________________ दीहदिट्टि 2546 - अभिधानराजेन्द्रः - भाग 4 दीहवेयड्ड दीहदिट्ठि पुं०(दीर्घदृष्टि) दीर्घकालभावित्वादस्यार्थस्यानर्थस्य च दृष्टिः वणस्सकाइया णं भंते ! केवतिकालस्स निल्लेवणा सिया ? गोयमा ! परालोचनम् / विमृश्यकारित्वे, अविमृश्यकारित्वे हि महा- पड़प्पन्नवणस्स-इकाइयाणं नत्थि निल्लेवणा।" तथा-शरीरोच्छ्याच दोषसम्भवात् / यत उक्तम्-''सहसा दिदधीत न क्रियामविवेकः दी? वनस्पतिः, "वणस्सइकाइयाण भंते ! के महालिया सरीरोगाहणा परमाऽऽपदा पदम्। वृणते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव सम्पदः पण्णता ? गोयमा ! साइरेग जोयणसहस्सं सरीरोगाहणा।'' नतथाऽन्ये११॥'' इति / ध०१ अधि०। दीर्घा दृष्टिरस्य / पण्डिते, दीर्घा दूरगा षामेकेन्द्रियाणाम्, अतः स्थितमेतत्सर्वथा दीर्घलोको वनस्पतिरिति / दृष्टिर्थया। दूरवीक्षणे, जन्त्रभेदे, वाच०। आचा०१ श्रु०१ अ०४उ०। दीहद्धा स्त्री० (दीर्घाद्धा) पर्याप्ताद्धायाम, क०प्र०१ प्रक०। दीहलोयसत्थ न०(दीर्घलोकशस्त्र) वनस्पत्युत्सादकेऽनौ, आ-चा० दीहपट्टपुं०(दीर्घपृष्ठ) यवराजामात्ये बृ०१ उ०२प्रक०। अस्य च शरवमग्रिः, यस्यात्स हि प्रवृद्धज्वालाकलापाऽऽकुलः सकल तरुगणप्रध्वंसनाय प्रभवति, अतोऽसौतदुत्सादकत्वाच्छस्त्रम्। आचा०१ दीहपास पुं०(दीर्घपार्श्व) ऐरवते भाविनि षोडशे जिनेन्द्र, प्र०व०७ श्रु०१अ०४ उ० द्वार तिला दीहवच्छ पुं०(दीर्घवृक्ष) महति वृक्षे, आचार श्रु०१ चू०४ अ०२ 30 // दीहबाहु पुं०(दीर्घबाहु) ऋषभस्य त्रिसप्ततितमे पुत्रे, कल्प 1 अधि०७ दीहवेयड्ड पुं० दीर्घ(विजयार्द्ध)वैताच्य] दीर्घ अर्द्धक्षेत्रविभागकारके क्षण / जम्बूद्वीपे भारते वर्षे आगमिष्यन्त्यामुत्सप्पिण्या तृतीये बलदेवे, पवर्तविशेष, स्थान स०। जम्बूद्वीपे भारते वर्षे अस्यामेवोत्सप्पिण्या चन्द्रप्रभजिनस्य पूर्वभवे जंबू ! मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो दीहवेयडपच्चजीव, स० या पण्णत्ता। तं जहा-बहुसमउल्ला०जाव भारहे चेव दीहवेदीहभद्द पुं०(दीर्घभद्र) माठरसगोत्रस्याऽऽर्यसंभूतिविजयस्य स्थ यड्ढे, एरावर चेव दीहवेयड्डे / भारहे णं दीहवेयड्ढे दो गुहाओ विरस्यैकादशे स्वनामख्याते स्थविरऽन्तेवासिनि, कल्प०२अधि०८ क्षण। पण्णत्ताओ। तं जहा-बहुसमउल्लाओ अविसेसमणाणत्ताओ दीहमद्ध न०। दीर्घाद्ध दीर्घा अद्धा कालो यस्य तद्दीर्घाद्धम् / मकार अन्नमन्नं णाइवट्टति आयामविक्खंभुच्चत्तसंठाणपरिणाहेणं / तं आगमिकः। दीर्घकालगम्ये, स्था०२ टा०१३०। प्रश्नका भ०। सूत्र०ा ज्ञा०। जहा-तिमिसगुहा चेव, खंडगप्पवायगुहा चेव। तत्थ णं दो देवा दीर्घाव न०(दीर्घोऽद्धा) मार्गो यस्मिन् तद्दी_ध्वम् / दीर्घमार्गगम्ये, महड्डिया०जाव पलिओवमट्टिइया परिवति / तं जहास्था०२ ठा०१ उ०। प्रश्न० भ०। सूत्र०ा ज्ञा०ा दीर्घमार्ग, स्था०३ कयमालए चेव, गट्टमालए चेव / एरावर णं दीहवेयड्ढे दो गुहा ठा०४उ०। पण्णत्ता / तं जहा-जाव कयमालए चेव, णट्टमालए चेव / दीहमद्धा स्वी०(दीर्घाद्धा) दीर्घोऽद्धा कालो यस्यांसा दीर्घाखा, मकार- (दो दीहवेयड त्ति) वृत्तवैताब्यव्यवच्छेदार्थ दीर्घग्रहण, चैतादयौ स्वागमिकः / दीर्घकालगम्यायाम, स्था०५ ठा०२ उ०। विजयाढ्यो चेति संस्कारः, तौ च भरतैरवतयोर्मध्यभागे पूर्वापरतो दीर्घाध्या स्त्री० / दीर्घोऽध्वा मार्गा यस्यां सा दीर्घाध्वा / दीर्धमार्ग लवणोदधिं स्पृष्टवन्तौ पञ्चविंशतियोजनोच्छ्रिती तत्पादावगाढी गम्यायाम, स्था०५ ठा०२उ०। औ०। पञ्चाशद्विस्तृतौ आयतसंस्थिती सर्वराजतावुभयतो बहिः काचदीहमाउ न०(दीर्घाऽऽयुष) चिरजीविते, शुभमितीह विशेषणं दृश्यमिति / नमण्डनाश्राविति / आह च-"पणावीसं उव्विद्धो, पण्णासं जोयणाणि वित्थिन्नो / यड्ढो रययमओ, भरहक्खेत्तस्स मज्झम्मि / / 1 / / '' इति / स्था०१० ठा०। (भारहे णमित्यादि) वैताब्ये अपरतरतमिस्रागुहागिरिविस्ताराऽऽयामा दीहर पुं०(दीर्घ) "रो दीर्घात्" // 823171 / / इति दीर्घशब्दात्स्वार्थे द्वादशयोजनविस्तारा अएयोजनोच्छ्रया आयतचतुरस्र संस्थाना / दीहरं। दीह।' प्रा०२ पाद। "सर्वत्र लवरामचन्द्रे" |||276 // विजयद्वारप्रमाणद्वारा वज्रकपाटपिहिता बहुमध्ये द्वियोजनान्तराभ्यां इति रलुक् / "खघथधभाम्" !!8/1:187 / / इति घस्य हः / त्रियोजनविस्ताराभ्यामुन्मग्रनिमग्नजलाभिधानाभ्यां नदीभ्यां युक्ता, प्रा०९०१पाद / आयते, 'अन्ने ते दीहरलोअण अनु ते भुअजुअलु।" तद्वत्पूर्वतः खण्डप्रपातगुहेति / (तत्थ णं ति) तयोस्तमिस्रायां गुहायां प्रा०२ पाद। कृतमालकः, इतरस्यां नृत्तमालक इति / (एरवए) इत्यादि तथैव / दीहराय न०(दीर्घरात्र) यावज्जीवे, आव०४ अ०। आचा०। स्था०२ ठा०३उन दीहलोय पुं०(दीर्घलोक) वनस्पती, आचा०। यस्मादसा कायस्थित्या जंबू !मंदरस्स पुरच्छिमेणं सीआए महाणईए उत्तरेणं अट्ठ परिमाणेन शरीरोच्छ्रयेण च शेषैकेन्द्रियेभ्यो दी? वर्तते / तथाहि- दीहवेयड्डा, अट्ठ तिमिसगुहाओ, अट्ठ खंडगप्पवायगुहाओ, कायस्थित्या तावत् "वणस्सइकाइए णं भंते ! वणस्सइकाए त्ति कालओ अट्ठ कयमालगा देवा, अट्ठ गट्टमालगा देवा, अट्ठ गंगाओ, केवचिरं होइ ? गोयमा ! अणतं कालं अणंताओ उस्सप्पिणिअव- / अट्ठ सिंधूओ, अट्ठ गंगाकुंडा, अट्ठ सिंधु कुंडा, अट्ठ सप्पिणीओ, खेत्तओ अणंता लोया असंखेज्जा पोग्गलपरियट्टा. ते णं उसभकू डा पण्णत्ता, अट्ट उसभकू डा देवा पण्णत्ता। जंबू ! पुग्गलपरियट्ट आवलियाए असंखेजइभागे।" परिमाणतस्तु-"पड़प्पन्न / मंदरपुरच्छि मेणं सीयाए महाणईए दाहिणे णं अट्ठ दी