________________ दुग 2553 - अभिधानराजेन्द्रः - भाग 4 दुगुंछियकुल एकैकमपि दर्शनं, चरणं च, प्रत्येकमित्यर्थः / त्रिविधं त्रिप्रकारम् / तद्यथा--क्षायिकम, औपशमिक, क्षायोपशमिक च / तत्र क्षायिक सम्यक्त्वं क्षायिकसम्यग्दृष्टावौपशमिकमुपशमश्रेण्या, शेषकालं क्षायोपशमिक, चरणमपि क्षायिक क्षपकनिर्ग्रन्थस्य, ओपशमिकमुपशमिकश्रेण्याम, अन्यदा क्षायोपशमिक, तत्र क्षायिके ज्ञाने दर्शन चारित्रे च स्वस्थाने नास्त्यतीचारः। तथाहि-केवलिनस्विष्वपिज्ञानदर्शनचारित्रेषु क्षायिकेषु वर्तमानस्य न तद्विषया काचिदपि विराधना / परस्थानेषु संभवेदपि, तथा श्रुतकेवल्यादेः क्षायिके दर्शने वर्तमानस्य दर्शन नास्ति विराधना, ज्ञानचरणयोस्तु भजनेति / (उवसामिएसु दोसु त्ति) द्वयोर्दर्शनचरणयोरौपशमिके भावे वर्तमानयोः स्वस्थाने चाऽरत्यतीचारः, औपशमिकं हि दर्शन चारित्रं नियमानुपशमशेण्यां भवति, तत्र कषायाणाम पशान्तत्वान्नास्ति कश्विदतीचारसम्भवः / ज्ञानविराधनात् सम्भवेदप्यनुयोगतोऽन्यथा प्ररूपणाचिन्तनाऽऽदिसम्भवात् / उप-- शमश्रणीतः पाते तु भवत्यतीचारः, औदयिकभावे वर्तमानत्वात्। शेषेषु / पुनः क्षायोपशमे स्वस्थाने चातिचारो भवेत्, क्षायोपशमिकत्वात्। एतदेवाऽऽहसट्ठाण परहाणे,खओवसमिएसुतीसु वी भयणा। दंसणउवसमखइए, परठाणे होति भयणा उ॥८|| क्षायोपशमिके भावे वर्तमानेषु त्रिष्वपि ज्ञानाऽऽदिषु स्वस्थाने पररथाने चातिचारः, कदाचिद् भवति, कदाचिन्न भवतीत्यर्थः / दर्शन, उपलक्षणमेतत, चरणे च, औपशमिके क्षायिके च स्वस्थानेऽतीचारो भवति, परस्थाने तु भजना। अत्र येन द्विकेनाधिकारः तदभिधित्सुराहदव्वदुए दुपएणं, सच्चित्तेणं च एत्थ अहियारो। मीसेणोदइएणय, भावम्मि वि होति दोहिं पि||६|| अब द्रव्यद्विकेन चाऽधिकारः-तत्र द्रव्यद्विकेन सचित्तेन तेनाऽपि च द्विपदन साधर्मिकद्वयस्य चिन्त्यमानत्वात्, मावे मिश्रण क्षायोपशमिकेन आंदयिकेन चेति द्वाभ्यां भावाभ्यामधिकारः / अनयोरेवद्वयोर्भावयोर्वतमानस्यातीचारसंभवात्। व्य०२उ०ा द्वौ ककारी यत्रासौ द्विकः / कृतके, पुं०। रत्ना०८परि० दुगुंछ धा०(गुप) कुत्सने, भ्वा०-आत्म०-अक० सेट् / वाच० / "जुगुप्सेझुणदुगुच्छदुगुञ्छाः " ||4|4|| इति जुगुप्सेर्दुगुच्छदुगुछावादेशौ। 'दुगुच्छइ। दुगुछड्।' प्रा०४ पादा जुगुप्सते। अजुगुप्सिष्ट / वाचा दुगुंछग पुं०(जुगुप्सक) गर्हके, आव०३ अ० मुनीनां जुगुप्सां कर्तु योग्यायां योषिति, तं०। दुगुंछण न०(जुगुप्सन) गर्हणे, आचा०१ श्रु०१ अ०७उ०। दुगुंछमाण त्रि०(जुगुप्समान) गर्हमाणे, सूत्र०२ शु०६ अ० दुगुंछा स्त्री०(जुगुप्सा) लोकविहितायां निन्दायाम्, विशे० आ०चूल उत्त०। सूत्र०ा आचा०। यत्पुनरस्नानदन्तधावनमण्डलीभोजनाऽऽदिकमपरं मृतकलेवरविष्ठाऽऽदिकं जुगुप्सते सा जुगुप्सा / साध्वाचार निन्दारूपे आन्तरग्रन्थे, बृ०१ उ०२ प्रक०। "अण्हाणमाइएहि, साहु तु दुगुछति दुगुंछा।" उत्त०४अ०। जुगुप्सा प्रवचनखिंसा विकृताङ्गदर्शनेन मा भूदित्येवं प्रत्ययो यत्र तत्तथा। प्रवचननिन्दायाम्, स्था० ठा०३उ०। दुगुंछाकम्म न०(जुगुप्साकर्म) यदुदयने च विष्ठाऽऽदिवीभत्सपदार्थ-- भ्यो जुगुप्सते तजुगुप्साकर्म। कर्मभेदे, स्था०१० ठा०। दुगुंछामोहणीय न०(जुगुप्सामोहनीय) यदुदयात्सनिमित्तमनिमित्तं वा जीवस्याशुभवस्तुविषया जुगुप्सा भवति, तज्जुगुप्सामोहनीयम्। कर्म०१ कर्म०। यदुदयवशात्पुनर्जन्तोः शुभाशुभवस्तुविषयं व्यलीकमुपजायते तजुगुप्सामोहनीयम्। कर्मभेदे, कर्म०६ कर्म० दुगुंछिउं अव्य०(जुगुप्सित्वा) धिग्मा पापकारिणमित्यादिना निन्दा कृत्येत्यर्थे ,ध०२अधिo दुगुंछिय त्रि०(जुगुप्सित) गर्हित, आचा०२ श्रु०१ चू०१अ०१उ०। जुगुप्सितावद्यगर्हिताः समानार्थाः / आ०म०१०२खण्ड। दुगुंछियकुल न०(जुगुप्सितकुल) छिम्पकाऽऽदिकुलेषु, ओघ०) चर्मकारकुलाऽऽदिषु, आचा०२ श्रु०१चू०१ अ०२०। सूत्रम्जे भिक्खू दुगुंछियकुलेसु असणं वा पाणं वा खाइमं वा साइम वा पडिग्गाहेइ, पडिग्गाहंतं वा साइजइ // 26 / / जे भिक्खू दुगुंछियकुलेसु वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पडिग्गाहेइ, पडिग्गाहंतं वा साइज्जइ / / 27 / / जे भिक्खू दुगुं-- छियकुलेसु वसहिं पडिग्गाहेइ, पडिग्गाहंतं वा साइजइ / / 2 / / जे भिक्खू दुगुंछियकुलेसु सज्झायं करेइ, करंतं वा साइजइ ||26|| जे मिक्खू दुगुंछियकुलेसुसज्झाइयं उद्दिसइ, उद्दिसतं वा साइज्जइ / / 30 / / जे भिक्खू दुगुंछियकुलेसु सज्झायं समुद्दिसइ, समुद्दिसंतं वा साइज्जइ|३१|| जे भिक्खू दुगुंछियकुलेसु सज्झायं अणुजायइ, अणुजायंतं वा साइजइ // 32 // जे भिक्खू दुगुंछियकुलेसु सज्झायं वाएइ, वायंतं वा साइज्जइ ||33 / / जे भिक्खू दुगुंछियकुलेसु सज्झायं पडिच्छइ, पडिच्छंतं वा साइज्जइ |34|| जे भिक्खू दुगुंछियकुलेसु सज्झायं परिय-ट्टेइ, परियस॒तं वा साइजइ / / 35 / / चउलहुं तेसिं पच्छित्तं। तेसिं इमे भेदा, सरूवं च / गाहादुविहा दुगुंछिता खलु, इत्तरिया हों ति आवकहिया य। एएसिंणाणत्तं, वोच्छामि अहाणुपुव्वीए॥६६१।। सूयगमातंगकुला, इत्तरिया ते य होंति निजूदा। जे तत्थ जुंगिता खलु, ते होंती आवकहिया य॥६६२।। णिजूढा जे वण्णकया सलीगपडिय त्ति, आवकहिगाजे जत्थ विसए जात्था दिजुंगिता, जहा दक्खिणापहे लोहे लोहकारकल्ला, लाडेसु णडवरुडचम्मकारादि ते आवकहिया। गाहातेसु असणवत्थादी, वसही अहव वायणादीणि /