________________ दीहवेयड्ड 2547 - अभिधानराजेन्द्रः - भाग 4 दुंदमिअ हवेयड्डा एवं चेव०जाव अट्ठ उसभकूडा देवा पण्णत्ता, नव- | दुअक्खरय पु०(दव्यक्षरक) दासे, भृतकः कर्मकरस्तद्विषयोऽक्षरको रमेत्थ रत्तारतवईओ, तासिं चेव कूडा। जंबू ! मंदरपञ्चच्छि- | व्यक्षारकः, द्वयक्षरकाभिधानो दास इत्यर्थः। पिं०। मे णं सीओयाए महाणईए दाहिणेणं अट्ठ दहिवेयड्डा०जाव अट्ठ | दुअक्खरिया स्त्री०(यक्षरिका) दास्याम, आ०म०१ अ०२ खण्ड। नट्टमालगा देवा अट्ठ गंगाकुंडा अट्ठ सिंधुकुंडा अट्ठ गंगाओ | दुअल्ल न०(दुकूल) "दुकूले वा लश्च दिः" ||8 / 1 / 116 / / इति अट्ठ सिंधूओ अट्ठ उसभकूडपव्वया अट्ठ उसभकू डा देवा उकारस्य वैकल्पिकोऽकारः,तत्सन्नियोगे लस्य द्वित्वम् / 'दुअल्ल, पण्णत्ता / जंबू ! मंदरपुरच्छिमेणं सीओयाए महाणईए उत्तरेणं दुऊलं / ' आर्षे - 'दुफुल्ल' प्रा०१ पाद / वस्त्रे, औ०। दु-ऊलच-कुक् अट्ठ दीहवेयड्डा०जाव अट्टणट्टमालगा देवा अट्ठ रत्तकुंडा अट्ठ च / दुष्ट कूलति। 'कूल' आवरणे। क्षौमाम्बरे, श्लक्ष्णवस्त्रे, न०। सूक्ष्मवस्त्रे रत्तावईकुंडा अट्ठ रत्ताओ०जाव अट्ट उसभकूडदेवा पण्णत्ता। च वाचन स्था०८ ठा०। साभा दुआइपुं०(द्विजाति)"द्विन्योरुत्"१८/१९४|| इति इकारस्य उत्वम्। (तेषां कृटानि कूड' शब्दे तृतीयभागे 618 पृष्ठे द्रष्टव्यानि) प्रा०१ पाद। "सर्वत्र लवरामचन्द्रे"||८२|७६।। इति वलुक् / प्रा०२ दीहसह पुं०(दीर्घशब्द) दीर्घवर्णाऽऽश्रित, मेघाऽऽदिशब्ददद दूरश्राव्ये ध। पाद। वाचला दे जाती जन्मनि यस्य "ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा स्था०१८ ठा द्विजातयः।" इति मनूक्ते वर्णत्रये, ''मातुरग्रेऽधिजनन, द्वितीयं मौजीदीहसुत्त न०(दीर्घसूत्र) बृहत्सूत्रे, नि०चू०। वन्धने " इत्युक्तेस्तेषां तथात्वम्।वाचा जे भिक्खू सणकप्पासाओ वा पोडकप्पासाओ वा उण्णक दुआइक्ख न०(दुराख्येय) कृच्छ्राऽऽख्येये वस्तुतत्त्वे, स्था०५ टा०१३०। प्पासाओ वा मिलकप्पासाओ वा दीहसुत्ताई करेइ, करंतं वा दुआर न०(द्वार) प्रवेशनिर्गममार्गे , ज्ञा०१ श्रु०१८ अ०। प्रतोल्यां च / साइज्जइ / / 26 / / नि०चू०५ उ०! ज्ञा०१ श्रु०२ अ०॥ / 'सुत्त' शब्दे व्याख्यास्यते चैतत्) दुआरिया स्त्री०(द्वारिका) अपद्वारे, ज्ञा०१ श्रु०२ अ०। दुआवत्त पुं०(द्विकाऽऽवर्त) षोडशेऽच्छिन्नच्छेदनयिके दृष्टिवादस्य सूत्र, दीहसेण पुं०(दीर्घसेन) भरतक्षेत्रजचन्द्रप्रभजिनसमकालिके एरवतजे | जिने, तिला श्रेणिकस्य राज्ञो धारण्यां जाते स्वनामख्याते पुत्रे, सच स०१२ अङ्ग। दुइअ त्रि०(द्वितीय)"द्विन्योरुत्" ||19|| इतीकारस्योकारः / महावीरस्वामिनोऽन्तिके प्रव्रज्य षोडशवर्षपर्यायः संलेखनया मृत्वा 'दुइओ।' प्रा०१ पाद। "पानीयाऽऽदिष्वित्" ||8/1 / 101 / / इति विजये देवलोके उपपद्य ततश्च्युत्वा महाविदहे सेत्स्यतीत्यनुत्तरोपपाति ईकारस्य इकारः / 'दुइअ ।'प्रा०१ पाद / "सर्वत्र लवरा०-" कदशानां द्वितीयवर्गस्य प्रथमेऽध्ययने सूचितम्। अणु०१ श्रु०२ वर्ग १अ०। // 8/2176 / / इत्यादिना वलुक / प्रा०२ पाद / "कगचजत०-" अस्मादन्यः श्रेणिकधारणीसुत एतन्नामा वीरान्तिके प्रव्रज्य द्वादशवर्ष / / 8 / 1 / 176 / / इत्यादिना तलोपः / द्वयोः पूरणः द्वितीयः / द्वयोः पूरणे पर्यायः संलेखनया मृत्वा सर्वार्थसिद्ध उपपन्नो महाविदेहे सेत्स्यतीत्यनु द्वितीये भागे, वाचन त्तरोपपातिकदशानां प्रथमवर्गस्य षष्ठेऽध्ययने सूचितम् / अणु०१ वर्ग दुइज्जित्तए अव्य०(द्रोतुम्) विहर्तुमित्यर्थे, स्था०५ ठा०२उ०। १अ०। भरतक्षेत्रजशान्तिनाथजिनसमकालिके ऐवतजे जिने च। ति०। दुउच्छ धा०(गुप) भ्वा--आत्म०-अकo-सेट्। कुत्सने, वाचवा "जुगुप्सेः दीहाउ न०(दीर्धाऽऽयुष) "आयुरप्सरसोर्वा" ||/1 / 20 / / इत्य झुणदुगुच्छदुगुञ्छाः " ||814/40 / / इति दुगुच्छाऽऽदेशः। "कग०-" न्त्यव्यज्जनस्य सो वा / 'दीहाउसो / दीहाऊ।' प्रा०१ पाद / दीर्घ ||1177 / / इति गलोपे, "दुउच्छड्। दुगुछड्।' प्रा०४ पाद। सागरोपमपरिमिततया आयुरेषामिति दीर्घाऽऽयुः / उत्त० 5 अ०। दुउण त्रि०(द्विगुण) "द्विन्योरुत्" ||8|16|| इतीकारस्योकारः / चिरजीवित्वे, कल्प०१ क्षण। 'दुउणो / विगणो।' प्रा०१पाद। द्वाभ्यां गुण्यते, गुणघार्थ कः। द्वाभ्यां दीहाउअत्ता स्त्री०(दीर्घायुष्टा) दीर्घस्थितिकजीवितहेतुकर्मत्वे, स्था०३ गुणिते, वाचा ठा०१3०। (एतत्कारणानि आउ' शब्दे द्वितीयभागे 12 पृष्ठे उक्तानि) दुऊल नल(दुकूल) दुअल्ल' शब्दार्थे , प्रा०१ पाद। दीहासण न० (दीर्घाऽऽसन) शय्यारूपे आसने, जं०१ वक्ष०ा जी दुओणय न०(व्यवनत) अवनतिरवनतमुत्तमाङ्गप्रधानं प्रणमनमित्यर्थः, दीहिया स्त्री० (दीर्घिका) ऋजुसारिण्याम्, ज्ञा०१ श्रु०१अ01 रा०ा जंग। द्वे अवनते यस्मिन् तद् व्यवनतम्। द्विरवनम्य वन्दने, आवका एवं यदा अनु०। आचा०। जी०। प्रज्ञा०। भ०। नि०चू० / औ०। प्रथममेव ''इच्छामि खमासमणो वंदिउ जावणिज्जाए निसीहियाए।" दुअव्य०(दुर) अभावे, आचा०१श्रु०२अ०५उ०| जुगुप्सायाम, आ०म०१ इत्यभिधाय च्छन्छोऽनुज्ञापनायाऽवनतमिति द्वितीयं पुनर्यदा कृताऽऽअ०२खण्ड। वो निष्क्रान्तः 'इच्छामि" इत्यादि सूत्रमभिधाय छन्दोऽनुज्ञापनायैदुअं अव्य० (द्रुतम्) त्वरित, अनु० आव०। वाऽवनतमिति। आव०३ अ०। बृ०। प्रव० दुअक्खर (देशी) षण्डे, देवना०५ वर्ग 47 गाथा। दुंदमिअ (देशी) गलगजित, देवना०५ वर्ग 45 गाथा।