________________ दीव 2542 - अभिधानराजेन्द्रः - भाग 4 दीव न्वदादेरुत्तितीर्षवः समवाप्याश्वसन्त्येवं तं भावराधानायो स्थित अप्पड्डिया वा, महिड्डिया वा ? गोयमा ! कण्लेस्से हिंतां साधुमवाप्यापरे प्राणिनः समाश्वसन्ति / यदि वा दीप इति प्रकाशदीपः णीललेस्सा महिड्डिया० जाव सव्वमहिड्डिया वा तेनुलेस्सा। सेवं प्रकाशाय दीपः प्रकाशदीपः, स चाऽऽदित्यचन्द्रमण्यादिरसदीनः, भंते ! भंते ति जाव विहरइ / / भ०१६ श० 13 उ०। अपरस्तु विधुदुल्काऽऽदिः संदीनः / यदि वा प्रचुरेनधनतया विवक्षित- दीवकुमारावास पुं० (द्वीपकुमाराऽऽवास) द्वीपकुमाराणां भवनाऽऽवासे, कालावस्थाय्यसंदीनो, विपरितस्तु संदीन इति। यथा ह्यसौ स्फुटावेद- 'छावत्तरि दीवकुमाराण वाससयसहस्सा यण्णत्ता।" स०७५ सम०। नतो हेयोपादेयहानोपादानवता निमित्तभावमुपयाति तथा कृचित्स- दीवग पुं० (दीपक) दीप-स्वार्थे कन्। प्रदीपे, आम० 1 अ० 2 खण्ड। मुद्राऽऽद्यन्तर्वर्तिनामाश्वासकारि च भवति, एवं ज्ञानसंधानायोत्थितः श्येनपक्षिणि, रागभेदे चावाच०। सम्यक्त्वभेदे, स्वयं तत्त्वश्रद्धानरहित परीषहोपसर्गाक्षोभ्यतयाऽसंदीनः साधुर्विशिष्टोपदेशदानतो ऽपरेषा- एव मिथ्यादृष्टिः परस्य धर्मकथाऽऽदिभिस्तत्त्वश्रद्धानं दीपयति मुपकारायेति / अपरे भावद्वीप, भावदीपं चान्यथा व्याचक्षते। तद्यथा- प्रकाशति, तत्सम्बन्धि सम्यक्त्वं दीपकमुच्यते। विशे०। भावद्वीपः सम्यक्त्वं, तच प्रतिपातित्वादीपशमिकं, क्षायोपशमिक च। सयमिह मिच्छदिट्ठि, धम्मकहाईहि दीवइ परस्स। संदीनो भावद्वीपः, क्षायिक त्वसंदीन इति / तं द्विविधमप्यवाप्य सम्मत्तमिणं दीवगं, कारणफलभावओ णेयं / / 50 / / परीतसंसारत्वात्प्राणिन आश्वासन्ति। भावदीपस्तु संदीनः श्रुतज्ञानम्, स्वयमिह मिथ्यादृष्टिरभव्यो भव्यो वा कश्चिदङ्गारमर्दकवत्। अथ चअसंदीनस्तु केवलमिति। तच्चावाप्य प्राणिनोऽवश्य-माश्वासन्त्येवेति। धर्मकथाऽऽदिभिधर्मकथया मातृस्थानानुष्ठानेनातिशयेन वा केनचिद्दीआचा०१ श्रु०६ अ०३ उ०। समुद्रान्तः पतितस्य जन्तोर्जलकल्लोला पयतीति प्रकाशयति परस्य श्रोतुः सम्यक्त्वमिदं व्यञ्जकम् / आहऽऽकुलितस्य मुमूर्षोरतिश्रान्तस्य विश्रामहेतौ, सम्यक्त्वाऽऽदिके मिथ्यादृष्टः सम्यक्त्ववमिति विरोधः? सत्यम्, किंतु कारणफलभावतो संसारभ्रमणविश्रामहेतौ, सूत्र०१ श्रु०११ अ०! झंयं-तस्य हि मिथ्यादृष्टरेपि यः परिणामः स खलु प्रतिपत्तृसम्यक्त्वस्य (जम्बूद्वीपाऽऽदीनां गणना 'आणुपुव्वी' शब्दे द्वितीयभागे 147 पृष्ठे कारणभाव प्रतिपद्यते, तद्भावभावित्वात्तस्य, अतः कारण एव कार्योपचागता) (जम्बूद्वीपनाम्ना कियन्तो द्वीपा इति 'जंबूढीव' शब्देऽस्मिन्नेव रात्सम्यक्त्वाविरोधः, यथाऽऽयुघृतमिति॥५०॥ श्रा०। रथवीपुरनाम नगराद बहिःस्थेःसवनामख्याते उद्याने, उत्त० 3 अ० / विशे०। आ० भागे 1376 पृष्ठे गताः) (अन्तीपा 'अंतरदीव' शब्दे प्रथमभागे 86 पृष्ठ म०। आ० चू०। आ० क० / कुडकुमे, अर्थालड्कार भेदे च / न० वाच०। उक्ताः ) दीपयति-णिच्--एवुल / यमान्याम, स्त्री० / कार्यप्रकाशके, कुशले थे। दीवअ (देशी) कृकलासे, दे० ना०५ वर्ग 41 गाथा। त्रि० / स्विया टाप, अत इत्वम्। वाच०। दीवंगपुं० (द्वीपांग) सुषमसुषमाजाते चतुर्थे कल्पवृक्षभेदे, दीयः प्रकाशक दीवचंद पुं० (दीपचन्द्र) ज्ञानधाऽऽख्यपाठकशिष्ये स्वनामख्याते वस्तु, तत्करणत्वाद्दीपाः / स्था०१० ठा० / प्रश्न० / यर्थह स्निग्धं पाठके, अष्ट०३२ अष्टा प्रजवलन्त्यः काञ्चनमय्यो दीपिका उद्द्योतं कुर्वाणा दृश्यन्ते तद्वद्वीपाङ्गो दीवचंपय न० (दीपचम्पक) दीपस्थगनके, भ०८ श०६०। रा०। विससापरिणतः प्रकृष्टोद्योतेन सर्वमुद्द्योतयन् वर्तते। तं०। दीवचंवग न० (दीपचम्पक) 'दीवचंपय' शब्दार्थे, भ० 8 206 उ०। दीवकलिया स्त्री० (दीपकलिका) दीपशिखायाम्, अनु० / दीवण पुं० त्रि० (दीपन) प्रकाशने, वाच। ओघ / दीपनं करोति कययदीवकुमार पुं० (दीपकुमार) भूषणनियुक्तसिंहरूपधरेषु भवनवासिविशे तीत्यर्थे, बृ०१ उ०२ प्रक०। षेषु, प्रज्ञा०२ पद। स्था० / औ० / भ०। दीवणिज त्रि० (दीपनीय) दीपयति जठराग्निमिति दीपनीयः, द्वीपकुमाराः सर्वे समाहारा इत्यादिवक्तव्यता बाहुलकात्त्त र्यनीयप्रत्ययः / अग्निदृद्धिकरे, जी० 3 प्रति० 4 उ० दीवकुमारां णं भंते ! सव्वे समाहारा, सय्ये समुस्सासणि स्था०। ज्ञा०। प्रज्ञा०। स्सासा ? णो इणढे समट्टे / एवं जहा पढमसए वितियनुद्देसए दीवमं पुं० (दीव्यत्) क्रीमति, सूत्र०१ श्रु०२अ०२ उ०। दीवकुमाराणं वत्तव्वया तहेव० जाव समाउया समुस्सासणि दीवयंत पुं० (दीपयत्) शोभयति. कल्प०२क्षण स्सासा / एवं णागाऽवि / दीवकुमारा णं भंते ! कइ लेस्साओ दीवय पुं० (दीपक) चित्रके, जी०१ प्रति०। पण्णताओ? गोयमा ! चत्तारिलेस्साओ पण्णत्ताओ? तं जहा- / दीववंदिर न० (द्वीपवन्दिर) स्वनामख्याते श्रावकप्रधाने नगरे, पं० कण्हलेस्सा० जाव तेउलेस्सा। एएसि णं भंते ! दीवकुमाराणं व०४ द्वार। कण्हलेस्साणं० जाव तेउलेस्साण य कयरे कयरेहिं तो जाव दीवसमुह पुं० (दीपसमुद्र) जम्बूद्वीपाऽऽदिलवणसमुद्राऽऽदिषा, जी०। विसेसाहिया ? गोयमा ! सट्ठवत्थोवा दीवकुमारा तेउलेस्सा, द्वीपसमुद्रवक्तव्यातामाहकाउलेस्सा असंखेजगुणा, णीलले स्सा विसे साहिया, कहिणं भंते! दीवसमुद्दा, केवइयाणं भंते!दीवसमुद्दा, के महालया कण्हलेस्सा विसेसाहिया / एएसि णं भंते ! दीवकुमाराणं णं भंते ! दीवसमुद्दा, किंसंठिया णं भंते ! दीवसमुद्दा किमगारभावकण्हलेस्साणं० जाव तेउलेस्साण, य कयरे कयरेहिंतो मायराणं भंते ! दीवसमुद्दा पण्णत्ता? गोयमा! जंबुद्दीवा दीवा, ल