________________ दुक्खि (ण) 2552 - अभिधानराजेन्द्रः - भाग 4 दुग आत्मतुल्यान सर्वानपि प्राणिनः पालयेदिति / / 12 / सूत्र०१ श्रु० २अ०३उ० दुक्खिय त्रि०(दुःखित) "दुःखदक्षिणतीर्थे वा" || 812172 / / इति संयुक्तस्य वा हः। 'दुह। दुक्खं / ' प्रा०२ पाद। "निर्दुरोर्वा" ||8/1 / 13 / / इति दुरोऽन्त्यव्यञ्जनस्य वा लुक / “दुक्खिओ। दुहिओ।" प्रा०१ पाद / दुःखमसाताऽऽत्मकं जातमेवामिति दुःखिताः / जातदुःखपु. उत्त०३अ०। 'परदुक्खेण दुक्खिआ विरला।' प्रा०२ पाद। रोगाऽऽदिपीडालक्षव्याप्ते, ती दुक्खुच्छेयट्टि(ण) पुं०(दुःखोच्छेदार्थिन्) संसारक्ले शजिहासुषु, द्वा०२२ द्वा०। दुक्खुण्णेय त्रि०(दुःखोन्नेय) कृच्छ्रबोध्ये, जीवा०३३ अधिका दुक्खुत्त अव्य० (द्विःकृत्वस्) द्वौ वारावित्यर्थे , स्था०५ ठा०२ उ०। दुक्खुव्वेय पुं०(दुःखोद्वेग) दुःखादुद्वेगो यस्य सदुःखानेगः / दुःखाद्विग्न, 'दुक्खुव्वेयसुहेसए।" सुखस्यैषकः सुखैषकः दुःखोद्वेगश्वासः सुखेपका दुःखोद्वेगसुखेषकः / आचा०१ श्रु०२ अ०३उ०। दुखुर पुं०(द्विखुर) द्वौ खुरौ प्रतिपदं येषां ते द्विखुराः / प्रज्ञा०१ पद / गोमहिषाऽऽदिषु, सूत्र०२ श्रु०३अ०। उत्त०। स्थाcा जी०। दुग न०(द्विक) द्वैक्रियनिहवे,उत्तरपदलोपादेकसमये द्वे क्रिये समुदित द्विक्रिय, तदधीयते तद्वादिनो वा दैक्रियाः / कालभेदेन क्रियानुभय - प्ररूपिण इत्यर्थः / आ०म०१अ०२खण्ड। उत्ता स्थाद्वौ सामिका संविग्नसांभोगिकाऽऽदिरूपावेकत एकरिमन् स्थाने समादेश। विहरतः, तत्रैकोऽन्यतरत् अकृत्यं स्थाने प्रतिसेव्य आलोचत / यथगीतार्थः प्रतिसेवितवान् ततस्तस्मै शुद्धतपो दातव्यम्। अथ गीतार्थस्तहि यदि परिहारतपोयोग्यमापन्नस्ततः परिहारतपो दद्यात्, तदनन्तरं स्थाप्यते विविक्तं कृत्वा प्ररूप्यते इति स्थापनीय परिहारतपोयोग्यमनुष्ठान तर स्थापयित्वा प्ररूप्य य आपन्नः स परिहारतपः प्रतिपद्यते, इतरः कल्पस्थितो भवति, स एव च तस्यानुपारिहारिकस्ततस्तेन तस्त्र करणीयवैयावृत्त्यमित्येष सूत्रसंक्षेपार्थः। अधुना नियुक्तिविस्तर:दोसाहम्मिय छव्वारसेव लिंगम्मि होइ चउभंगो। चत्तारि विहारम्मि उ, दुविहो भावम्मि भेदो उ॥३।। द्विशब्दस्य, साधम्मिकशब्दस्य च यथाक्रम षट् द्वादश नामाऽऽदया निक्षेपाः, द्विशब्दस्य षट्, साधम्मिकशब्दस्य द्वादशको निक्षेप इत्यर्थः। लिड़े लिङ्ग विषये चतुर्भङ्गी भवति! सूत्रे च पुंस्त्वनिर्देशः प्राकृतत्वात्। तथा विहारे चत्वारा नामाऽऽदयो निक्षेपाः। तत्र भावे द्विविधा भेदः / एप द्वारगाथासंक्षेपार्थः / व्यासार्थ च प्रतिपदमभिधित्सुः प्रथमतो द्विशब्दरय षटकनिक्षेपमाहनाम ठवणा दविए, खेत्ते काले य होइ बोधव्वो। भावे य दुगे एसो, निक्खेदो छव्विहो होइ।।४।। नामद्विक, स्थापनाद्विक, द्रव्ये द्रव्यविषयं द्विकम्. एवं क्षेत्रद्विक कालद्विक / च भवति बोद्धव्यं, तथा भावे च भावविषयं च द्विकम्, एतं द्विक्के द्विपदस्य ( षट्को भवति निक्षेपः / तत्र नामद्विक द्वे नामनी। अथवा यस्य द्विकमिति नाम तन्नामद्विक, स्थापनद्विकं द्वे स्थापने, द्विकस्य स्थापना का द्विकम् / संप्रति द्रव्यक्षेत्रकालद्विकप्रतिपादनार्थमाहचित्तमचित्तं एक्के-क्कयस्स जे जत्तिया दुगे भेया। खेत्ते दुपएसाऽऽदी, दुसमयमादी उकालम्मि॥५॥ द्रव्याद्विक द्विविधम्--आगमतो, नो आगमतश्च / तत्राऽऽगमता द्विकशब्दार्थज्ञाता, तत्र चानुपयुक्तः / नोआगमतस्तु त्रिविधम, ज्ञशरीरभव्यशरीरतद व्यतिरिक्तभेदात् / तत्र ज्ञशरीरभव्यशरीरे प्राग्वत् / तदव्यतिरिक्त सचित्तमचित्तं च / एकैकस्य ये यावन्तो द्विकभेदाः संभवन्ति ते सर्वे वक्तव्याः। ते चेमे-सचित्तं द्रव्यं द्विकं द्विधा-संसारस्थं निर्वृत्तं च / संसारस्थं द्विधा-एकेन्द्रियम्, अनेकेन्द्रियं च। तत्रैकन्द्रियं पञ्चप्रकारम्पृथिव्यप्तेजोवायुवनस्पतिभेदात्। एकैकमपि द्विधापर्याप्तम्, अपर्याप्त च / अनेकेन्द्रियं द्विधाविकलंन्द्रियं, पझेन्द्रियं च / विकलेन्द्रियं त्रिधाद्वित्रिचतु-रिन्द्रियभेदात् (7) पुनः प्रत्येक द्विधा-पर्याप्तम्, अपर्याप्तम्। पश्शेन्द्रिय द्विधा-संख्यातवर्षाऽऽयुष्कम्, असंख्यातवर्षाऽऽयुष्कं च / एकेक द्विधा-पर्याप्तम्, अपर्याप्तं च / निर्वृत्तमपि द्विधा-अनन्तर सिद्धम्. परम्परसिद्ध च / अथवा-सचित्तं त्रिविधम् / तद्यथा--द्विपद, चतुष्पदम्. अपदं च। तत्र द्विपटं द्वौ पुरुषावित्यादि। चतुष्पदं द्वौ बलीववित्यादि अचित्त द्वौ परिमाणू द्वौ द्विप्रदेशिको, द्वौ त्रिप्रदेशको, यावद् द्वौ सड़ ख्यातप्रदेशिको, द्वावनन्तप्रदेशिको / संख्यातस्य सङ्ख्याता भेदाः / असंख्यातस्य असंख्याताः। अनन्तस्य अनन्ताः / उक्तं द्रव्यद्विकम्। आह-(खेत्ते दुपदेसादी) क्षेत्रे क्षेत्रविषयं द्विप्रदेशाऽऽदि द्वावाका प्रदेशावादिशब्दाद द्विप्रदेशावगाद वा द्रव्यं क्षेत्रद्विक, क्षेत्रे द्विकेतस्यावस्थानात। यदिवातस्य द्वे भारते, द्वे ऐरावते इत्यादिपरिगृहः / उक्त क्षेत्रद्विकम् / कालद्विकमाह-द्विसमयाऽऽदिक, द्वौ समयावादिशब्दाद दे आवलिके, द्वौ मुहूर्तावित्यादिपरिग्रहः / अथवा-द्विसमयस्थितिक द्रव्यं कालद्विके अवस्थानात कालद्विकमादिशब्दाद् द्वयावलिकास्थि-तिकाऽऽदिपरिग्रहः / उक्त कालद्विकम्। ___ अधुना भावद्विकमाह(भावे पसत्थमपसत्थगं च दुविधं दुयं च णायव्यं / अविरयपमायमेव य, अपसत्थं होति दुविधं तु / / 6 / / भावे पसत्थमियरं, होइ पसत्थं तु नाणे णोनाणे / केवलछउमत्थ नाणे, नो नाणे दिट्ठि चरणे य / / 6 / / भावद्विक द्विधा-आगमतो, नोआगमतश्च / तत्राऽऽगमतो द्विकशब्दार्थज्ञाता, तत्र चोपयुक्तः।"उपयोगो भावनिक्षेपः" इति वचनात्। नोआगमता द्विधा : तद्यथा-प्रशस्तम्, इतरच / इतरं नामाऽप्रशस्तम्। तच्चेदम् - सगो, द्वेषश्च / प्रशस्तं द्विधाज्ञानं, नोज्ञानं च / तत्र ज्ञाने छानविषयं द्विकमिदम् / तद्यथा-कैवलिक, छाद्मस्थिकं च / नो ज्ञाने नोइानविषयं द्विकम-दृष्टिः, चरणं च / दृष्टिः सम्यक्त्वं, चरण चारित्रम्। एतदेव सप्रभेद प्ररूपयतिएक्के कं पि यतिविहं, सट्ठाणे नत्थि खइऍ अइयारो। उवसामिएसु दोसु अ, अइयारो होज्ज सेसेसु // 7 //