________________ दुप्पडियार 2561 - अभिधानराजेन्द्रः - भाग 4 दुप्पणिहाण हे श्रमण ! हे आयुष्मन् ! समस्तनिर्देशो वा-हे श्रमणाऽऽयुष्मन्निति समणाउसो ! केइ महचे दरिदं समुक्कसेज्जा, तए णं से दरिद्धे भगवता शिष्यः सम्बोधितः। अम्बया मात्रा सह पिता जनकः अम्बापिता, समुक्किठे समाणे पच्छा पुरं च णं विउलभोगसमिइसमण्णागए तस्येक स्थानम्, जनकत्वेनैकत्वविवक्षणात्। तथा (भहिस्स ति) भर्तुः यावि विहरेज्जा / तए णं से महाचे अन्नया कयाइंदरिद्दीहूए समाणे पोषकस्य, स्वामिन इत्यर्थः / इत द्वितीयम् / धर्मदाताऽऽचार्यों - तस्स दरिहस्स अंतियं हव्वमागच्छेज्जा / तएणं से दरिद्दे तस्स धर्माऽऽचार्यस्तस्येति तृतीयम्। आह च-"दुष्प्रतिकारौ मातापितरौ भट्टिस्स सव्वस्सं विदलयमाणे तेणावि तस्स दुप्पडियारं भवइ। स्वामी गुरुश्व लोकेऽरिमन्। तत्र गुरुरिहामुत्र च, सुदुष्करतरप्रतीकारः कश्चित् कोऽपि, महती ऐश्वर्यलक्षणाऽर्चा ज्वाला पूजा वा यस्य / // 1 // " इति। तत्र जनकदुष्प्रतिकार्यतामाह-(संपाओ त्ति) प्रातः प्रभात अथवा-महाश्वासावर्थपतितयाऽचंश्च पूज्य इति महार्चा, महाच्यों वा, तेन संयुतः संप्रातः, संप्रातरपि च प्रभातसमकालमपि च, यदैव प्रातः माहत्यं महत्वं, तद्योगान्माहत्योवा, ईश्वर इत्यर्थः / दरिद्रमनीश्वरं कञ्चन संवृत्तं तदैवेत्यर्थः। अनेन कार्यान्तराव्यग्रता दर्शयति, संशब्दस्या- पुरुषमतिदुःस्थं समुत्कर्षयत् धनदानाऽऽदिनोत्कृष्ट कुर्यात्, ततः तिशयार्थत्वाद्वाऽतिप्रभाते, प्रतिशब्दार्थत्वाद्वाऽस्य प्रतिप्रभातमित्यर्थः / समुत्कर्षणानन्तरं स दरिद्रः समुत्कृष्टो धनाऽऽदिभिः (समाणे त्ति) सन् कश्चिदिति कुलीन एव, न तु सर्वोऽपि, पुरुषो मानवो, देवतिरश्चोरे- (पच्छ ति ) पश्चात् काले (पुरं च णं ति) पूर्वकाले च, समुत्कर्षणकाल वविधव्यतिकरासम्भवात् / शतं पाकानामौषधिकाथानां पाके यस्य, एवेत्यर्थः / अथवा पश्चात् भर्तुरसमक्षं, पुरश्च भर्तुः समक्षं च, विपुलया औषधिशतेन वा सह पच्यते यत्, शतकृत्वो वा पाको यस्य, शतेन वा भोगसमित्या भोगसमुदयेन समन्वागतोयुक्तो यः स तथा, सचापि विहेरत् रूपकाणां मूल्यतः पच्यते य तच्छतपाकम्, एवं सहस्रपाकमपि, ताभ्यां वत्तते , ततोऽनन्तरं स महा! भर्ता। (सव्वस्सं ति) सर्वं च तत् स्वं च तैलाभ्याम्। (अभिगित्ता) अभ्यनं कृत्वा। (गंधट्ठएणं ति) गन्धाटकेन द्रव्यं चेति सर्वस्यं, तदपि आस्ताम्, अल्पमिति। (दलयमाण त्ति) ददन्, गन्धद्रव्यक्षोदेन, उद्वत्योद्वलनं कृत्वा, त्रिभिरुदकैर्गन्धोदकोष्णोदक- न कृतप्रत्युपकारो भवेदिति शेषः / अतस्तेनापि सर्वस्वदानेन शीतोदकैमजयित्वा स्नापयित्वा, मनोज्ञ कलमोदनाऽऽदि, स्थाली सर्वस्वदायकेनापि वा दुष्प्रतिकरमेवेति। स्था०३ ठा०१उ०। पिटरी तस्यां पाको यस्य तत्तथा। अन्यत्र हि पक्कमपक्वं वान तथाविध अथ धर्माऽऽचार्यदुष्प्रतिकार्यतामाहस्यादितीदं विशेषणमिति। शुद्ध भक्तदोषवर्जितं, स्थालीपाकं च तच्छुद्धं, केइ तहारूवस्स समणस्स वा माहणस्स वा अंतियमेगमवि स्थालीपाकेन वा शुद्धमिति विग्रहः। अष्टादशभिर्लोकप्रतीतैय॑ज्जनः आरियं धम्मं सोचा निसम्म कालमासे कालं किचा अन्नयरेसु शालनकैः सूपाऽऽदिभिर्व्याकुलं सार्ण यत्तत्तथा। अथवा-अष्टादशभेद देवलोएसु देवत्ताए उववन्ने / तए णं से देवे तं धम्मायरियं दुब्भितद्व्यञ्जनाऽऽकुलं चेति। अत्र भेदपदलोपेन समासः, भोजनं भोजयित्वा। क्खाओ वा देसाओ सुमिक्खं देसं साहरेज्जा, कंताराओ वा एते चाष्टादश भेदाः णिकतारं करेजा, दीहकालिएणं वा रोआतंकेण अभिभूयं / ' सूबोदगो २जवण्णं 3, तिन्नि य मंसाइ६गोरसो७जूसो।। विमोइज्जा, तेणावि तस्स धम्मायरियस्स दुप्पडियारं भवइ। भक्खा गुललावणिया १०.मूलफला११हरियगं१२सागो 13 // 1 // (केइ इत्यादि)(आरियं ति) पापकर्मभ्य आराद्यातमिति आर्यमत एव होइ रसालू इ तहा 14, पाणं पाणीय 16 पाणगं चेव 17 / धाम्भिकमत एव सुवचनं श्रुत्वा श्रोत्रेण निशम्य मनसाऽवधायं, अन्यतरेषु अट्ठारसमो सागो 18, निरुवहओ लोइओ पिंडो / / " देवलोकेष्वन्यतरदेवानां मध्ये इत्यर्थः / देवत्वेनोत्पन्न इति। दुर्लभा भिक्षा अस्य व्याख्या-मांसत्रयं जलजाऽऽदिसत्कं, जूषो मुद्रतन्दुलजी- यस्मिन् देशे स दुर्भिक्षस्तस्मात्संहरेत् नयेत् / कान्तारमरण्यं निर्गतः, रककटुमाण्डाऽऽदिरसः, भक्ष्याणि खण्डखाद्याऽऽदीनि, गुललावणिका कान्तारान्निष्क्रान्तो निष्क्रान्तारस्तं, निष्क्रामितार वा, दीर्घः कालो गुलपर्पटिका लोकप्रसिद्धा, गुडधाना वा, मूलफलान्येकमेव पदं, हरितक विद्यते यस्य सःदीर्घकालिकस्तेन रोगः कालसहः कुष्ठाऽऽदिरातङ्कः जीरकाऽऽदि, शाको वस्तुलाऽऽदिभर्जिका, रसालू मजिका / तल्ल- कृच्छजीवितकारी सद्योघातीत्यर्थः, शूलाऽऽदिः, अनयोर्द्वन्द्वैकत्वे क्षणमिदम्- "दो घयपला महुपलं, दहिस्स अद्धाढय मिरियवीसा। दस रोगाऽऽता, तेनेति धर्मस्थापके न तु भवति कृतोपकारः। शेषं सुगमम्। खंडगुलपलाई, एस रसालू निवइजोगा ||1" इति / पानं सुराऽऽदि, स्था०३ ठा०१उ० पानीयं जलं, पानक द्राक्षापानकाऽऽदि, शाकरतक्रसिद्ध इति। / दुप्पडिलेह त्रि०(दुष्प्रत्युपेक्ष्य) यच्च सम्यक् न शक्यते प्रत्युपेक्षितु यावजीवं यावत्प्राणधारणं पृष्टो स्कन्धे अवतंस इवावतंसः शेखरस्तस्य / तस्मिन्, प्रव० 84 द्वार। करणमवतंसिका पृष्ट्यवतंसिका, तथा परिवहेत, पृष्ट्यारोपितमित्यर्थः। | दुप्पडिले हण त्रि०(दुष्प्रत्युपेक्षण) दुष्टमुद भ्रान्तचेतसा प्रत्युपेक्षणं तेनापि परवाहकेन परिवहनेन वा तस्याम्बापितुर्दुष्प्रत्युपकरमशक्य- दुष्प्रत्युपेक्षणम्। आव० 4 अ० दुर्निरीक्षणे, आव०४ अ०। आ० चू०। प्रतीकार इत्यर्थः / अनुभूतोपकारतया प्रत्युपकारित्वात् / आह च- दुप्पडिलेहिय त्रि०(दुष्प्रत्युपेक्षित) दुर्निरीक्षिते, आचा०१ श्रु०१ चू० ''कयउवयारो जोहोइ सजणो होउ को गुणो तस्स? उववारचाहिरा जे, | दुप्पणिहाण न०(दुष्प्रणिधान) प्रणिधानं प्रयोगः, दुष्ट प्रणिधान हवंति ते सुंदरा सुयणा // 1 // " इति। स्था०३ ठा०१ उ०१ दुष्प्रणिधानम् / आव०६ अ० अशुभमनःप्रवृत्त्यादिरूपे प्रयोगे, स्था०। अथ भर्तुर्दुष्प्रतिकार्यतामाह-- तिविहे दुप्पणिहाणे पण्णत्ते / तं जहा-मणदुप्पणिहाणे, व