________________ दुक्खक्खंध 2551 - अभिधानराजेन्द्रः - भाग 4 दुक्खि (ण) दुक्खक्खंघ पुं०(दुःखस्कन्ध) असातोदयपरम्परायाम, सूत्र०१ श्रु०१ | (स्त्रियः) तथा अ०२301 दुक्खरिय पुं०(दुष्करिक) दासे, नि०चू०१६ उ०। दुक्खक्खम त्रि०(दुःखक्षम) दुःखसहे, दुःखमसातवेदनीयोदय- | दुक्खरिया स्त्री०(दुष्करिका) दास्याम्, महाश्राद्ध्याम्, नि०चू० 16 स्तदुदीर्ण सम्यक् क्षमते सहतेन वैक्लव्यमुपयाति नापि तदुपशमार्थ / उ०। वेश्यायां च। नि०चू०१ उम वैद्यौषधाऽऽदि मृग्यते। आचा०२ श्रु०४ चू०१ अol दुक्खविमोक्ख पुं०(दुःखविमोक्ष) घातिकर्मभवोपग्राहिकमदविमोक्षे, दुक्खक्खय पुं०(दुःखक्षय) शारीरमानसानेकक्लेशविलये, पा०।। पं०व०४ द्वार। दुक्खक्खवपुं०(दुःखक्षय) दुःखमसुखं तत्कारणत्वाद्वा कर्म तत् क्षपय- दुक्खविमोक्खय पुं०(दुःखविमोक्षक) दुःखविमोचके, सूत्र०१ श्रु०१ तीति दुःखक्षयः। असुखक्षये, स्था०४ ठा०१3०। अ०२उ दुक्खग्गहण न०(दुःखग्रहण) दुःखसङ्कटे, पं०व०१ द्वार। दुक्खविमोयग पुं०(दुःखविमोचक) अष्टप्रकारकर्माऽपनेतरि, सूत्र०१ दुक्खंत त्रि० दुःखान्त) दुःखानामन्तो दुःखान्तः / दुःखावसाने, | श्रु०६० षो०१६ विवा दुक्खसंभव पुं०(दुःखसंभव) दुःखस्य संभवो येषु ते दुःखसम्भवः। दुक्खंतकर त्रि०(दुःखान्तकर) असुखस्य तद्धेतुभूतस्य भवस्य कर्मणों दुःखभाजनेषु, दुःखं करोति ततो दुःखयतीति वा दुःखं पापकर्म, ततः वा विनाशकारिणि, पञ्चा० 14 विव०॥ संभव उत्पत्तिर्येषां ते दुःखसम्भवाः / पापकर्मजेषु, उत्त०६ अ०॥ दुक्खत्त त्रि०(दुःखाऽऽर्त) दुःखपीडिते, प्रव० 6 द्वार / दुक्खसंभार पुं०(दुःखसम्भार) दुःखबाहुल्ये, प्रश्न०३ आश्र० द्वार। दुक्खत्तगवेसण न० (दुःखाऽऽर्तगवेषण) दुःखाऽऽर्तस्य दुःखपीडितरय दुक्खसमुदीरण त्रि०(दुःखसमुदीरण) असुखप्रवर्तके, प्रश्न० 3 आश्रद्वार। गवेषणमौषधाऽऽदिना प्रतिजागरण दुःखाऽऽर्तगवेषणम्। प्रव०६ द्वार। दुःखितस्य प्रतीकारकरणे, पञ्चा० 16 विव० दुक्खसह त्रि०(दुःखसह) परीषहोपसर्गकृतं दुःखं सहते इति दुःखसहः / दुक्खपडिकूल त्रि०(दुःखप्रतिकूल) दुःखद्वेषिणि, आचा०१ श्रु०२ आचा०१ श्रु०८अ०४301 परीषहजेतरि, दश०७ अ०। ਯ੦੩੦i दुक्खावणता स्त्री०(दुःखापनता) ताशब्दोऽत्र प्राकृतः / मरणलक्षणदुक्खपरंपरा स्त्री०(दुःखपरम्परा) दुःखजन्ममरणेषु वियोगाऽऽदिरू दुःखप्रापणायाम, इष्टवियोगाऽऽदिदुःखहेतुप्रापणायाच। भ०३ श०३३०। पासु संकष्टश्रेणिषु, आतु। दुक्खाविजंत त्रि०(दुःखाय्यमान) दुःखमनुभाव्यमाने, आ०म०१ अ०२ खण्ड। दुक्खपरंपराणिसवेयण न०(दुःखपरम्परानिवेदन) दुःखाना शारीरमानसाशमलक्षणानां प्रवाहप्ररूपणे, आतुन दुक्खासिया स्त्री०(दुःखासिका) उपसर्गाऽऽदिसम्पाद्यवेदनायाम्, स्था०३ टा०४उ०। आचाo दुक्खपालिया स्त्री० (दुःखपालिता) दुःखेन पालयितु शक्यायां दुक्खाहड त्रि०(दुःखाऽऽहत) दुःखेनाऽऽह्रियते इति दुःखाऽऽहृतम् / बालावस्थायाम, तं० दुःखोत्पाद्ये, उत्त०७अ01 दुक्खफास पुं०(दुःखस्पर्श) दुःखं स्पृशतीति दुःखस्पर्शः। असातोदय दुक्खि(ण) त्रि०(दुःखिन्) दुःखमसातवेदनीयमुदयेन यत् प्राप्तं तत्कारणं विपाकिनि, सूत्र०१ श्रु०८० वा दुःखयतीति दुःखं, तदस्यास्तीति दुःखी। दुःखविशिष्टे, सूत्र०१श्रु०२ दुक्खभय त्रि०(दुःखभय) दुःखान्मरणाऽऽदिरूपाद्भयमेषामितिदुःख अ०३उ०ा आचाo नयाः। मरणाऽऽदिभीतेषु, स्था०३ठा०२उ०॥ दुक्खी मोहे पुणो पुणो, निव्विदेज सिलाघ पूयणं / दुक्खमञ्जिय पुं०(अर्जितदुःख) अर्जितमुपार्जितं दुःखं यैस्ते अर्जित एवं सहितेऽहिपासए, आयतुलं पालेहि संजए।।१२।। दुःखाः / मकारोऽलाक्षणिकः, प्राकृतत्वात्परनिपातः / सशितदुःखे, दुःखमसातवेदनीयोदयेन यत्प्राप्तं तत्कारणं वा, दुःखयतीति दुःखं, उत्त०६अ० तदस्यास्तीति दुःखी सन प्राणी पौनःपुन्येन मोहं याति सदसद्विदुक्खमत्ता स्त्री०(दुःखमात्रा) दुःखलेशे, आचा०१ श्रु०३ अ०४उ०| वेकविकलो भवति। इदमुक्तं भवति-असातोदयाद्दुःखमनुभवन्नार्ता दुक्खमा स्त्री०(दुःषमा) अधमकालाख्यायाम्. दश०१ चू० भूढस्तत्करोति येन पुनः पुनः सुखी संसारसागरमनन्तमस्येति दुक्खमोक्ख त्रि०(दुःखमोक्ष) दुःखानामसातोदयजनितानां विनाशे, तदेवंभूत मोह परित्यज्य सम्यगुत्थानेनोत्थाय निर्वेद्यते जुगुप्सेत सूत्र०१ श्रु०१३ अग परिहरेदात्मश्लाघां स्तुतिरूपाम्, तथा पूजन वस्खाऽऽदिलाभरूपं दुक्खर त्रि०(दुष्कर) दुःखेन क्रियते इति दुष्करः / दुरनुष्ठाने उत्त०३अ०) परिहरेत् / एवमनन्तरोक्तरीत्या परिवर्तमानः सह हितेन वर्तत इति सहितो दुक्खरक्खिया स्त्री०(दुःखरक्षिता) कष्टनरक्षणयोग्यायाम, "दुक्खर- ज्ञानाऽऽदियुक्तो वा संयतः प्रव्रजितोऽपरप्राणिभिः सुखार्थि - क्खियाओ।' तं०। दुःखरक्षिताः कष्टेन रक्षणयोग्या यौवनावस्थाया भिरात्मतुलामात्मतुल्यता दुःखाप्रियत्वसुखप्रियत्वरूपामधिक पश्येत,