________________ दुंदुभग 2548 - अभिधानराजेन्द्रः - भाग 4 दुक्ख दुंदुभग पुं०(दुन्दुभक) अष्टादशे महाग्रहे, "दो दुंदुभगा।'' स्था०२ ठा०३ उ०। चं० प्र०। कल्प०ा जा सू०प्र०। दुंदुभि पुं०(दुन्दुभि) ढक्काविशेषे, भ०६ श०३३उ०। आ० चू०। औ०। रा०ा कल्प० ज०। महत्प्रमाणे मुरजे, निचू०१ उ०। भेाकारे संकटमुखे देवाऽऽतोद्यविशेषे, रा०ा भ०। प्रश्न०। जी०। ज्ञा०। दुंदुमिणी (देशी) रूपवत्याम, देना०५ वर्ग 5 गाथा। दुंदुहि पुं०(दुन्दुभि) 'दुंदुभि' शब्दार्थे, राका दुबती (देशी) सरिति, देवना०५ वर्ग 48 गाथा। दुक्कड न०(दुष्कृत) दुष्टं कृतं दुष्कृतम्। पापे, सूत्र०१ श्रु०५ अ०३ उ०। आचा०। आ०म०। स०। असदनुष्ठाने, असातावेदनीयोदयरूपे पापफले, सूत्र०१ श्रु०५ अ०१उ०। पापकरणे, सूत्र०१ श्रु०४अ०१उ०। आ०म० अकर्तव्ये, आव०४ अ०। पापविपाके, सूत्र०२ श्रु०१अगदुःखे च। सूत्र०१ श्रु०५ अ०२उ०। “मिच्छाए मणदुक्कमाए वयदुक्कडाए कायदुक्कडाए।" आव०३अ० "दुक्कड तिवा, सावजमणुद्वितंति वा, पावकम्ममासेवित ति वा वितहमाइन्नं ति वा एगट्ठा।" आठचू०१अ०! दुक्कडकम्म न०(दुष्कृतकर्म) दुष्टं कृतं दुष्कृतं, तदेव कानुष्ठानम्। पापानुष्ठाने, दुष्कृतेन कर्म ज्ञानाऽऽवरणाऽऽदिक तद दुष्कृतकर्म / सूत्र० 1 श्रु०५ अ०२उ०॥ दुक्कडकम्मकारि(ण) पुं०(दुष्कृतकर्मकारिण) दुष्कृतं कर्म कर्तु शील येषां ते दुष्कृतकर्मकारिणः / पापानुष्ठानकरणशीलेषु, सूत्र०१ श्रु०५ अ०२उ०। दुक्कडकारि(ण) पुं०(दुष्कृतकारिण) पापविधायिनि, सूत्र०१ श्रु०८ अ०| दुक्कडगरहा स्त्री० (दुष्कृतगर्हा) दुष्कृतेष्विहपरभवगतेषु गाँ। अकर्तव्य बुद्धिसारापरसाक्षिक्याम, आव०१ अ० दुक्कडतावि(ण) पुं०(दुष्कृततापिन्) दुष्कृतेनातिचाराऽऽसेवनेन तप्यते अनुतापं करोतीत्येवंशीलः दुष्कृततापी। अतिचाराऽऽसेवनानुतापकरणशीले, पञ्चा०१५ विवश दुक्कडि(ण) त्रि०(दुष्कृतिन) दुष्कृतं विद्यते येषां तेदुष्कृतिनः / नारकेषु, सूत्र०१ श्रु०५ अ०१उ०। महापापेषु, सूत्र०१ श्रु०५ अ०२उ०। दुक्कडिय त्रि०(दुष्कृतिक) दुष्कृतमसदनुष्ठानं पापंवा तत्फलं वा असातावेदनीयोदयरूपंतद्विद्यते यस्मिन् स दुष्कृतिकः / असदनुष्टायिनि, सूत्र०१ श्रु०५ अ०१उ० दुक्कप्प पुं०(दुष्कल्प) पार्श्वस्थाऽऽदीनां प्रवचननिन्दिताना कल्पे, पं०भा०। दसणनाणचरित्ते, तवविणए णिच्चकाल पासत्थो। णिचं च निंदओ पव-यणम्मितं जाणसु दुकप्पं / / दुक्कप्पविहारीणं, एगताऽऽसातणाएँ बंधो य। आसायणाएँ बंधेण य दीहो होतु संसारोपं०भा०। इयाणिं दुकपो तत्थ सो दसणाईहि पासत्थो अत्थइ, निच मिदिओ | गरहिओ यपवयणम्मि, जेण ताई ठाणाणि पडिसेवइ। गाहा-(दुक्कप्प - विहारीणं) पाठसिद्ध / ५०चू। दुक्कय त्रि०(दुष्कृत) पापे, षो०१३ विव०। पापकर्मणि, प्रश्न०१ आश्र० द्वार। दुक्कर त्रि०(दुष्कर) कृ-खल / दुष्करमेव दुष्करम् / कष्टसाध्य, पञ्चा० 13 विव०। कर्तुमशक्ये, आव०५ अ० नि००। ज्यो०। 'अब्बो ! दुक्करकार।'' प्रा०२ पाद। 'पग्गिम्व एइमणोरहइं, दुक्करु दइउ करेइ।" प्रा०४ पाद / दुःखेन कीर्य्यत। कृ-खल्। आकाशे, वाच०। माघे, रात्री, चतुर्थीय स्नाने, देवना०५ वर्ग 4 गाथा। दुकरकरण न०(दुष्करकरण) दुक्करकारितायाम्, व्य०१० उ०॥ नि०चूला "दुक्करकरणं च कह? उच्यते–ण दुक्करं जपडिसेवियं त जीवस्स संफुहाणुकूलं दुक्कर, तओ जं चित्तनिवित्तिकरणं तं दुक्करकरणं ति।' नि०चू० 20 उठा दुक्काल पुं०(दुष्काल) धान्यमहर्घताऽऽदिना दुष्ट समये, जं०१ वक्षः। दुक्कुक्कणिआ (देशी) पतद्ग्रहे, देवना० वर्ग 48 गाथा। दुक्कुलजम्मप्पसत्थि स्त्री०(दुष्कुलजन्मप्रशस्ति) दुष्कुलेषु शकयवनशवरबर्बराऽऽदिसंबन्धिषु यज्जन्म असदाचाराणां प्राणिनां प्रादुर्भावस्तस्य प्रशस्तिः प्रज्ञापना। असदाचाराणा प्रादुर्भावप्रज्ञापनायाम, ध० / तत्र चोत्पन्नानां किमित्याह- "दुःखपरम्परानिवेदनमिति।" दुःखाना शारीरमानसाशर्मलक्षणानां या परम्परा प्रवाहस्तस्या निवेदनं प्ररूपणम्। यथा--असदाचारपारवश्याज्जीवा दुष्कुलेषूत्पद्यन्ते, तत्र चासुन्दरवर्णरसगन्धस्पर्शशरीरभाजा तेषां दुःखनिराकरणनिबन्धनस्य धर्मस्य स्वप्नेऽप्यनुपलम्माद् हिंसाऽनृतस्तेयाशुद्धकर्मप्रवणानां नरकाऽऽदिफलः पापकर्मोपचय एव संपद्यते, तदभिभूतानामिह परत्र चाऽव्यवच्छिनानुबन्धा दुःखपरम्परा प्रसूयते। यदुच्यते- "कर्मभिरेव स जीयो, विवशः संसारचक्रमुपयाति द्रव्यक्षेत्राद्वा भावभिन्नमावर्त्तते बहुशः।।१।।''ध०१ अधिo दुक्कुह (देशी) असहने, दे०ना०५ वर्ग 44 गाथा। दुक्ख न०(दुःख) "वाऽक्ष्यर्थवचनाऽऽद्याः" / / 8 / 133 // इति पुंसि वा प्रयोगः / 'दुक्खा / दुक्खाई।' प्रा०१ पाद। "कगटडतदपसषश *क पामूर्द्ध लुक्" ||8|2|77|| एषां संयुक्तवर्णसंबन्धिनामूर्ध्व स्थितानां लुग भवति। दुःखम्। प्रा०२ पाद / दुःखं करोति दुःखयति, दुःखयतीति दुःखम् / पापकर्मणि, उत्त०६ अ०। सूत्र०। प्रश्नका उपा०। महा०। आचा०। औ०। दुष्करे,बृ०६ उ०। क्लेशे, स०६सम०। संसारे, उत्त० 32 अ०। रोगे, उत्त० २अगसूत्र०। अमनोज्ञसमुत्पादे, सूत्र०१ श्रु०१अ०३उ०। दुष्कृतकर्मफले, दश०१ अ०। असातवेदनीयोदये, आचा०२ श्रु०४ चू०१अ०। प्रतिकूलतयाऽवभासमाने राजसे चित्तधर्मे , द्वा०२१ द्वा०। उदयेन असातवेदनीयोदय प्राप्ते (सूत्र०१श्रु०२१०३उ०) कष्टे, आ०म० १०२खण्ड / आचा०। अज्ञाने, मोहनीये, आचा०१ श्रु०५ अ०५ उ०। असुखरूपे, भ०५