________________ दुक्ख 2550 - अभिधानराजेन्द्रः - भाग 4 दुक्ख पुण्णाहिं कंडुपाडेसु, कंडू मे अन्नहा णो उवस्समे। ता एयस्सुवसाएणं, गोयम ! णिसुणेसु जं करे।। अहंतं कुंथु वावाए, जइ णो अन्नत्थ गयं भवे / कंडूयमाणे हि भिन्नादी, अणुपसमं णो किलस्मए / जइ वावाएज्ज तं कुंथु, कंडुयमाणो व इयरहा। तो तं अइरोद्दझाणम्मि, पविढं णिच्छयओ मुणे / / अह किलामे तओ भयणा, रोदज्झाणेयरस्स उ। कंडूयमाणस्स उण, देहं सुद्धमट्टज्झाणं मुणे / / समजे रोद्दझाणट्ठो, उक्कोसं नारगाउयं / दुब्भगिस्थीपंडतेरिच्छं, अट्टज्झाणं समजिणे / / कुंथुपदफरिसजणिया-ओ दुक्खाओ उवसमित्थया। एत्थ हल्लफलीभूते, जमवत्थंतरं वए। विवण्णमुहलावण्णे, अइदीणविमणदुम्मणे। सुन्ने वण्णे य मूढदिसे, मंददरदीहनिस्ससे / / अविस्सामं दुक्खहेउयं, असुहं तेरिच्छनारयं / कम्मं निबंधइत्ता णं, भमिही भवपरंपरं / / एवं खउवसमाओ तं, कुंथुवइरजं दुहं।। कह कह बहुकिलेसेणं, जइ खणमेकं पि उवसमे / / ता मह किलेसमुत्तित्तुं, सुहियं से अठणयं / मन्नंतो पमुइओ हिट्ठो, सत्थच्छिन्नो वि चिट्ठइ। चिंतइ किल निव्वुओ मि अहं, निद्दलियं दुक्खं पि मे / कंडुयणा-दिहिं सयमेव, न मुणे एवं जहा भए॥ रोद्दज्झाणगएण इह, अट्टज्झाणे तहेव य। संवग्गइत्ता उ तं दुक्खं, अणंताणंतगुणं कडं / / जं वाऽणुसमयमणवरयं, जहा राई तहा दिणं / दुहमेवाणुभवमाणस्स, वीसामो नो भवेज मे / / खणं पि नरयतिरिएसु, सागरोवमसंखया। रसरसविलज्जए हिययं,जंवा इत्थं ततो ण वि।। अहवा किं कुंथुजणिया, उमुक्को सो दुक्खसंकड़ा। खीणऽट्ठकम्मसरिसा मो, भवेज जणुमेत्तेण वओ।। कुंथुमुवलक्खणं इहई, सव्वं पच्चक्खदुक्खदं / अणुभवमाणो विजं पाणी, ण य संती तेणुवेक्खइ। अन्ने वि गुरुयरे दुक्खे, सव्वेसिं संसारिणं / महा०२ अ०। नारकतिरश्चां दुःखबाहुल्य प्रतीतमेव"अच्छिनिमीलणमित्त, नत्थि सुहं दुक्खमेव अणुबद्ध / नरए नेरइआणं, अहोनिसं पचमाणाणं / / 1 / / जं नरए नेरइआ, दुक्खं पावंति गोयमा ! तिवखं। तं पुण निगोअमज्झे, अणतगुणिअं मुणेयय्वं / / 2 / / " मानुष्यके गर्भजन्मजरामरणविविधाधिव्याधिदौस्थ्याऽऽद्युपद्रवैदुःखितैव, देवत्वेऽपि च्यवनदास्यपराभवेाऽऽदिभिः। ऊचे च "सूइहिं अग्गिवण्णाहिं, संभिण्णरस निरंतर / जारिसं गोअमा! दुक्ख, गन्भे अट्टगुणं तओ / / 1 / / गब्भाआ नीहरंतस्स, जोणिजंतुनिपीलणे। सवसाहारसअंदुक्खं, कोडाकोडीगुणं पि वा // 2 // चारगनिरोहवहबं-धरोगधणहरणमरणवसणाई। मपसंतावो अजसो, विग्गोवणया य माणुस्से // 3 // चिंतासंतावेहि अ, दारिद्दरुआहि दुप्पउत्ताहिं। लश्रूण वि माणुस्सं, मरंति केइँ सुनिविण्णा ||4|| ईसाविसायमयको-हमायुलोहेहिं एवमाइएिं। देवादिसमभिभूआ, तेसिं कत्तो सुहं नाम? ॥५॥''ध०२अधिका दुःखत्रयाभिहतस्य पुरुषस्य तदपृघ तहेतुत्वाद् जिज्ञासोत्पद्यते / आध्यात्मिकमाधिदैविकमाधिभोतिकं चेति दुःखत्रयम्। तत्राऽऽध्यात्मिकं द्विविधम्-शारीरं, मानसं च। शारीरं वातपित्तश्लेष्मणां वैषम्यनिमित्तम्। मानसं कामक्रोधलोभमोहेयाविषयादर्शननिबन्धनम् / सर्व चैतदान्तरोपायसाध्यत्वादाध्यात्मिकं दुःखम्। बाह्योपायसाध्यं दुःखं द्वेधाआधिभौतिकमाधिदैविर्क चेति / तत्राधिभौतिकंमानुषपशुपक्षिमृगसरीसृय - स्थावरनिमित्तम्। आधिदैविकं यक्षराक्षसग्रहाऽऽद्यावेशहेतुकम्। अनेन दुःखत्रयेण रजःपरिणामभेदेन बुद्धिवर्त्तिना चेतनाशक्तेः प्रतिकूलतया अभिसंबन्धोऽभिघातः। (15) स्या०। दुक्खी भंते ! दुक्खेणं फुडे? गोयमा ! दुक्खी दुक्खेणं फुडे, नो अदुक्खी दुक्खेणं फुडे / दुक्खी भंते ! नेरइए दुक्खेणं फुडे, अदुक्खी नेरइए दुक्खेणं फुडे ?गोयमा ! दुक्खी नेरइए दुक्खेणं फुडे, नो अदुक्खी नेरइए दुक्खेणं फुडे, एवं दंडओ० जाव वेमाणियाणं, एवं पंचदंडगा नेयव्वा-दुक्खी दुक्खेणं फुडे, दुक्खी दुक्खं परियाइयइ,दुक्खी दुक्खं उदीरेइ, दुक्खी दुक्खं वेएइ, दुक्खी दुक्खं निजरेइ। (दुक्खी भंते ! दुक्खेणं फुडे त्ति) दुःखनिमित्तत्वाद् दुःखं कर्म, तद्वान् जीवो दुःखी भदन्त ! दुःखेन दुःखहेतुत्वात् कर्मणा स्पृष्टो बद्धः (नो अदुक्खी इत्यादि) नो नैवादुःखी अकर्मा दुःखेन स्पृष्टः, सिद्धस्यापि तत्प्रसङ्गादिति। (एवं पंचदंडगाणेयव्य त्ति) एवमि-त्यनन्तरोक्ताभिलापेन पञ्च दण्डका नेतव्याः, तत्र दुःखी दुःखेन स्पृष्ट इत्येक उक्त एव। (दुक्खी दुक्खं परियाइयइ त्ति) द्वितीयः, तत्र दुःखी कर्मवान् दुःखं कर्मपर्याय ददाति, सामस्त्येनोपादत्ते, निधत्ताऽऽदि करोतीत्यर्थः / (उदीरेइ त्ति) तृतीयः। (वेएइ त्ति) चतुर्थः / (निजरेइ त्ति) पञ्चमः। उदीरणवेदननिर्जरणानि तु व्याख्यातानि प्रागिति / भ०७।०१उ०। (जीवेन कृतं दुःखमिति 'किं भय' शब्दे तृतीयभागे 526 पृष्ठे प्रतिपादितम्) जीवा णं भंते ! किं अत्तकडे दुक्खे, परकडे दुक्खे, तदुभयकडे दुक्खे? गोयमा! अत्तकडे दुक्खे, णो परकडे दुक्खे, णो तदु-भयकडे दुक्खे / एवं०जाव वेमाणियाणं / भ०१७ श०३उ०। जघने, देना०५ वर्ग 42 गाथा।