SearchBrowseAboutContactDonate
Page Preview
Page 1233
Loading...
Download File
Download File
Page Text
________________ दुग्गउ 2555 - अभिधानराजेन्द्रः - भाग 4 दुजाय दुग्गउ पुं०(दुर्गो) गलिबलीवर्दे, दश०६अ०२उ०। दुघण पुं०(दुघण) द्रुहन्ति अनेन / हुन करणे अप, ह्रस्वः कुत्वं च / दुग्गंध पुं०(दुर्गन्ध) दुष्टो गन्धो दुरभिगन्धो यस्यासौ दुर्गन्धः। / मुद्गरे, परश्वधे भूमिकम्पे च / वाच०। अनु०। सूत्र०। चट्टकरे च / प्रश्न०३ दुरभिगन्धयुक्ते, दर्श०३ तत्त्व / दुरभिगन्धे, स्था०३ ठा०६ उन भ०। आश्र० द्वार। आचा० दुचक्कमूल न०(द्विचक्रमूल) गन्त्रीसमीपे, औ०। दुग्गग्गहण न०(दुर्गग्रहण) पर्वतवनाऽऽदिदुर्गाऽऽश्रयणे, पञ्चा० 3 विव० दुच्चय त्रि०(दुस्त्यज) दुःखेन त्यक्तुं योग्ये, भ०७श०१उ०। दुग्गद्दि पुं०(दुर्गाद्रि) विषमपर्वत, अष्ट० 23 अष्ट०। दुच्चर त्रि०(दुश्वर) दुःखेन चर्यतेऽस्मिन्निति दुश्चरः। दुःखेन चय॑न्त इति दुग्गम त्रि०(दुर्गम) दुःखेन गम्यते इति दुर्गमः / कृच्छ्रगतिके, प्रश्र०१ आश्र० दुश्वराणि / ग्रामाऽऽदिषु, आचा०१ श्रु०६ अ० ३उ० द्वार / गन्तुमशक्ये, अष्ट०२२ अष्ट०। दुस्तरे, सूत्र०१ श्रु०२ अ०२उ०। दुचरलाढचारि(ण) पुं०(दुश्वरलाढचारिण) दुश्चरश्वासौ लाढस्तचीर्णवान् कृच्छ्रवृतौ, स्था०५ ठा०१ उ०। दुःखेन गम्यत इति दुर्गमम् / विहृतवान् सः / दुःश्वरे देशे ग्रामे च विहारं कृतवति, आचा०१ श्रु०१ भावसाधनोऽयम, कृच्छ्रवृत्तिरित्यर्थः। तद्भवति विनेयानामृजुजड़त्वेन, अ०३उन ऋजड़ा वेन च। स्था०५ ठा०१उ०। दुचिण्ण न०(दुश्चीर्ण) मृषावादनपारदाऱ्याऽऽदौ दुश्चरिते, तद्धेतुके कमाण दुग्गय त्रि०(दुर्गत) दुर्गतिरषामस्तीत्यचि प्रत्यये दुर्गतः। दुस्थे, स्था०४ | च। ज्ञा०१ श्रु०१६अ० विपा०। स्था०ा औ०। बृ०॥ टा०१उ०। प्रश्र०। दरिद्रे, धनविहीने, ज्ञानविहीने च पुरुष, दुचेट्ठिय न०(दुश्चेष्टित) दुष्ट प्रतिषिद्ध धावनवल्गनाऽऽदिकार्यक्रियारूपं स्था०६ठा०३उ०॥ चेष्टित यत्र तत्तथा / प्रतिषिद्धे धावनवलानाऽऽदौ कायक्रियारूपे चेष्टिते, तओ दुग्गया पण्णत्ता / तं जहा--णेरइयदुग्गया, तिरिक्ख-- तदुदव च। ध०२ अधिo जोणियदुग्गया, मणुस्सदुग्गया / स्था०३ठा०३उ०। दुचंडिअ (देशी) दुर्ललिते, दुर्विदग्धे च / देना०५ वर्ग 55 गाथा। "दुग्गयरयणाऽऽयररयणग्गहणतुल्ल (40) / " दुर्गतस्य दरिद्रस्य | दुचंबाल (देशी) कलहनिरते, दुश्चरिते, परुषवचने च / दे॰ना० 4 वर्ग रत्नाकरे विचित्रमाणिक्योत्पादस्थान प्राप्तस्य यद्रत्नग्रहणं माणि-- 54 गाथा। यो पादन तेन यत्तुल्यं सदृशमभिलाषोपरमाभावसाधम्यत्तिद् दुचिंतिय न०(दुश्चिन्तित) दुष्टमार्तरौद्रध्यानतया चिन्तितं यत्र सतथा। दुर्गतरत्नाऽऽकररत्नग्रहणतुल्यम्। पञ्चा०१२विव०॥ आर्तरोद्रध्यानतया चिन्तिते, तदुद्भवेच। ध०२ अधिका जीता आ०यू०। दुग्गयणारी स्त्री० (दुर्गतनारी) दारिद्र्योपहतयोषायाम, पञ्चा०६ विवा / दुछक्क त्रि०(द्विषट्क) द्वादशभेदे, ध०२ अधि०। दुग्गयभव पुं०(दुर्गतभव) दरिद्रकुलोत्पत्तौ, वृ०६ उ०। दुजडि (ण) पुं०(द्विजटिन्) चतुरशीतितमे महाग्रहे, ''दो दुजडी।'' दुग्गयसुय पुं०(दुर्गतसुत) दरिद्रपुत्रे, पं०व०३ द्वार। स्था०२ ठा०३उ०। चं०प्र०। सू०प्र०। दुग्गसामि पुं०(दुर्गस्वामिन्) सिद्धर्षिगुरुभातुर्दैलामहत्तरस्य शिष्ये, दुजुगल न०(द्वियुगल) द्वयोर्युगलयोः समाहारो द्वियुगलम् / हास्यसिद्धर्षिकृतस्य उपमितभवप्रपञ्चस्य प्रथमादर्श एतत्साध्यीभिलिखितः / | रत्यरतिशोकलक्षणे नामकर्मोत्तरप्रकृतिद्वन्द्वे, कर्म०५ कर्म०। ज००। दुजण पुं०(दुर्जन) मिथ्यादृष्टिलोके,बृ०१ उ०३ प्रकला आ०चू०। 'शकटं दुग्गह पुं०(दुर्ग्रह) दुर्गृहीतत्वे, द्वा०१२ द्वा०। पञ्चहरतेन, दशहस्तेन शृङ्गिणम्। हस्तिनं शतहस्तेन, देशत्यागेन दुर्जनम् दुग्गा स्त्री०(दुर्गा) महिषाऽऽरूढायामाायाम, ग०२ अधि। // 1 // " परिहरेदित्यर्थः / वाचा आचा०ा अनु दुञ्जणवज्ज त्रि०(दुर्जनवर्ज) दुःशीलरहिते, बृ०१ उ० 3 प्रक०। दुग्गावी रत्री०(दुर्गादेवी) "दुर्गादेव्युदुम्बरपादपतनपादपीठे- दुजंत पुं०(दुर्यन्त) स्वनामख्याते आचार्ये, कल्प० / 'कोसिय दुर्जत ऽन्तर्दः" / / 8 / 1 / 270 / / इति सस्वरस्य मध्ये वर्तमानस्य दकारस्य वा कण्हे य।" कल्प०२ अधि०८क्षण। लुक् / 'दुग्गावी / ' महिषाऽऽरूढायामा-याम्, प्रा०१ पाद / दुञ्जय त्रि०(दुर्जय) अभिभावनानहें, आ०म०११०२ खण्ड / षट्दुग्गूढ त्रि०(दुर्गुढ) दुग्र्गोपिति, नि०चू०१उ०। प्रच्छन्नप्रदेशाऽऽ- पञ्चाशत्तमे ऋषभनन्दने च / कल्प०७ क्षण / दुःखेन जीयतेऽभिभूयते दिभाविनि च / व्य०७उ०। इति दुर्जयः। दुस्त्यजे, उत्त० १३अ०। दुग्घड घडिय त्रि०(दुर्घटघटित) दुराच्छादनया स्पृष्टे, प्रश्न०३ | दुजर (दुर्जर) दुःखेन जीर्यते अच् / 'ग्राहिणी वातला रूक्षा दुर्जरा आश्र० द्वार। तक्रकूर्चिका।'' वाचला स्था०४ ठा०४उ०। दुग्घासपुं०(दुर्गास) दुर्भिक्षे, बृ०३३०। दुजाय न०(दुर्यात) दुष्ट यात दुर्य्यातम् / गमनक्रियागर्हाणाम्, आचा०१ दुग्घुट्ट (देशी) हस्तिनि,देवना०५ वर्ग 44 गाथा। श्रु०५ अ०३०। व्यसने, देना०५ वर्ग 44 गाथा।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy