोक्ते राशिभेदे च / वाच०। प्रव०नि० चू० दिना अप्रतिक्रान्तानामनिवर्तितविपाकानां कर्मणि, विपा०१ श्रु०१० आ०चूल। उत्ताध०र०।"आसाढे मासे दुपया होइ पोरिसी।" पादद्वय दुप्पडिगर त्रि०(दुष्प्रतिकर) दुःखेन प्रतिकर्तुमशक्ये, वृ०३ उठा परिमिते, त्रिका उत्स०२६ अ०! दुप्पडिग्गह न० (द्विप्रतिग्रह) दृष्टियादस्य स्वसमयपरिपाट्या स्थित *द्रुपद पुं०। स्वनामख्याते काम्पिल्यपुरराजे, ज्ञा०१ श्रु०१६अ०। सूत्रविशेष, स०१२ अग। दुपयचउप्पयपमाणाइक्कम पुं०(द्विपदचतुष्पदप्रमाणातिक्रम) स्थूलपरिग्रहविरमणलक्षणस्य पञ्चमस्याऽणुव्रतस्य चतुर्थेऽति चारे, ध०र०। दुप्पडिपूर त्रि०(दुष्प्रतिपूर) पूरयितुमशक्ये, तक। तथा द्वे पदे येषां तानि द्विपदानि कलत्रावरुद्धदासीदासकर्मकरपदात्या दुप्पडिवूहणीय त्रि०(दुष्प्रतिवृंहणीय) प्रतिवृहणानहे , जीवितमायुष्क दीनि, हंसमयूरकुक्कुटशुकसारिकावकोरपारापतप्रभृतीनि च / चत्वारि ततक्षीणं सत दुष्प्रतिवृहणीयम, दुरभावार्थो नैव वृद्धिीयते इति यावत् / पदानि येषां तानि चतुष्पदानि गोमहिषमेषाविककरभरासभतुरगह निष्प्रत्यूहप्रतिपालनाहे, अशवा-जीवितं संयमजीवितं तद दुष्प्रतिस्त्यादीनि, तानि यद्गर्भ ग्राहयति सोऽतिचार इति संबन्धः / यथा किल बृहणीयं कामानुषक्तजनान्तर्वर्तिना दुखेःन निष्प्रन्यूह संयम प्रतिपाल्य केनाऽपि संवत्सराऽऽद्यवधिना द्विपदचतुष्पदाना परिमाणं कृतं, तेषां च इति। आवा०१ श्रु०२ अ०५ उ०। विवक्षितसंवत्सराऽऽद्यवधिमध्य एव प्रसवेऽधिकद्विपदाऽऽदिभावाद् | दुप्पडियाणंद त्रि०(दुष्प्रत्यानन्दय) बहुभिरपि संतापकारणैरनुत्पाद्यव्रतभङ्गः स्यादिति, तद्भयात्कियत्यपि काले गते गर्भ ग्राहयतोगर्भस्थ- भानसंतोषे, विपा०१ श्रु०२ अ01 दुःखेन प्रत्यानन्द्यत इति दुष्प्रत्याद्विपदाऽऽदिभावेन बहिश्च तदभावेन कथञ्चिद्व्रतभङ्गाभग रूपोऽतिचार नन्द्यः / इदमुक्तं भवति-तैरानन्दितेनापरेण केनचित् प्रत्युपकारेण हेतुना इति चतुर्थः / प्रव६ द्वार / ध०। उत्त नि०चू०। आव०॥ गर्वाऽऽध्नातो दुःखेन प्रत्यानन्दयते। यदि वा-सत्युपकारे प्रत्युपकारदुप्पउत्त त्रि०(दुष्प्रयुक्त) दुष्टप्रयोगवति, स्था०१ ठा० / अकुशले, स्था०५ भीरानवानन्द्यते, प्रत्युत शठतया उपकारे दोषमेवोत्पादयति / तथा ठा०१०॥ चोक्तम्-"पतिक मशक्तिष्ठाः, नराः पूर्वोपकारिणाम् / दोषमुत्पाद्य दुप्पउत्तकायकिरिया रत्री०(दुष्प्रयुक्तकायक्रिया) दुष्टं प्रयुक्त प्रयोगो यस्य गच्छन्ति, मद् गूनामिव चाग्रतः।।१।।" इति। दशा०६ अ०॥ स दुष्प्रयुक्तस्तस्य कायक्रियायाम,दुष्ट प्रयुक्तो दुष्प्रयुक्तः, स चाऽसौ दुप्पडियार त्रि०(दुष्प्रत्युपकर) दुःखेन कृच्छ्रण प्रतिक्रियते कृतोपकारेण कायश्च दुष्प्रयुक्तकायस्तस्य क्रियायां च। भ०३ श०१ उ०॥ पुंसा प्रत्युक्रियते इति खल् प्रत्यये दुष्प्रत्युपकरः / प्रत्युपकमशक्ये, दुप्पउल्ल त्रि०(दुष्पक) अर्द्धस्विन्ने, पञ्चा०१ विव०। स्था / दुप्पएसिय पुं०(द्विप्रदेशिक) "दुपएसिया खंधा / '" स्कन्धाऽऽदिषु, तिण्हं दुप्पडियारं समणाउसो ! तं जहा-अम्मापिउणो, स्था० 2 ठा० 4 उ० भट्टिस्स, धम्मायरियस्स, संपाओ वियणं केइ पुरिसे अम्मादुप्पओग पुं०(दुष्प्रयोग) दुष्ट मनोवाकायप्रयोगे, द्रोहाभिमानेाऽऽदि- पियरं सयपागसहस्सपागेहिं तिल्ले हिं अब्भंगेत्ता सुरभिणा लक्षणो मनोदुष्प्रयोगः, वाग् दुष्प्रयोगस्तु हिंस्रपरुपाऽऽदिवचनलक्षणः, गंधवट्टएणं उव्वट्टित्ता तिहिं उदगेहिं मज्जावेत्ता सव्यालंकारविकायदुष्प्रयोगस्तु धावनवल्गनाऽऽदिः / दश०४ अ० भूसियं करेत्ता मणुन्नं थालीपागसुद्धं अट्ठारसवंजणाउलं भोअणं दुप्पचपेक्खिय त्रि०(दुष्प्रत्युपेक्षित) विभ्रान्तचक्षुषा निरीक्षिते. प्रव० भोआवेत्ता जावजीवं पिट्ठिवडिंसिया ते परिवहेजा, तेणावि तस्स ६द्वार। अम्मापिउस्स दुप्पडियारं भवइ॥