________________ दिसिदेवया 2540 - अभिधानराजेन्द्रः - भाग 4 दिणपरिणय दिसिदेवया स्त्री० (दिगदेवता) इन्द्रादिषु, पञ्चा०८ विव०। ध०। पडियं अन्नेण वा आणीयं ताहे कप्पइ। एयं पुण अट्टावयहेमकूडसम्मेयदिसिव्यय न० (दिग्व्रत) प्रथम गुणवतभेदे, आव ६अ। सुपइट्टउज्जंतचित्तकूडअंजणगमंदराऽऽदिसु पव्वएसु भवेजा / एवं अहे साम्प्रतं तेषामेवाणुव्रतानां परिपालनाय भावभूतानि गुणव्रतान्यभि- कूवियाऽऽदिसु विभासा / तिरियं जं पमाणं गहियं, तं तिविहेण वि धीयन्ते। तानि पुनरत्रीणि भवन्ति। तद्यथा-दिगवतम् 1. उपभोगपरिभागे तिकरणेण णातिक्कमियव्वं / खेत्तबुड्डी सावगेण न कायव्वा / कहं ? सो परिमाणम् 2, अनर्थदण्डवर्जनमिति 3 / तत्राऽऽद्यगुणव्रतस्वरूपभिधि- पुवेण भमग गहाय गओ जाव तं परिमाण, ततो परेण भंड अग्धइ त्ति त्सयाऽऽह काउं अवरेण जाणि जोयणाणि ताणि पुष्वदिसाए संछुहइ, एसा खेत्तबुड्डी, दिसिव्वए तिविहे पन्नते।तं जहा-उद्भदिसिव्वए, अहोदिसिव्वए, सेन कप्पइ काउ, सिय त्ति बोलीणो होजा, णियत्तियव्यं विस्सरिए वा न तिरिअदिसिव्वए।। 35 / / गंतव्वं, अन्नो वि न विसझियव्वो, जे अण्णाणाए को विगओ होजा, जं (दिसिव्वए तिविहे इत्यादि) दिशो ह्यनेकप्रकाराः शारजे वर्णिताः, तत्र विसुमरिय खेत्तगत्तेण लद्धं, तन्न गेण्हेजति // 36 / / आव०६ अ०। सूर्योपलक्षिता पूर्वा, शेषाश्च दक्षिणाऽऽदिकास्तनदनुक्रमेण द्रष्टव्याः। ध०। उपा० / श्रा० / पञ्चा० / ध०र० / आ० चू०। तत्र दिशासंबन्धि, दिक्षु वा व्रतम्-एतावत्सु पूर्वाऽऽदिदिग्विभागेषु मया दिसिविभायपुं० (दिग्विभाग) ईशानाऽऽदिषु कोणेषु, सू०प्र०१ पाहु०। रा०) गमनाऽऽानुष्ठयं न परत इत्येवंभूतं दिग्वतम्। एतचोघतसिविध प्रज्ञप्तम्, दिस्स अव्य० (दृश्य) उत्प्रेक्ष्यत्यर्थे. सूत्र०१ श्रु०३ अ०३ उ०। तीर्थकरगणधरैः / तद्यथेति पूर्ववत् / ऊर्द्ध दिक, तत्संबन्धि तस्या वा दिस्समाण त्रि० (दिश्यमान) उपदिश्माने, आचा०१ श्रु०३ अ०१ उ०। ब्रतम्-एतावती दिगू पर्वताऽऽद्वारोहणावगाहनीया. न परत इत्येवं * दृश्यमान त्रि० चक्षुषा उपलभ्यमाने, आव०५ अ०। आचा०। भूतमिति भावना। अधः दिगधोदिक्, तत्संबन्धि तस्या वा व्रतमधोदि दिस्सा अव्य० (दृष्टा) उत्प्रेक्ष्यत्यर्थे, भ०१८ श०८ उ०। ग्वव्रतम्-एतावमी दिगधः कूपाऽऽद्यवतरणादवगाहनीया, न परत दिह धा० (दिह) उपचये, अनु० / अदा-उभ-सक-अनिट् देग्धि, दिग्धे / अधिक्षत्। अदिग्ध / वाच०। इत्येवभूतमिति हृदयम्। तिर्यग्दिशः पूर्वाऽऽदिकाः, तासां संबन्धितासु दिहागय त्रि० (द्विधागत) "सर्वत्र लवरामचन्द्र" || 8 / 2 / 76 / / वाव्रतं तिर्यगदिग्व्रतम् एतावती दिक् पूर्वेणावगाहनीया, एतावती दक्षिणेने इति वलोपः / धस्य हः। द्विप्रकार प्राप्ते, प्रा० 901 पाद। त्यादि, न परत इत्येवंभूतेतिभावार्थः। अस्मिश्च सत्यवग्रहीतक्षेत्राद बहिः दिहि स्त्री० (धृति) 'दिहि' इत्येतदर्थं तु "धृतेर्दिहिः" / / 8 / 2 / स्थावरजङ्गमप्राणिगाचरो दण्डः परित्यक्तो भवतीति गुणः / 131 / इति वक्ष्याम इतिधृतेर्दिहिः / प्रा' 1 पाद।"धृतेर्दिहि || इदमपि चातिचाररहिमनुपालनीयमतोऽस्यैवातिचा / 21 131 / / इति धुतिशब्दस्य दिहिरत्यादेशे वा। 'दिहि। धिई। प्रा रानभिधित्सुराह पाद। स्त्री। धृ-क्तिप् / तुष्टी, धारणे, योगे विष्कम्भावधिके अष्टमे योग, दिसिव्वयस्स समणोवासएणं इमे पंच अइयारा जाणिअव्वा, सुखे, धारणायाम् अवसादेऽपि शरीराऽऽदोः स्तम्भनशक्ती, अष्टादशानसमायरिअव्वा / तंजहा-उडदिसिप्पमाणाक्कमे, अहोदिसिप्प क्षरपादके छन्दोभेदे, अष्टादशसङ्ख्यायां च / वाच०। माणाइक्कमे, तिरिअदिसिप्पमाणाइक्कमे, खेत्तवुड्डी, सइअंतर दीण त्रि० (दीन) दी-क्त, तस्य नः / दुःखिते, भीते च। वाच०। रड्के, धानं // 36 // पञ्चा०६ विव०। दैन्यवति, विपा० 1 श्रु०२ अ०। स्या०। क्षीणसक्ल(दिसिव्वयस्स संमणोवासएणमित्यादि) दिव्रतस्योक्तस्वरूपस्य पुरुषार्थशक्ती, द्वा०१२ द्वा०। पं०व० / करुणाऽऽस्पदे, सूत्र०१ श्रु०१० श्रमणोपासकेनामी पञ्चतिधारा ज्ञातव्याः, न समाचरितव्याः। तद्यथा-- अ० / दुःस्थे, ज्ञा० 1 श्रु० 1 अ० / सूत्र० / प्रश्न० / अणु० / ऊर्द्धदिखतप्रमाणातिक्रमः, यावत्प्रमाणं परिगृहीतं तस्यातिलचन- | शृगालावविहारिणि, आचा०१ श्रु०६ अ०। "दीणाभासं दीणे, गति मित्यर्थः / एवमन्यत्रापि भावना कार्या / अधोदिकप्रमाणातिक्रमः, दीणजपिऊपुरिसं। कं पेच्छसि नंदंत, दीणाए दिट्टिएतस्थ॥१॥" व्य० तिर्यदिक्प्रमाणातिक्रमः, क्षेत्रस्य वृद्धिः क्षेत्रवृद्धिरित्येकतो योजनशत ३उ०॥ परिमाणमभिगृहीतमन्यतो दश योजनान्यभिगृहीतानि, तस्यां दिशि दीणजाइ त्रि० (दिनजाति) दीना वा हीना जातिरस्येति दीनजातिः / समुत्पन्न कार्ये योजनशतमध्यादपनीयान्यानि दश योजनानि, तत्रैव हीनजातो, स्थाः 4 टा०२ उ०। सुबुद्ध्या प्रक्षिपति संबर्द्धयत्येकत इत्यर्थः। स्मृते शिोऽन्तर्धान रमृत्य- | दीणदाण न० (दी * भान) कृपणेभ्योऽनुकम्पावितरणे, पञ्चा०७ विव०। न्तानम्-किं मया परिगृहीत, काया मर्यादया व्रतमित्येवमननुस्मरण- दीणदिट्टिन० (द-दृष्टि) विच्छायचक्षुषि, स्था० 4 ठा०२ उ०। मित्यर्थः / स्मृतिमूलं नियमानुष्ठान, भ्रंशे नियमत एव नियमभ्रंश दीणपण्ण पुं० (दीनप्रज्ञ) दीनसूक्ष्मार्थाऽऽलोचने, स्था० 4 ठा०२ उ०। इत्यतिचारः / “एत्थ य सामायारी-उर्दुज पभाणं गहियं, तस्स उवरि दीणपरक्कम पुं० (दीनपराक्रम) हीनपुरुशकारे, स्था० 4 ठा०२ उ० / पव्वयसिहरे सक्खे वा मक्कभाय पक्खी वा सावयस्स वत्थं आभरण वा / दीणपरिणय पुं० (दीनपरिणत) अदीनः सन् दीनतया परिणतोयस्तमिन्, गणिहउँ पमाणाइरेग उवरिभूमिं वचेजा, तत्थ से न कप्पइ गर्नु, जाहे तं | स्था० 4 ठा०२ उ०।