________________ दुण्णय 2558 - अभिधानराजेन्द्रः - भाग 4 दुद्धकाय दुण्णय त्रि०(दुर्नय) स्वार्थग्राहिणि इतरांशप्रतिक्षेपिणि द्रव्या०५ अध्या०। / दुण्णेय त्रि०(दुर्जेय) दुरवगमे, आव०४ अ० आ०म०।दुर्लक्ष्ये, दश०४ अ०| नयाऽऽभासे, आ०म०ायस्तुनयान्तरनिरपेक्षः स दुर्नयो नयाभास इति। दुत त्रि०(द्रुत) शीघ्र, पञ्चा०७ विव०॥ त्वरित, स्था०७ ठा०। आशुतथा चाऽऽहाकलङ्क: इत्यर्थे, षो०६ विव० "भेदाभेदाऽऽत्मके ज्ञेये, भेदाभेदाभिसन्धयः। दुत्तर त्रि०(दुस्तर) दुर्लध्ये, सूत्र०१ श्रु०३ अ०। उत्ता ये त्वपेक्षाभ्यां लक्ष्यन्ते,ज्ञेयास्ते नयदुर्नयाः॥१॥" दुत्ति (देशी) शीघ्र, दे०ना०५ वर्ग 41 गाथा। अस्याः कारिकाया लेशतो व्याख्या-भेदो विशेषोऽभेदस्तु सामान्य दुत्तितिक्ख त्रि०(दुस्तितिक्ष) परीषहाऽऽदौ दुःसहे, "पुरिमपच्छिमगाणं तदात्मके, सामान्यविशेषाऽऽत्मके इत्यर्थः / ज्ञेये प्रमाणपरिज्ञेयव जिणाणं दुग्गम भवइ / त जहा-दुआइक्खं दुटिवभज दुत्तितिक्ख स्तुनि, ये भेदाभेदाभिसन्धयः सामान्यविशेषयोः पुरुषाऽभिप्राया दुरणुचरं।" स्था०५ठा०१उ०। ('तित्थयर' शब्देऽस्मिन्नेव भागे 2262 अपेक्षाभ्यां लक्ष्यन्ते ते यथासङ् ख्यं नयदुर्नया ज्ञातव्याः। किमुक्तं पृष्ठ व्याख्या) भवति?-विशेषसाकास: सामान्यग्राहकाऽभिप्रायो, विशेषपरिग्राहको दुत्तोस त्रि०(दुस्तोष) यस्य तुष्टिः कर्तुं न शक्यते तस्मिन्, दश०५ अ01 वा सामान्यसापेक्षो नयः, इतरेतराकासारहितस्तु दुर्नयः / / आ०म०१ दुत्थ त्रि०(दुस्थ) दुर्गत, स्था०३ उ०। जघने,देवना०५ वर्ग 42 गाथा। अ०२ खण्ड / इतरप्रतिक्षेपी तु नयो नयाऽऽभासो, दुर्नयो वेत्युच्यते। मलयगिरिचरणास्तुनयोदुर्नयः, सुनयश्चेति दिगम्बरव्यवस्था, न दुत्थाह (देशी) दुर्भगे, दे०ना० 5 वर्ग 43 गाथा। त्वरमाक, नयदुर्नययोरर्थाविशेषात्। नयो०। परामर्शा अभिप्रेतधर्माव दुत्थुरुहंड (देशी) पुरुष, कलहशीलायां स्त्रियां च / दे०ना०५ वर्ग धारणाऽऽत्मकतया शंघधर्मतिरस्कारेण प्रवर्तमाना दुर्नयसंज्ञामश्नुवते। 47 गाथा। स्या०ा एते मिथः परस्परं पृथग् भिन्न भिन्न पक्षप्रतिपक्षकदर्थिता दुदंसण न०(द्विदर्शन) द्वयोर्दर्शनयोः समाहारो द्विदर्शनम्। चक्षु-दर्शनावादप्रतिवादकद-र्थनाविडम्बिता नयाः दुर्नया इत्यर्थः। अष्ट०३२ अष्ट / चक्षुर्दर्शनद्वये, कर्म०४ कर्म "स्वकृतपरिणताना दुर्नयानां विपाकः, दुदंत त्रि०(दुर्दान्त) दमयितुमशक्ये, उत्त०२७अ०। चक्षुषि, उत्त० 32 पुनरपि सहनीयोऽन्यत्र ते निगुणस्य। अाआ०म० स्वयमनुभवतोऽसौ दक्षमोक्षाय सद्यो, दुद्दम त्रि०(दुर्दम) दुर्जये,उत्त०१अ० स्वनामख्यातेऽश्वग्रीवराजदूते, भवशतगतिहेतुर्जायतेऽनिच्छतस्ते॥१॥ आचा०१ श्रु०५ अ०२ उ०। आ०का सर्वे सावधारणाः सन्तो दुर्नयाः, अवधारणविरहितास्ते सुनयाः, सर्वश्च | दुहम्म (देशी) देवरे, दे०ना० 5 वर्ग 44 गाथा। सुनयः स्याद्वादः / अनु० दुद्दसा स्त्री०(दुर्दशा) दीनावस्थायाम, अष्ट०७ अष्टा बृ०। दुण्णाम पुं०(दुर्नाम) मदाद दुष्ट नमनं दुर्नाम इति। मानकषायभेदे, भ०१२ दुट्टि त्रि०(दुर्दष्ट) दुष्ट दृष्ट, आचा०१ श्रु०४ अ०२उ०। श०५ उ०॥ दुद्दिण न०(दुर्दिन) मेघतिमिरदिने, पिं०। दुण्णामधिज्ज त्रि०(दुर्नामधेय) पुराणः पतित इति कुत्सितनामधेये, दुद्दोली (देशी) वृक्षपड्क्तो , देना०५ वर्ग 43 गाथा। दश०१चू०। दुद्ध न०(दुग्ध) "क-ग-ट-ड-त-द-प-श-ष-स कपामूज़ दुपिणक (देशी) चूर्णिते, दे०ना०५ वर्ग 45 गाथा। लुक"॥२२७७।। इति संयुक्तवर्णाऽऽदिभूतस्य गकारस्य लुक्। प्रा०२ दुण्णिकम त्रि०(दुर्निष्क्रम) दुःखेन नितरां क्रमः क्रमणं यत्र तस्मिन्, पाद। "अनादौ शेषाऽऽदेशयोर्दित्वम्" ||886 // इत्यनादी भ०७ श०६उन वर्तमानस्य शेषस्य धकारस्य द्वित्वम्। 'दुद्धं / प्रा०२ पादाक्षीरे, दुग्ध दुण्णिक्खित्त (देशी) दुश्चरिते. दुर्दशैं , देना०५ वर्ग 45 गाथा। पञ्च भेदं गोमहिषीकरभीछगलिकागड्डरिकासंबन्धित्वेन / प्रव०४ द्वार। दुण्णिद्द न०(द्विनिद्र) द्वयोर्निद्रयोः समाहारो द्विनिद्रम् / निद्राप्रच- उत्त० आ०म० "पांसरू'' इति नाम्ना प्रसिद्धस्य दुग्धस्य भक्षणे कोऽपि लालक्षणे निद्राद्विके, कर्म०५ कर्म। दोषो, न वेति प्रश्ने, उत्तरम्- लोकोक्त्या दोषः श्रूयते, नत्वात्मीयदुण्णिय न०(दुर्नीत) दुष्टं नीतं दुर्नीतम् / दुष्कृते , सूत्र०१ श्रु 7 अ०। शास्त्रानुसारेणेति। 80 प्र०ा सेन०२ उल्ला०। अथ पं० नगर्षिगणिकृतअप्रावृते, नि०यू० १उ०। प्रश्नस्तदुत्तरं च। यथा-उत्कालितदुग्धमध्ये प्रक्षिप्तगोधूमाऽऽदिचूर्णचिदुण्णियत्थ (देशी) जघनवस्त्रे, जघने च। दे०ना० 5 वर्ग 53 गाथा। प्पटिकया तद् दुग्धं निर्विकृतकं स्यान्न वेति प्रश्ने, उत्तरम्-गोधूमाऽऽदिदुण्णिरिक्खरूप त्रि०(दुर्निरीक्ष्यरूप) दुःप्रेक्ष्ये, कल्प०३ क्षण। चूर्णे प्रक्षिप्ते सति यद् दुग्धमेकरसं वर्णान्तराऽऽदिप्राप्तं च भवति दुण्णिविट्ठ त्रि०(दुर्निविष्ट) विह्वले निर्भरे, नि०चू०११ उ०॥ तन्निर्विकृतिक भवतीति। 108 प्र०। सेन०२ उल्लाका दुण्णिवोह त्रि०(दुर्निबोध) दुष्प्रापके, सूत्र०१ श्रु०१५ अ०॥ दुद्धअ (देशी) समूहे, दे०ना०५ वर्ग 42 गाथा। दुण्णिसीहिया स्त्री०(दुनिषद्या) दुःखहेतुस्वाध्यायभूमौ, भ० 16 दुद्धकाय पुं०(दुग्धकाय) दुग्धघटकाये, परिहरणायां दुग्धघटकाय दृष्टान्त श०२ उ० उक्तः। आव०३ अन आ०का