________________ दुक्ख 2546 - अभिधानराजेन्द्रः - भाग 4 दुक्ख भ०६उ० तापानुभवरूपे, दश०१ अ०। असंवेद्य, सूत्र० 1 श्रु०२ अ०३७०: विविधबाधनायोगरूपे, सूत्र०१ श्रु१२अ०। असातोदयाऽऽदिरूपे कार्मफले, सूत्र०१ श्रु०१अ०१उ०। अष्टप्रकारके कर्मणि, सूत्र०१ श्रु०६ अ० असातोदये,अष्ट०२१ अष्ट०। आचा० सूत्र०। असातोदयकारणे, आचा०१ श्रु०३ अ०४३० भ०। सूत्र०) उत्त०। असातवेदनीयविपाकजनिते, आचा०१ श्रु०५अ०२उ०। परीपहोपसर्गजनितपीडायां च / सूत्र०१ श्रु०७०) "दुःख स्त्रीकुक्षिमध्ये प्रथममिह भवेद् गर्भवासे नराणां, बालत्वे चाऽपि दुःखं मललुलिततनुस्त्रीपयःपानमिश्रम्। तारुण्ये चाऽपि दुःखं भवति विरहजे वृद्धभावोऽप्यसारः, संसारे रे मनुष्याः ! वदत यदि सुखं स्वल्पमप्यस्ति किश्चित् // " | ध०२० तथाहिजाणंति अणुहवंति य, अणुजम्म जरामरणसंभवे दुक्खे / न य विसयेसु विरजंति, गोयमा ! दुग्गइगमणपत्थए जीवे / / महा०६अ। दुक्खमेवमवीसामं, सव्वेसिं जगजंतुणं। एगं समयं तसभावे, जं सम्मं अहियासियं / महा०२अ०॥ सर्व परवशं दुःखं, सर्वमात्मवशं सुखम्। एतदुक्तं समासेन, लक्षणं सुखदुःखयोः।।१६।। सर्व परवशं पराधीनं दुःखं, तल्लक्षणयोगात् / सर्वमात्मवशम.-. पराधीन सुखम्, अत एव हेलोः, एतदुक्तं मुनिना संक्षेपेण समासेन, लक्षणां स्वरूप सुखदुःखयोः। इत्थं च ध्यानजमेव तत्त्वतः सुखं, नतु पुण्योदयभवमपीत्यावेदितं भवति। तदाह-''पुण्यापेक्षम्मपि ह्येव, सुखं घरवां स्थितम्। ततश्च दुःखमेवैतद्, ध्यानजं तात्त्विकं सुखम् / / 1 // " द्वा०२४ द्वा०॥ सूईहिं अग्गिवन्नाहिं,संमिन्नस्स निरंतरं। जावइयं गोयमा ! दुक्खं, गब्भे अद्वगुणं तओ / / गडभाओ निप्पडं तस्स, जोणिजंतुनिपीलणे। कोडीगुणं तयं दुक्खं, कोडाकोडीगुणं पि वा / / जायमाणाण जं दुक्खं, मरमाणाण जंतुणो। तेण दुक्खविवागेणं, जाईन सरंति अप्पणो / / महा०५अ०। एगे दुक्खे जीवाणं। (एगे दुक्खे) एकमेवान्तिमभवग्रहण सम्भवं दुःखं यस्य स एकदुःखः / "एगे अक्खे त्ति" पाठान्तरे त्वेकधैवाऽऽख्या संशुद्धाऽऽदिळपदेशो यस्य न त्वसंशुद्धः, संशुद्धासंशुद्ध इत्यादिकोऽपि व्यपदेशान्तरनिभित्तस्य कषायाऽऽदेरभावादिति संभवत्येकधाऽऽख्यः / एकधा अक्षो वा जीयो यस्य स तथेति जीवानां प्राणिनामेकभूत एक इवाऽऽत्मोपम इत्यर्थः / एकान्तहितवृत्तित्वात्। एकत्वं चास्य बहूनामपि समस्वभावत्वादिति / अथवा-पत्तेत्यादिसूत्रान्तरमुक्तरूपसं शुद्धादन्येषा स्वरूपप्रतिपादनापर, तत्र प्राकृतत्वात् प्रत्येकमेकं दुःखं प्रत्येकैकदुःखं जीवानां स्वकृतकर्मफलभोगित्वात्। किंभूतं तदित्याह-एकभूतमनन्यतया व्यवस्थितं प्राणिषु, न साङ्ख्यानामिक्बाह्यमिति / स्था० १ठान जीवानां दुःखवर्णकःकालं गमें ति दुक्खे हिं, मणुया पुन्नेहिं उज्झिया। संखित्तमिमं भणियं, सव्वेसिं जगजंतुणं / / दुक्खं माणुसजाईणं, गोयम ! जंतं निबोधत। जमणुसमयमणुभवंताण, सयहा उव्वेइयाण वि।। निविण्णाणं पि दुक्खेहिं, वेरगं न तहा वि भवे / दुविहं समासओ मुणसु, दुक्खं सारीर माणसं घोरं / / एए चंडमहारोह, तिविहं एके कयं भवे / घोरं झाणमुहत्त, घोरपयंडं महारोह // अणुसमयमविस्साम, मुण..................। घोरं मणुस्सजाईणं, घोरपयंडे मुणे तिरिच्छासु / / घोरपयंडमहारोई, नारयजीवाण गोयमा!। माणुस्सं तिविहं जाणे, जहन्न मज्झुत्तमं दुहं / / नत्थि जहन्नं तिरिच्छाणं, दुहमुक्कोसं तु नारयं / जं तं जहण्णगं दुक्खं, माणुस्सं तं दुहा मुणे / / सुहुमवायरभेएणं, निविभागे इतरे दुवे। संमुच्छिमेसु मणुएसु, सुहुमं देवेसु वायरं / / चवणकाले महड्डीणं, आजम्मं आभिओगियाण उ। सारीरं नत्थि देवाणं, दुक्खं णं माणुसेण य / / अइबलियं मज्झिमं हिययं, सयखंडं जहन्न वी फुडे / णिविभागे य जे भणिए, दोन्नि मज्झुत्तमे दुहे / / मणुयाणं ते समक्खाए, गब्भवक्कं तियाण उ। असंखेया उ मणुयाणं, दुक्खं जाणे वि मज्झिमं / / संखेयावसाणं तु, दुक्खं चेव उक्कोसगं / असोक्खं वेयणा, वाही पीडा दुक्खमणिव्वुई।। अ(ण) रागमरई केसं, एवमादी एगट्ठिया बहू। सारीरेयरभेदम्मि, जं भणियचं तं पचक्खइ / / सारीरं गोयमा ! दुक्खं, सुपरिफुडं तमवधारय। बालग्गकोडिलक्खमयं, भागमित्तं ठिवे धुवे // अत्थिरअण्णण्णपदे--ससरं कुंथुमणुहवित्ति खणं / तेण वि करकत्ति सल्लेउं, हिययमद्धसए तणू / / सीयंती अंगमंगाई, गुरुओ वेइ सव्व...। सव्वसरीरस्सऽभंतरं, कंपे थरथरस्सय।। कुंथुफरसियमेत्तस्स, जं सलसले तणू / तमेव संभिन्नसव्वंगे, फलए डज्झंतमाणसे / / चिंतंतो हा किं किमेयं, बाहे गुरुपीडाकरं / दीहुण्हमुक्कनीसासे, दुक्खं दुक्खेण नित्थरे / किमेयं किंचिरं वाऽयं, कियचिरेण वा णट्ठिही। कहं दाऽहं विमुचिस्सं, इमाओ दुक्खसंकडा / / गच्छं चिटुं सुयं उढे, धावण्णेसं पलामिछं। कंडुगयं किं च पुरे काउं, किं वा पच्छं करेमि हं / / एवं तिवग्गवावारं, छिचोरु दुक्खसंकडं। पविट्ठो वाढ संखेज्जा, आवलियाउ किलिस्सयं / /