________________ दीवसमुद्द 2544 - अभिधानराजेन्द्रः - भाग 4 दीहकालिगी (दीवसमुद्देसुणं भते! सव्वपाणा सव्वभूया इत्यादि) द्वीपसमुद्रेषु, णमिति (जं रयणिं च णं इत्यादि) यस्या रात्री श्रमणो भगवान महावीरः पूर्ववत्, सर्वेष्विति गम्यते। भदन्त ! सर्वे प्राणाद्वीन्द्रियाऽऽदयः सर्वे भूताः कालगतः, यावत् सर्वदुःखप्रक्षीणः, तस्यां रात्री (नवमल्लई इत्यादि) तरवः, सर्वे जीवाः पञ्चेन्द्रियाः, सर्वे सत्त्वाः पृथिव्यादय उत्पन्नपूर्वाः ? नवमल्लिकाजातीयाः काशिदेशस्य राजानः, नवलेच्छकाजातीयाः भगवानाह-गोतम ! असकृदुत्पन्नपूर्वाः। अथवा अनन्तकृत्वः, सर्वेषामपि कोशलदेशस्य राजानः, ते च कार्यवशाद् गणमेलापकं कुर्वन्ति इति सांव्यवहारिकराश्यन्तर्गतानां जीवानां सर्वेषु स्थानेषु प्रायोऽनन्तश गणराजानोऽष्टादश,ये चेटकमहाराजस्य सामन्ताः श्रूयन्ते, ते तस्यामउत्पादात् / / जी०३ प्रति०४ उ०। मावास्यायां पार संसारपारमाभोगयति प्रापयति यस्तमेवंविध (पोसहोद्वीपसमुद्राणामुच्चत्वम्-- दवासं ति) पोषधोपवासं कृतवन्तः, आहा-रत्यागपाषधरूपम् उपवास सव्वे वि णं दीवसमुद्दा दस जोयणसयाइं उव्वेहेणं पण्णत्ता। चारित्यर्थः / अन्यथा--दीपकरणं न संभवति, ततश्च गतः स भावाद् "सत्वे वि'' इत्यादि सुगम, नवरमुद्वेधम्-'ओंडत्त ति भणिय होइ।' द्योतः, ततो द्रव्योद द्योतं करिष्याम इति तैः दीपाः प्रवर्तिताः, ततः द्वीपानाम् "ऑडत्तणाभावे वि" अधोदिशि सहरसं यावद् द्वीपट्यपदेशः, प्रभृति दीपोत्सवःसवृत्तः, कार्तिकशुक्लप्रतिपदि च श्रीगोतमस्य जम्बूद्वीप तु पश्चिमविदेहे जगतीप्रत्यासत्तौ 'ओंडतमवि अस्थि नि।' केवलमहिमा देवश्चक्रे, अतस्तत्रापि जनप्रमोदः, नन्दिवर्द्धननरेन्द्रश्च स्था०१० ठा०। द्वीपसमुद्रोपपत्ति-प्रतिपादके दीर्घदशानां षष्ठेऽध्ययने, भगवतोऽस्तं श्रुत्वा शोकाऽऽतः सुदर्शनया भगिन्या संबोट्य सादर स्था०१० ठा स्ववेश्मनि द्वितीयायां भोजितस्ततो भ्रातृद्वितीयापर्वरूढिः कल्प०१ दीवसागरपण्णत्ति स्त्री०(द्वीपसागरप्रज्ञप्ति) द्वीपसागराणा प्रज्ञाप्पयो अधि०६क्षण / ती०। दीपाऽऽलिकाऽऽदिपर्वणि सुखभक्षिकाऽऽदिकरणे यस्यां ग्रन्थपद्धता सा द्वीपसागरप्रज्ञप्तिः / पा० दशभे कालिकश्रुतभेदे, मिथ्यात्वमारम्भो वेति प्रश्रे, उत्तरम-आरम्भो लगतीति ज्ञातमस्ति, न पा०। दी। तु मिथ्यात्वमिति ॥२२४प्र०ा सेन०३उल्ला०। दीवसिहा स्त्री०(दीपशिखा) ब्रह्मदत्तचक्रवर्तिभार्यायां सागरदत्त- दीविआ (देशी) उपदेहिकाया, मृगाऽऽकर्षण्यां च। देना०५ वर्ग 3 गाथा। वणिकसुतायाम, उत्त०१३ अ०॥ नि०। तिका दीविय त्रि०(दीपित) कथिते, ओधला दीवाइजलणभेय पुं०(दीपाऽऽदिज्वलनभेद) दीपचन्द्रतारकाऽऽदीनां *दीपिक पुं० / शाकुनिकपुरुषसंबन्धिपञ्जरस्थतित्तिरौ, ज्ञा०१ श्रु० दीपनविशथे, पञ्चा०२ विव०। १७अof दीवावह त्रि०(दीपापह) दीपविनाशके, द्वा०२४ द्वा०। *दीपिन् पुं०। चित्रके, आ०म०१ अ०१ खण्ड। भला प्रश्रा प्रज्ञा०। दीवायण पुं०(द्वैपायन) द्वीपमयनं जन्मभूमिर्यस्य स द्वीपायनः, स एवं ज्ञा०। ज०ा स्था। सूत्रका प्रतिका आचा० प्रज्ञाऽऽद्यण। "द्वीपे न्यस्तस्तया बाल-स्ततो द्वैपायनोऽभवत।" इत्युक्ते दीवियग वि०(द्वैप्य) द्वीपसम्भवे, ज्ञा०१ श्रु०११ अ०। व्यासे, वाचा सूत्र०१ श्रु०३अ०४ उ०। षष्ठे ब्राह्मणपरिव्राजके, औ० दीविया स्त्री०(दीपिका) ह्रस्वो दीपो दीपिका / ह्रस्वे दीपे ज०२ वक्ष स्था०ा तीनदशा आ०म०। स चाऽऽगमिष्यन्त्यामुत्सर्पिण्या विंशतित- "दीवियाचवचालविंद।"दीपिकानां चक्रवालं सर्वपरिमण्डलरूप वृन्द मस्तीर्थकरो भविष्यति। स० दीपिकाचक्रवालवृन्दम्। जी०३ प्रति०४ उ० ज०। दीवावली स्त्री०(दीपाऽऽवली) दीपपतौ कार्तिकाऽमायां च। ती०२० / दीवस्सव पुं०(दीपोत्सव) दीपमालिकायाम्, अष्ट०३२ अष्टा कल्प / श्रीमहावीरस्य निर्वाणसमये अमावास्या तिथिः, स्वातिनक्षत्र दीवूसयअमावसा स्त्री०(दीवोत्सवामावास्या) कार्तिकामावास्यायाम्, चाभूताम, दीपालिकासंबन्धिगुणनसमये च करिमश्चिद्वर्षे ते भवतः, ती०२० कल्प! करिंमश्विच नेति। एतदुपरि केचनेत्थं कथयन्ति- यद्यदा स्वात्यमावास्ये दीसंत त्रि०(दृश्यमान) चक्षुषा प्रत्यक्षे, सूत्र०१ श्रु०३ अ०४.३०/ भवतस्तदा गुणनीयम् / अन्ये च-यस्मिन दिने "मेरइया" इति दीह पुं०(दीर्घ) दृ-धन, घरय नेत्वम् / शाललतावृक्षे, उष्ट्र, द्विमात्रे स्वरवर्ण लोकप्रसिद्धक्रियाविशेषस्तरिमन् दिने गुणनीयमिति / तत्र ''मेरइया'' च। वाचा 'एगे दीहे।" आयते, स्था०१ठा०। सूत्र०। विशे० प्रा०। करणे भेदो भवति-एतद्देशमध्ये ये गुर्जरलोकाः सन्ति, तैः पाक्षिकदिने औ०। रा०ा प्रचुरे, भ०१ श०६ उ०। असंख्यये, त्रि० विशे० 'दीहरहतानि कृतानि, एत-देशीयैस्तु द्वितीयवासरे, ततः कि स्वस्वदेशानुसारेण स्सहिमपक्काणि।" विपा०१ श्रु०अ०। "मेरइया'' करणदिने गणनीयम्, उत गुर्जरदेशानुसारेणेति? प्रश्रे, उत्तरम् अत्र दीपाऽऽलिकागुणनमाश्रित्य स्वस्वदेशीयलोका यस्मिन् दीहकाल त्रि०(दीर्घकाल) दीर्घःसन्तानापेक्षया अनादित्वात् कालः दिने दीपाऽऽलिका कुर्वन्ति तस्मिन् दिने गुणनीयमिति। 3 प्र०ा ही०४ स्थितिबन्धकालो यस्य तद् दीर्घकालम् / दीर्घस्थितिके, आ०म०१ प्रका०। कल्प अ०२खण्ड। जं रयणिं च णं समणे भगवं महावीरे कालगए०जाव सव्वदु-- दीहकालिगी स्त्री०(दीर्घकालिकी) कालिसंज्ञायाम, विशेष क्खप्पहीणे, तं रयणिं च णं नवमल्लई-नवलेच्छई कासीको इह दीहकालिगी कालिग त्ति सण्णा जया सुदीहं पि। सलगा अट्ठारसऽवि गणरायाणो अमावासाए पाराभोअं पोस- संभरइ भूयमेस्सं, चिंतेइ य किह णु कायव्वं ? ||508 / / होववासं पट्टविंसु, गए से भावुजुए, दव्वुजुयं करिस्सामो।।१२८।। इह दीर्घशब्दस्य लुप्तदर्शनाद् दीर्घकालिकी 'कालिकी' इ