________________ दुगुंछियकुल 2554 - अभिधानराजेन्द्रः - भाग 4 दुग्गइवडण जे भिक्खू गिण्हेज्जा, विसेज कुज्जा व आणादी॥६६३।। / दुग्ग त्रि०(दुर्ग) दुःखेन गम्यतेऽसौ कर्मणि-डः / विषमे, सृज०१ श्रु०५ असणवत्थादियाण गहणं, जो वसहीए वा विसेज प्रविसति, वायणादि अ०१०। गहने, दुर्विज्ञेये, सूत्र०१ श्रु०५ अ०१ उ०। दर्श०। वा सज्झायं कुज्जा, तस्स आणादिया दोसा। अपराजितायां नील्यां च / स्त्री०। गुग्गुलौ, पुं०। दुःखेन गच्छत्यत्र / दुर्गाहा-- गमआधारे डः। पर्वताऽऽदिभिर्दुर्गमे पुरे कोट्टे (किला) (गढ इतिख्याते अयसो पक्यणहाणी, विप्परिणामो तह दुगुंछाय। दुर्गमदेशे,उच्छिन्ने, दुःखेन संस्तरे संसारे, न०ा वाचलाखातवलयप्राकातेसिं च होति संका, सव्वे एयारिसा समणा / / 664 / / राऽऽदिदुर्गम, भ०७ श०६ उ०। स्तेनपरचक्राऽऽद्यगम्यस्थाने च। बृ०३ उ०। भ० ज०। कष्टसाध्ये, भ०६ श० ३उ०। दुःखाऽऽश्रयणीये, भ०५ असिवे ओमोयरिए, रायद्दढे भए व गेलण्णे / श०६ उ०। पर्वताऽऽदिदुर्गमिव कथमपिलयितुमशक्ये, स्था०५ अद्धाणरोहए वा, अयाणमाणे वि वितियपदं / / 665|| ठा०२उ०। दुर्गमप्रवेशे च। विपा०१ श्रु०३ अादशा०। सर्वे साधवो नीचा इत्यादि अयसः, असंभोजसंपक्क ति कश्चित्प्रव्रज तिविहं च होति दुग्गं, रुक्खे सावऍ मणुस्सदुग्गं वा / तीति एवं पवयणहानी, अभोजे दुभक्तादिग्रहण दृष्ट्वा धम्माभिमुखा निक्कारणम्मि गुरुगा, तत्थ वि आणादिणो दोसा।।११२।। पूर्वप्रतिपन्नगा वा विपरिणमंते, स्वपाकादिसमाना इति जुगुप्सा, जेसु त्रिविधं च भवतिदुर्गम्। तद्यथा-वृक्षदुर्ग, श्वापददुर्ग, मनुष्यदुर्ग च / यद् विगेण्हइ तेसु वि संकासव्ये एयलिंगधारिणो एते एयारिस त्ति अहं परिस।। वृक्षरतीव गहनतया दुर्गम, यत्र वा पथि वृक्षः पतितस्तद् वृक्षदुर्गम्। यत्र इमो अववादो। ध्याघ्रसिंहाऽऽदीना भयं तत् श्वापददुर्गम् / यत्र म्लेच्छबोधिकाऽऽदीनां एतेहिं असिवादिकारणेहिं जयाघेप्पति तदा पग-- मनुष्याणां भयं तन्मनुष्यदुर्गम् / एतेषु त्रिष्वपि दुर्गेषु यदि निष्कारणे गपरिहाणी, जाहे चउलहुं पत्तो ताहे इमाए निर्गन्थीं गृह्णाति अवलम्बते वा चतुर्गुरु, आज्ञाऽऽदयश्च दोषाः / बृ०६ उ०। जयणाए गेण्हति। गाहा दुःखे, कटयां च / देवना०५ वर्ग 53 गाथा। अण्णत्थ व ठावेउं, लिंगविवेगं च काउ पविसेज्जा। दुग्गइ स्त्री०(दुर्गति) दुष्टा गतिर्दुर्गतिः। दुष्टायां गतौ, स्था०। काऊण व उवओगं, अदिट्ठमत्तादिसंवरितो॥६६६।। तओ दुग्गइओ पण्णत्ताओ। तं जहा-णेरइयदुग्गई,तिरिसो दुगुंछितो असणवत्थादी अप्पसारियं अण्णत्थ सुण्णघरादिसु क्खजोणियदुग्गई, मणुस्सदुग्गई (देवदुग्गई)। टवाविञ्जति, तं वि पच्छा गेण्हति, अहवा रओहरणादि उवकरणं अण्णय मनुष्यदुर्गतिर्दुःखितमनुष्यापेक्षया, देवदुर्गतिः किल्विषिकाऽऽद्यपेक्षया टवेत्तु सरक्खादि परलिंग काउं जहा अहसादिदोसा " भवंति, तहा इति / स्था०४ ठा० १उ०। आतु। पविसिउं गेण्हति / अहवा मज्झण्हादिविअणकाले दिग्गावलोयण काउं पंचहिं ठाणेहिं जीवा दुग्गइंगच्छंति / तं जहा-पाणाइवाएणं० अण्णेण अदिस्संतो मेत्तयं पत्तं वा वासकप्पमादिणा सुटु आवरेत्ता जाव परिग्गहेणं / स्था०५ ठा०१उ० पविसति, गेण्हइ पच्छा दियं पि जहा अविरुद्धंतहा गेण्हति,वसहिं अन्नत्थ "तओ जिए सई होइ, दुविहं दोग्गइं गए। दुल्लहा तस्स उम्मग्गा, अलभंतो बाहिं सावयतेणभएसु वसहिं गेण्हिज्जइ,जहा ण णजति सज्झाय अद्धाए सुचिरादवि / / 18||" उत्त०७अ० ण करेति, रायदुहादिषु अतिगतो अप्पसागारिसज्झायज्झाणध दुग्गइगय त्रि०(दुर्गतिगत) दुर्गति प्राप्ते, स्था०४ टा०३उ० कहादी वि करेज / नि०चू०१३ उ०। दुग्गइगामि(ण) त्रि०(दुर्गतिगामिन्) दुर्गतिं नारकतिर्यग् रूपामयन्ति दुगुण त्रि०(द्विगुण) द्विरावृत्ते, सूत्र०१ श्रु०४ अ०१उ०। आचा० स० प्राणिनमिति दुर्गतिगामिन्यः। दुर्गतिगमनहेतौ, तिस्रो लेश्याः दुर्गतिगम"दुगुण करेइ सपावं।" सूत्र०१ श्रु०४ अ०१उ०। नहेतवः / स्था०३ ठा०४उ०। दुगतो दरिद्रः सन् दुर्गतिं गमिष्यतीति दुगुल्ल न०(दुकूल) गौडविषये विशिष्ट कासिके वस्त्रे, आचा०२ श्रु०१ दुर्गतिगामी। दुर्गतिगमनशीले च। पुं०। स्था०४ ठा०३उ०। चू०५ अ०१उ०। जी०। दुकूलो वृक्षविशेषस्तस्य वल्कलं गृहीत्वोदूषले दुग्गइपहदायग पुं०(दुर्गतिपथदायक) तिर्यगनारककुमानुषकुदेवरूपजलेन सह कुट्टयित्वा बुसीकृत्य च सूत्रीकृत्य वयते यत्तद्दुकूलम्। ज०२ दुर्गतिमार्गप्रापके, ग०२ अधि०। वक्ष०ा प्रश्न०। दुकूलाभिधानवृक्षत्वग्-निष्पन्ने वरवजातविशेष, भ०११ दुग्गइप्पवाअ त्रि०(दुर्गतिप्रपात) दुर्गतौ नरकाऽऽदिकायां कर्तार श०११ उ०। जी०। ज्ञा०। सू०प्र०। आ०म० दशा०। नि०चू०। प्रपातयतीति दुर्गतिप्रपातः। दुर्गती वा प्रपातो यस्मात् स तथा। दुर्गति"दुगुल्लपट्टपडिच्छण्णे।'' दुकूल वस्त्रतस्य यः पट्टो युगलापेक्षया एकपङ्गः, पतनहेतो. प्रश्न०१ आश्र० द्वार। तेन आच्छादितः। कल्प०२ क्षण / राणा दुग्गइफल त्रि०(दुर्गतिफल) दुर्गतिः फल यस्य स दुर्गतिफलः / सूत्र०१ दुगूल न०(दुक्ल) 'दुगुल्ल' शब्दार्थे आचा०२ श्रु०१ चू०५ अ०१उ०। श्रु०११ अ०। कुदेवत्वाऽऽदिप्रयोजने, पञ्चा०४ विव०। दुगोय न०(द्विगोत्र) गोत्रधदनीयकर्माद्विके, कर्म01 'गोयवेयणियं।" दुग्गइफलवाइ(ण) पुं०(दुर्गतिफलवादिन्) दुर्गतिः फलं यस्य स इतिवचनाद्गोत्रदेदनीयस्वरूप तत्र गोत्रमुच्चैर्गोत्रनीचर्गोत्रभेदाद् द्विधा / | दुर्गतिफलः, तद्वदनशीला दुर्गतिफलवादिनः / दुर्गतिफलमार्गोपदेष्टरि सातासातभेदावेदनीयमपि द्विधा, इत्येताश्चतस्रः प्रकृतयो गोत्रद्विक- मिथ्यादृष्टी, सूत्र०१ श्रु०११अ०॥ शब्देन गृहान्ते। कर्म०५ कर्म०। | दुग्गइववण न०(दुर्गतिवर्द्धन) संसारवर्द्धने, दश०६ अ०॥