________________ दुणाम 2557 - अभिधानराजेन्द्रः - भाग 4 दुणावेढ तिरिक्खजोणिए अ, अविसेसिए गब्भवकं तिअजलयरपंचिं- तारारूवे, एतेसिं पि अविसेसियविसेसियअपज्जत्तयपज्जत्तयभेआ दिअतिरिक्खजोणिए, विसे सिए पज्जत्तयगम्भवक्वं तिअजल- भाणिअव्वा / अविसेसिए वेमाणिए, विसे सिए कप्पोवग्गो अ यरपंचिंदियअतिरिक्खजोणिए अ अपज्जत्तयगब्भवक्कं तिय- कप्पातीतगे अ, अविसेसिए कप्पोवग्गो, विसेसिए सोहम्मए जलयरपंचिंदिअतिरिक्खजोणिए अ, अविसेसिए थलयरपं- ईसाणए सणं कुमारए माहिंदए बंभलोअए लंतयए सुक्कए चिंदिअतिरिक्खजोणिए, विसेसिए चउप्पयथलयरपंचिंदिअ- सहस्सारए आणयए पाणयए आरणयए अचुयए, एते सिं तिरिकखजोणिए अ परिसप्पथलयरपंचिंदिअतिरिक्खजोणिए अविसे सियविसेसिअअपञ्जत्तगपज्जत्तगभेदा भाणिअट्वा / अ, अविसे सिए चउप्पयथलयर०, विसे सिए समुच्छिम-- अविसेसिए कप्पातीतए, विसेसिए गेवेञ्जए अ अणुत्तरोववाइए चउप्पयथलयरपंचिंदियअतिरिक्खजोणिए अ गम्भवकं तिअ- अ, अविसेसिए गेवेज्जए, विसे सिए हे हिमहेट्ठिमगे विजए चउप्पयथलयरपंचिंदिअतिरिक्खजोणिए अ, अविसे सिए हेहिममज्झिमगेविजए हिट्ठिमउवरिमगेविजए अ, अविसेसिए संमुच्छिमचउप्पथलयर०,विसेसिए पज्जत्तयसंमुच्छिमधउप्प-- मज्झिमगेविजए, विसेसिए हेट्ठिममज्झिमगेवेजए मज्झिममयथलयरपंचिंदिअतिरिक्खजोणिए अ अपज्जत्तयसंमुच्छिम -- | ज्झिमगे वेञ्जए मज्झिमउवरिमगेवेञ्जए अ, अविसे सिए चउप्पयथलयरपंचिंदिअतिरिक्खजोणिए अ, अविसे सिए उपरिमगेवेज्जए,विसेसिए उवरिमहेट्ठिमगेवेन्जए उपरिममज्झिमगब्भवक्कतिअचउप्पयथलयरपंचिंदिअ०, विसेसिए पज्जत्तय- गे वेजए उवरिमउवरिमगे वेजए अ, एते सिं पि सवे सिं गब्भव तिअचउप्पयथलयरपंचिदिअतिरिक्खजोणिए अ अविसे सिअविसे सिअपज्जत्तगाऽपज्जत्तगभेदा भाणिअव्वा / अपञ्जत्तयगम्भवक्कं तिअचउप्पयथलयरपंचिंदिअतिरिक्ख- अविसेसिए अणुत्तरोववाइए, विसेसिए विजयए वेजयंतए जयंतए जोणिए अ, अविसे सिए परिसप्पथलयर०, विसेसिए उरपरि-- अपराजिअए सव्वट्ठसिद्धए अ, एतेसिं पि सव्वेसिं अविसेसिसप्पथलयरपंचिंदिअतिरिक्खजोणिए अ भुअपरिसप्पथल- / अविसेसिअपज्जत्तगाऽपज्जत्तगभेदा भाणिअव्वा / अविसे सिए यरपंचिंदिअतिरिक्खजोणिए अ, एते वि संमुच्छिमा पज्जत्तगा अजीवदव्वे, विसेसिए धम्मस्थिकाए अधम्मत्थिकाए आगासअपज्जत्तगा य, गब्भवकं तिआ वि पज्जत्तगा अपजत्तगा य / त्थिकाए पोग्गलत्थिकाए अद्धासमए अ, अविसे सिए भाणिअव्वा / अविसेसिए खहयरपंचिंदिय०विसेसिए समुच्छि- पोग्गलत्थिकाए, विसेसिए परमाणुपोग्गले दुपएसिए तिपएसिएक मखहयरपंचिंदिअतिरिक्खभोणिए अ गब्भवक्कं तिअखहयर- जाव अणंतपएसिए अ। सेतं दुनामे / / पंचिअतिरिक्खजोणिए अ, अविसे सिए संमुच्छिमखहयरपं-- (अहवा दुनामे इत्यादि) द्रव्यमित्यविशेषनाम, जीवे अजीवे च सर्वत्र चिदिअ०विसे सिए पज्जत्तयसंमुच्छिमखहयरपंचिंदिअतिरि- रागावात / जीवद्रव्यगजीवद्रव्यमिति च विशेषनाम, एकरय जीव क्खजोणिए अ अपजत्तयसंमुच्छिमखहयरपंचिंदिअतिरिक्ख- एवान्यस्य त्वजीव एव सद्भावादिति। ततः पुनरुत्तरापेक्षायां जीवद्रव्य - जोणिए अ, अविसेसिए गब्भवतिअखहयरपंचिंदिय० विसेसिए मित्याद्यविशेषनाम्, नारकस्तिर्यगित्यादि तु विशेषनाम, पुनरप्युत्तरापज्जत्तयगढभवकं तिअखहयरपंचिं दियतिरिक्खजोणिए अ, पेक्षया नारकाऽऽदिकमविशेषनाम, रत्नप्रभायां भवो रत्नप्रभ इत्यादि अविसेसिए मणुस्से, विसेसिए समुच्छिममणुस्से अगम्भवक्कंति- तु विशेषनाम, एवं पूर्वमविशेषनाम, उत्तरोत्तरं तु विशेषनाम सर्वत्र अमणुस्से अ, अविसेसिए समुच्छिममणुस्से, विसेसिए पज्जत्तग- भावनीयम, शेषं सुगम, नवरं समूर्च्छन्ति तथा-विधकम्मोदयाद् संमुच्छिममणुस्से अअपज्जत्तगसमुच्छिममणुस्से अ, अविसेसिए गर्भमन्तरेणैवोल्पद्यन्त इति समूच्छिमाः, गर्भे व्युत्क्रान्तिरुत्पत्तियेषां ते गब्भवतिअमणुस्से, विसेसिए पजत्तयगब्भवतिअमणुस्से अ गर्भव्युत्क्रान्तिकाः,उरसा भुजाभ्यां च परिसर्पन्ति गच्छन्तीति अपनत्तगगम्भवक्कं तिअमणुस्से अ, अविसेसिए देवे,विसेसिए विषधरगोधानकुलाऽऽदयः सामान्येन परिसर्पाः, विशेषतस्तूरसा भवणवासी वाणमंतरे जोइसिए वेमाणिए अ, अविसेसिए / परिसर्पन्तीत्युरःपरिसर्पाः सर्पाऽऽदय एव, भुजाभ्या परिसर्पन्तीति भवणवासी, विसेसिए असुरकुमारे नागकुमारे सुवण्णकुमारे भुजपरिसपां गोधानकुलाऽऽदय एव, शेष सुखोन्नेयम् / तदेवमुक्ताः अग्गिकुनारे दीवकुमारे उदधिकुमारे दिसाकुमारे वाउकुमारे सामान्य विशेषनामभ्या जीवद्रव्यस्य सम्भविनों भेदाः / साम्प्रतं थणियकुमारे, सव्वेसि पि अविसे सिअविसेसिअअपज्जत्तग- / प्रागुद्धिष्टमजीवद्रव्यमपि भेदतस्तथैवोदाहर्तुमाह-(अविसेसिए अजीवपज्जत्तगभेदा भाणिअव्वा / अविसेसिए वाणमंतरे, विसेसिए पिसाए दव्वे) इत्यादि गतार्थ , तदेवं यदस्ति वस्तु तत्सर्व सामान्यनाम्ना भूते जक्खे रक्खसे किण्णरे किंपुरिसे महोरगे गंधव्वे, एतेसिं विशेषनाम्ना वा अभिधीयतेऽन्यत्रापि द्विनामत्वं भावनीयम् / "सेतं पि अविसे सियविसे सियपज्जत्तगअपज्जत्तगभेदा भाणिअव्वा / / दुनामे' इति निगमनम। अनु०। अविसे सिए जोइसिए, विसे सिए चंदे सूरे गहगणनक्खत्ते / दुणावेढ (देशी) अशक्ये, तडागे च। दे०ना० 5 वर्ग 66 गाथा।