________________ दुद्धगंधियमुह 2556 - अभिधानराजेन्द्रः - भाग 4 दुपडोआर दुद्धगंधियमुह (देशी) बाले, दे०ना० 5 वक्ष 40 गाथा। दुद्धजाइ स्त्री०(दुग्पजाति) आस्वादतः क्षीरसदृश्यां मदिरायाम्, जी०३ प्रति०४ उ० दुद्धडी स्त्री०(दुग्धाटी) आम्विलेन युक्ते दुग्धे जातायां किलाटिकायाम, वलाहिकायामित्यन्ये / प्रव०४ द्वार / ध०| दुद्धर त्रि०(दुर्द्धर) दुःखेन धर्तुं शक्यं दुर्धरम् / दश०४ अ०। गहने, स्था०६ ठा०। दुर्वहे, स०। धारयितुमशक्ये, व्य०३ उ०। अनुदरणीय, प्रज्ञा०१ पद। दुद्धरधर त्रि०(दुर्द्धरधर) दुर्धराणि प्राणतिपाताऽऽदिनिवृत्तिलक्ष–णानि पञ्च महाव्रतानि धारयतीति दुर्द्धरधरः / पञ्चमहावतिके, प्रज्ञा०१पाद / दुद्धरपहकरयेग त्रि०(दुर्द्धरपथकरवेग) दुर्द्धरं दुर्वहं पन्थान सम्यग-- दर्शनाऽऽदिकं मोक्षमार्ग करोतीति दुर्द्धरपथकरस्तथाविधी वेगः प्रसरो यस्येति तस्मिन् / बृ०१ उ०। दुद्धरिस पुं०(दुर्द्धष) चतुःपञ्चाशत्तमे ऋषभनन्दने, कल्प०११ अधि०७ क्षण / अनभिभवनीये, त्रि० नं। दुद्धवलेहिया स्त्री०(दुग्धावलेहिका) तन्दुलकचूर्णसिद्धे दुग्धे, प्रव०४ द्वार। ध०२अधि० दुद्धसाडिया स्त्री०(दुग्धशाटिका) द्राक्षामिश्रे राद्धे दुग्धे, दुग्धे शटति गच्छतीति व्युत्पत्तेः / प्रव०४ द्वार। दुद्धसाडी स्त्री०(दुग्धशाटी) द्राक्षासहिते पयसि, ध०२ अधिक। दुद्घाडी स्त्री० (दुग्धाटी) अम्लयुक्ते दुग्धे, ध०२ अधिक। दुद्धिणिआ (देशी) स्नेहस्थापनभाण्डे, तुम्ब्यां च। देना५ वर्ग 54 गाथा। दुद्धिणी (देशी) स्नेहस्थापनभाण्डे, तुम्ब्यां च। देवना०५ वर्ग 54 गाथा। दुद्धोलणी (देशी) या दुग्धाऽपि दुह्यते तस्याम्, देवना०५ वर्ग 46 गाथा। दुप पुं०(द्विप) द्वाभ्यां मुखेन, करेण चेत्यर्थः / पिबतीति द्विपः / 'मूलविभुजाऽऽदयः" / / 5 / 1 / 144|| इतिकप्रत्ययः। हस्तिनि, जी०३ प्रति०१ उ०। आ०म०। दुपएस त्रि०(द्विप्रदेश) द्वौ प्रदेशावारम्भकावस्येति द्विप्रदेशः / न्यणुके, उत्त०१०॥ *द्विप्रवेश त्रि० / द्वौ प्रवेशौ यस्मिस्तद् द्विप्रवेशम्। द्वौ वारी प्रवेश्ये, प्रथमो गुरुमनुज्ञाप्य प्रविशतः, द्वितीयः पुनर्निर्गत्य प्रविशत इति। प्रव०२ द्वार। दुपएसिय त्रि०(द्विप्रदेशिक) प्रदेशद्वयावस्थिते, भ०५ श०७उ०। दुपक्ख पुं०(दुष्पक्ष) दुष्टः पक्षो दुष्पक्षः। असत्प्रतिज्ञाऽभ्युपगमे, सूत्र०१ श्रु०३अ०३उ०। *द्विपक्ष न० / द्वौ पक्षौ समाहृतौ इति द्विपक्षम् / गृहस्थपक्षसंयतपक्षयोः समाहार, बृ०१उ०। सूत्र०। रागद्वेषाऽऽत्मके पक्षद्वये, सूत्र०१ श्रु०२ अ०२०। 'इमं दुपक्ख इममेगपक्खं, आहंसु छलायतणं च कम्म (6)" | द्वौ पक्षावस्येति द्विपक्षम् / सप्रतिपक्षेऽनैकान्तिके पूर्वापरविरुद्धार्थाsभिधायितयाऽविरोधिवचने, (सूत्र०) कर्मबन्धनिर्जरणे, सूत्र०१ श्रु०१२ अ०। द्विपक्ष कर्म सेवन्ते। तद्यथा-प्रव्रज्यामाधाकर्मिमकवसत्यासेवनाद् गृहस्थत्वं च, राग द्वेष च, ईपिथं साम्परायिकं चेत्यादि। आचा०२ श्रु०१ चू०२ अ०२०। दुपडोआर त्रि०(द्विपदावतार)द्वयोः स्थानयोः पर्यवसिते, स्था०। जदत्थिणं लोगे तं सव्वं दुपडोआरं। तं जहा-जीवचेव, अजीव बेव, तस चेय, थावर चेव, सजोणिय चेव, अजोणिय घेव, साउय चेव, अणाउय चेव, सइंदिय चेव, अणिंदियचेव, सवेयग घेव, अवेयग च्चेव, सरूवि चेव, अरूवि चेव, सपोग्गल घेव, अपोग्गल चेव, संसारसमावन्नग चेव, असंसारसमावन्नग चेव, सासय चेव, असासय चेव। आगासे चेव, नोआगासेचेव, धम्मे चेव, अधम्मे चेव, बंधे चेव, मोक्खे चेव, पुन्ने चेव, पावे चेव, आसवे चेव, संवरे चेव, वेयणा चेव, णिज्जरा चेव।। (जदत्थीत्यादि) सहिताऽऽदिः पूर्ववत्, यज्जीवाऽऽदिकं वस्तु अस्ति विद्यते, णमिति वाक्यालङ्कारे / क्वचित्पाठः-(जदत्थि च णं ति) तत्रानुस्वार आगमिकश्चशब्दः पुनरर्थः। एवं चास्य प्रयोगः-अस्त्यात्मादि वस्तु, पूर्वाध्ययनप्ररूपितत्वात् यच्चास्ति लोके पञ्चास्तिकायाऽऽत्मके लोक्यते प्रमीयते इति लोक इति व्युत्पत्त्या लोकालोकरूपे वा, तत्सर्व निरवशेषं द्वयोः पदयोः स्थानयोः पक्षयोर्विवक्षितवस्तुतद्विपर्ययलक्षणयोरवतारो यस्य तद् द्विपदावतारमिति।"दुपडोयार'' इति क्वचित्पठ्यते, तत्र द्वयोः प्रत्यवतारो यस्य तद् द्विप्रत्यवतारमिति स्वरूपवत, प्रतिपक्षवचेत्यर्थः। तद्यर्थत्युदाहरणोपन्यासे। (जीव चेव अजीव चेव त्ति) जीवाश्चैव अजीवाश्चैव / प्राकृतत्वात् संयुक्तपरत्वेन ह्रस्वः / चकारौ समुच्चयार्थो / एक्काराववधारणे। तेन च राश्यन्तरापोहमाह-नोजीवाऽऽख्यं राश्यन्तरमस्तीति चेत्, नैव, सर्वनिषेधकत्वे नोशब्दस्य नोजीवशब्देनाजीव एव प्रतीयते, देशनिषेधकत्वे तु जीवदेश एव प्रतीयते, न च देशो देशिनोऽत्यन्तव्यतिरिक्त इति जीव एवा-साविति / 'चेय' इति वा एयकारार्थः / "चिय चेय एवार्थे ' इति वचनात्। ततश्च जीवा एवेति विवक्षितवरत्वजीवा एवेति च तत्प्रतिपक्ष इति / एवं सर्वत्र / अथवा यदस्तीति यत् सन्मात्रं यदित्यर्थः। तत् द्विपदावतारं द्विविधं जीवाजीवभेदादिति / शेष तथैव / अथ त्रसेत्यादिनवसूत्र्या जीवतत्त्वस्यैव भेदान् सप्रतिपक्षानुपदर्शयति-तत्र त्रसनामकर्मोदयतस्त्रस्यन्तीति त्रसाः द्वीन्द्रियाऽऽदयः, स्थावरनामकर्मोदयात्तिष्ठन्तीत्येवंशीलाः स्थावराः पृथिव्यादयः, सह योन्योत्पत्तिस्थानेन सयोनिकाः संसारिणः, तद्विपर्यासभूता अयोनिकाः सिद्धाः, सहाऽऽयुषा वर्तन्त इति सायुषः, तदन्येऽनायुषः सिद्धाः। एवंसेन्द्रियाः संसारिणः, अनिन्द्रियाः सिद्धाऽऽदयः, सवेदकाः स्त्रीवेदाऽऽद्युदयवन्तः, अवेदकाः सिद्धाऽऽदयः, सह रूपेण मूर्त्या वर्तन्ते इति समासान्ते इत्प्रत्यये सति सरूपिणः संस्थानवर्णाऽऽदिमन्तः, सशरीरा इत्यर्थः / न रूपिणोऽ