________________ दीणपरियाय 2541 - अभिधानराजेन्द्रः - भाग 4 दिव दीणपरियाय पुं० (दीनपर्याय) दीनस्येव पर्यायोऽवस्था प्रव्रज्याऽ ऽदिलक्षणो यस्य तरिमन, स्था० 4 ठा०२ उ०। दीणपरिवाल पुं० (दीनपरिवार) दीनः परिवारो यस्य तस्मिन, स्था०४ ਟੀ ਤੇ ਉਹ दीणभावया स्त्री० (दीनभावता) प्रत्यनीकापमानाऽऽदी दैन्ये, दीनो भावो मानसाध्यवसायो यस्यासौ दीनभावो, दीनभावस्य भावो दीनभावता। आतु। दीणभासि(ण) पुं० (दीनभाषिण) दीनवद् भाषणशीले, दीनवट्टीनं वा भाको / स्था० 4 ठा०२ उ० दीणमण पु० (दीनमनस्) स्वभावत एवानुद्धचेतसि, स्था० 4 ठा०२ उ०। दीणया अव्य० (दीनता) दैन्ये, स्था० 4 ठा०२ उ०। दीणववहार पुं० (दीनव्यवहार) दीनान्योदानप्रतिदानाऽऽदिक्रिये, हीनदिवादे च / स्था० 4 ठा०२ उ०। दीणवित्ति पुं० (दीनवृत्ति) दीनस्येव वृत्तिर्वर्तनं जीविका यस्य तस्मिन, स्था० 4 ठा०२ उ०। दीणविमण(स) त्रि० (दीनविमनस्) दीनो दैन्यवान विमनाः शून्यचित्तः, दीनश्वासी विमनाश्चदीनविमनाः। दैन्यवच्छूयाचित्ते, विपा०१ श्रु०२ अ०। दीणविमणवयण त्रि० (दीनविमनोवदन) दीनस्येव विमनस इव वदनं यस्य तस्मिन, भ०६ श०३३ उ० / विपा०। दीणसंकप्प त्रि० (दीनसकल्प) उत्तमचित्तस्वाभाव्येऽपि कथञ्चिद्दीनविमर्श, स्था० 4 ठा०२ उ०। दीणसीलसमायार पुं० (दीनशीलसमाचार) दीनधर्मानुष्ठाने, स्था०४ ठा०२ उ०। दीणसेवि(ण) पुं० (दीनसेविन) दीनं नायकं सेवते यस्तस्मिन् स्था०४ ठा०२ उ०। दीणाणुकंपण न० (दीनानुकम्पन) निःस्वान्धवधिरपद्गुरोगाऽऽर्तप्रभृति ष्वनुकम्पाकरणे, ध०२ अधिo दीणार पुंछन० (दीनार) दी-अरक् नृट् च / स्वर्णभूषणे, मुद्रायां, सुवर्णकर्ष द्वये, निष्कमाने, वाच० आचा० आ० क०। औ०। नि० चू०। आ० म०। दीणारमालिया स्त्री० (दीनारमालिका) दीनाराऽऽकृतिमालायाम्, औ०। दीणोभासी पुं० [दीनावभासि( घि)न दीनवदवभासते प्रतिभाति, अवभाषते वा याचत इत्येवंशीले, स्था० 4 ठा०२ उ०। दीप्प त्रिः (दीप्र) भास्वरे, स्था० 4 ठा०। दीप्पा स्त्री० (दीप्रा) दीपप्रभाया, योगदृष्टौ च / द्वा० 20 द्वा०। (अस्या व्याख्या 'दिप्पा' शब्देऽनुपदमेव 2520 पृष्ठे गता) दीवपुं०(दीप) दीप-कः। प्रदीप, दर्श०१ तत्त्व। षो०नि० चू०।दश। तलाऽऽदिस्नेहयोगेन वर्तिकादाहकशिखाऽन्विते, वाच० / प्रकाशके वस्तुनि, स्था० १०टा०1दीपशिखायाम्, स०१० सम० / दीपनक्रियाविकल्पे च / विशे० / त्रिविधा दीपाः-अवलम्बनदीपाः, शृखलाबद्धा इत्यर्थः / उत्कम्पनदीपा ऊर्द्धदण्डवन्तः। पञ्जरदीपा अभपटलाऽ5दिपञ्जरयुक्ताः। त्रयोऽऽप्येते त्रिविधाः सुवर्णरूप्यतदुभयत्वादिति। ज्ञा० 1 श्रु०१ अ०। 'दीपी दीप्तौ / दीपयति प्रकाशयतीति दीपः / भावतः / श्रुतज्ञानलाभे, रात्र०१ श्रु०६ अ०। ("संकट्टसंभवम्मी, अन्नम्मि वि असइ सरिसछारेण / अत्थाइज्जइ पच्छा, सारिस्से दीवगे उ विही / / 28 / / ' इत्यादि 'परिहवण 'शब्दे वक्ष्यते) दीपाद्दीपशतं प्रदीप्यते ज्वलति, सोऽपि प्रदीप्यते, दीपो न पुनरन्यान्यदीपोत्पत्तावपि क्षीयते। उत्त०१ अ०1 (दीपाऽऽदिभिर्जिनपूजा, तत्फलाऽदिकं च ' चेइय' शब्दे तृतीयभागे 1286 पृष्ठे द्रष्टव्यम्) *दीपन० द्विर्गता आपोऽत्र। अच् आदेरत इच। वाच०सद्वाभ्यां प्रकाराथ्यां स्थानदातृत्वाहाराऽऽद्युपष्टम्भहेतुलक्षणाभ्यां प्राणिनः पान्तीहज द्वीपाः / जन्त्वावासभूतविशेष क्षेत्रविशेषे, अनु० / जलवृते भूदेशे, प्रश्न० 4 आश्र० द्वार। प्रज्ञा०। द्वीपोऽपि पूर्ववचतुर्धातत्र नामद्वीपोयस्य द्वीप इति नाम। स्थापनाद्वीपोया द्वीपस्य स्थापना। यथा-चित्रलिखितजम्बूद्वीपाऽऽदिः / द्रव्यद्वीपो द्विधा-आगमतो, नोआगमतश्च। तत्राऽऽगमतस्तदर्थज्ञातानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरद्रव्यद्वीपी सुबोधौ। तद्वयतिरिक्तद्रय्यद्वीपो द्विधासंदीनः, असं दीनश्च / तत्र यो हि पक्षमासाऽऽदावुदकेन प्लाव्यते स संदीनो, विपरीतस्त्वसंदीनः-सिंहलद्वीपाऽऽदिः। भावद्वीपोऽपि द्विधा आगमतो, नोआगमतश्च। तत्राऽऽगमतस्तदर्थज्ञातोपयुक्तः / नोआगमतस्तु साधुः / कथमित्याह-यथाहि नदीसमुद्रबहुमध्यप्रदेशे सांयात्रिका द्रव्यद्वीपमवाप्याऽऽश्वसन्ति, तथा पारातीतसंसारपारावारान्तरचारखेदभेदस्विनो देहिनः परमपरोपकारैकप्रवृत्तं साधुंसमवाप्याऽऽश्वसन्ति, अतो भावतः परामार्थतो द्वीपो भावदीप उच्यते। सोऽपि संदीनासंदीनभेदाद् द्विधा-तत्र परीषहोपसगर्गाऽऽधैः क्षोभ्यः संदीनः, तदितरस्त्व-संदीनः / अथवा-भावद्वीपः सम्यक्त्व, तच प्रतिपातित्वा-दौपशमिकं, क्षायोपशमिक च / संदीनो भावद्वीपः, क्षायिक चासंदीन इति। ननु क्वचित् तत्पर्यायाऽऽपन्नं वस्तु भावनिक्षेपे निक्षिप्यते, यथाऽत्रैव जम्बूपर्यायमनुभवन भावजम्बूत्वेन निक्षिप्तः / क्वचित्तदन्यपर्यायाऽऽपन्नं वस्तु भावनिक्षेपे निक्षिप्यते, यथाऽत्रैव भावद्वीपपर्यायमनुभवन् साधुः सम्यक्त्वं चेति परस्परमुदाहरणवैषम्यं कथंयुक्तिमदिति? अत्रोच्यते-वस्तुगत्या तत्पर्यायाऽऽधारतया भवनं भाव इति कृत्वा तत्पर्यायधार्ये वस्तु भावनिक्षेपे निक्षिप्यते / यत्तु तद्वस्तु भावनिक्षेपे निक्षिप्यते तत्तद्गतभावगतगुणाऽऽरोपादोपचारिकमिति नदोषः, विवक्षाया विचित्रत्वादिति। प्रस्तुते च-द्विधा गता लवणोदस्याऽऽपोऽस्मादिति / अत्वर्थवशाद् दीपत्वं, पृथिव्यादिपरिणामरुपत्वाद् द्रव्यद्वीपत्वं, तत्र चद्रव्यद्वीपेनात्राधिकारः, तत्राप्यसंदीनेनेति।अथ वेत्थं नामाऽऽदिभेदाद् द्वीपश्चतु नामदीपोद्वीप इति नाम, नामनामवतोरभेदोपचारात् स्थापनाद्वीपो द्वीपस्य स्थालवलयाऽऽद्याकारः / द्रव्यद्वीपो--द्वीपोऽऽरम्भकद्रव्याणि पृथिव्यादीनि, तदात्मकत्वाद् द्वीपानाम जं० / भावद्वीपस्तु स्थालाद्याकृतिमत् स्थलाऽऽत्मकं सर्वतः समुद्रजलप्लावित क्षेत्रखण्डम् / जं०१ वक्षः। स च द्रव्यभावभेदाद् द्विधा-तत्र द्रव्यद्वीप आश्वासद्वीपः, आश्वास्यतेऽस्मिन्नित्याश्वासः, स चासो द्वीपश्चाऽऽश्वासद्वीपः / यदिवाश्वसनमाश्वासः, आश्वासाय द्वीप आश्वासदीप।, तत्र नदीसमुद्रबहुमध्यप्रदेशे भिन्नबोधिस्थाऽऽदयस्तमवाप्याऽऽश्वसन्ति। असावपि द्वेधा-संदीनो, विपरीतस्त्व संदीनः, सिंहलद्वीपाऽऽदिः यथाहि सायत्रिकास्तं द्वीपमसंदीनमुद