________________ जाइमय 1444 - अभिधानराजेन्द्रः - भाग 4 जाइसरण स०७ सम०। "जाइमएण वा'स्था० 1 ठा०। प्रश्न०। जात्या जाइसरण न० (जातिस्मरण) आभिजिवोधिकज्ञानविशेषे, आचा०१ ब्राह्मणब्राह्मण्युद्भवत्वेन मदोऽहंकारो जातिमदः। जात्यहंकारे, उत्त०३ श्रु०१ अ० 1 उ०। प्राग्भवे ज्ञानमति, "जाईसरणं समुप्पएणं" अ०। जातिमदं विदधातो जन्तुरन्यजन्मनि तामेव जातिहीलनां सभते जातिस्मरणम्। उत्त० अ० दशला तं० जातिस्मरणं द्विविधम्विकटां च भवाटवीं पर्यटतीति। प्रव० 166 द्वार। सनिमित्तकम् अनिमित्तकं च। तत्रा यद्वाह्यं निमित्तमुद्छिश्य सर्वेषां मदस्थानानमुत्पत्तेरारभ्य जातिमदो बाह्यनिमित्त निरपेक्षो यतो जातिस्मरणमुपजायते तस्सनिमित्तकम्। यथा वस्कल-चीरप्रभृतीनाम्। भवत्यतस्तमधिकृत्याह वत्पुनरेव तदावारककर्मणां क्षयोपशमेनोत्पद्यते तदनिमित्तकं तथा स्वयं जे माहणो खत्तियजायए वा, तहुग्गपत्ते तह लेच्छई वा। वुद्धकपिलादीनाम्। वृ०१ उ०। जातिस्मरणं च संज्ञिजातिविषय कमेव जे पव्वईए परदत्तभोई, गोत्तेण जे थब्मति माणवद्धे / / 10 / / "सन्निपुव्वेजाइसरणे यत्स्मरणं तत्संझिपूर्वजातिस्मरणम्। व्यस्तनिर्देश यो हि जात्या ब्राह्मणो भवति, क्षत्रियो वा इक्ष्वाकुवंश्यादिकः। तद्भेदमेव तुसंज्ञी पूर्वो भवो यत्रा तत्संज्ञिपूर्वी संज्ञीतिच विशेषणं स्वरुपज्ञापनार्थन दर्शयति-उग्रपुत्राः क्षत्रियविशेष जातीयः। तथा (लेच्छई त्ति) ह्यसंज्ञिजाति विषयं स्मरणमुत्पद्यत इति। ज्ञा०१ श्रु०१अ॥ क्षत्रियविशेष एव तदेवमादिविशि ष्टकुलोद्भूतो यथावस्थितसंसार तथा चोत्तराध्यवनेस्वभाववेदितया वः प्रव्रजितः त्वक्तराज्यादि गृहपाशबन्धनः परैर्दत्त भोक्तु देवलोगधुओ संतो, माणसं भवमागओ। शीलमस्य परदत्तभोजी सम्यक् संयमानुष्ठायी गोत्रे उचैर्गोत्र हरिवंश सन्निनाणसमुप्पन्ने, जाइसरणं पुराणयं / / 6 / / स्थानीये समुत्पन्नोऽपि नैव स्तम्भं गर्वमुपयायादिति / किंभूते गोत्रो? देवलोकात् च्युतः सन्मानुष्यं भवमागतः इति संज्ञिज्ञाने समुत्पन्ने सति अभिमानव अभिमानास्पदे इति। एतदुक्तं भवति-विशिष्टजातीवतवा पुराणकं प्रचीनं जातिस्मरणमभूदिति शेषः। संज्ञिनो गर्भजपञ्चेन्द्रियस्य सर्वलोकाऽभिमान्योऽपि प्रव्रजितः सन् कृत शिरस्तुण्कमुणडनो भिक्षार्थं ज्ञानं संज्ञिज्ञानं तस्मिन् संज्ञिज्ञाने। उत्त० 16 अ०। परगृहाण्यटन कथं हास्यास्पदं गर्वं कुर्यात् नैवासौ मानं कुर्यादिति जातिस्मरणं कस्मात्तदाह - तात्पर्यार्थः // 10 // सूत्रा०१श्रु०१३ अ० संस्कारे पूर्वजातीनाम्,............... (6) जाइमयपडि बद्धा पुं० (जातिमदप्रतिबद्ध) जात्यहंकारेणानने , संस्कारे स्मृतिमात्राफले जात्यायु गलक्षणे च ''एवं मया 'जाइमयपडिबद्धा हिंसगा अजिइंदिया'' जात्या ब्राह्मण - सोऽर्थोऽनुभूतः, एवं मया सा क्रिया कृता" इति भावनया संयमात ब्राह्मण्युद्धवत्वेन यो मदोऽहं कारस्तेन प्रतिस्तब्धाः अननाः जाति पूर्वजातीनां प्रागनुभूतजातीनां धीरनुस्मृतिवबोधकमन्तरेणैव भवति। मदप्रतिस्तब्धाः। उत्त०१२ अ० तदुक्तम् - "संस्कारस्य साक्षातकरणात् पूर्वजातिज्ञानम्" (6) द्वार जाइय न०(जाचिन) वाच भावेक्ता वाचनवृत्तौ, वाञ्चावां चा कर्मणि क्त। २६द्वारा प्रार्थिते, त्रि०। वाच०। उत्त०। “सव्वं से जाइयं होइ, नत्थि किं वि जातिस्मरणकारणानि योगविन्दौ यआअजाइयं" आ० म०द्धि ब्रह्मचर्येण तपसा, सद्धेदाध्ययनेन च। जाइयगमएण न० (याचितकमण्डन) मागिताभरणे, पूर्णतायाम, परोपाधेः विद्यामन्त्राविशेषेण, सत्तीसेवनेन च // 57|| सावाचितकमण्डनम्। अष्ट०१अष्ट। ब्रह्मचर्येण भावतो वस्तिनिरोधरुपेण, तपसा उपवासादिना, जाइलिंग न० (जातिलिङ्ग) शिरः पाण्यादिके प्राण्यवयवे, जातिनि- सद्वेदाध्ययनेन च सता सुन्दरेणात्मानुग्रहादि परिणामयुक्ततवा वेदस्य लिङ्गानि प्राण्यवयवाः शिरःपाण्यादयस्तैर्हि गोत्वादिलक्षणा सदभूतार्थागमस्याध्ययनेन वाचनापृच्छनादिस्वभावेन। चः समुचयः। जातिलिंङ्गयते इति। सम्म०३ काण्ड विद्यामन्त्राविशेषेण संसाधना स्त्रीस्वामिका वा विद्या, मन्त्राद जाइवर पुं० (जातिवर) जात्युत्तमे, "जाइवरसाररक्खियं" प्रश्न० 4 तदितररुपः। ततो मन्त्रव्याकरण प्रसिद्धयोर्विद्यामन्त्रयोर्विशेषेण भेदेन सम्ब०द्वारा सत्तीर्था सेवनेन च सतः सातिशयस्य व्यसनसलिलनिधिनिस्तारणो जाइसंपण्ण पुं० (जातिसंपन्न) उत्तममातृकपक्षयुते, औ०। स्था०। रा०| पायस्य स्थावरजङ्ग-भेदभिन्नस्य तीर्थस्य आसेवनेन पर्युपासनेन। थः नि०। ज्ञा०। यदाह - "जाइकुलसंपन्नो पावमकिञ्च ने सेवइ किंचि प्राग्वत्।।५७ तथाआसेविउंच पच्छा तग्गुणओ सम्ममालोए"त्ति। गुणयन्मातृत्वे, स्था०६ पित्रोः सम्यगुपस्थानात्, ग्लानभैषज्यदानतः। देवादिशोधनाचैव, भवेज्जातिस्मरः पुमान्॥५८|| जाइसर त्रि०(जातिस्मर) जातिं पूर्वजन्म स्मरति। स्मृ-अच् / पित्रोः जननीजनकयोः सम्यक्यथावत्तपस्थांना त्रिसंध्यप्रणामादिअतीतजन्मवृत्तान्तस्मृतियुक्ते, वाच० "जाईसरो च भयवं'' जाति विनयरुपात्, "पूजनंचास्य विज्ञेयं, त्रिसंध्यं नमनक्रिया' इत्यादि वक्ष्यस्मरतीति जातिस्मरो भगवान्। "लिहादिभ्यः" / 5 / 1150 / माणत्। ग्लानभैषज्यादानतं, ग्लानानां ज्वरादिरोगोपहतशरीरशक्तीना इत्यणपवादोऽन् / आ० म० प्र०) "भवे जातिस्मरः पुमान् / भैषज्यस्यौषधस्यदानतो वितरणात्, "देवादिशोधनाचैव' देवदेवस्थाजातिस्मरोऽनुभूतभवस्मर्ता। वो० वि०। | पुस्तकैसा धूपाश्रयादेर्धर्मकार्यो पयोगिनः। 'शोधनात्" तथाविधाला ठा।