SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ जाइणाम जाइमय 1443 - अभिधानराजेन्द्रः - भाग 4 प्रज्ञा० 23 पद। एकेन्द्रियजातिनाम, द्वीन्द्रियजातीनाम्, त्रीन्द्रियजाति- शब्देन एकादश प्रकृतयो गृह्यन्ते। कर्म०५ कर्म०। नाम, चतुरिन्द्रियजातिनाम, पञ्चेन्द्रियजातिनाम। कर्म०६ कर्म०। आol - जाइथेर पुं०(जातिस्थविर) जातिर्जन्म तथा स्थविरः जाति स्थविरः। स्थविरभेदे, ''सद्धिवासजाए समणे णिग्गथे जाइथेरे" स्था० 3 ठा० जाइणामगोयनिउत्त त्रि०(जातिनामगोत्रनियुक्त) जातिनाम गोत्र च 3 उ०। नियुकं यैस्ते तथा। नियुक्तजातिनामगोत्र नारकादौ, म०६श० 8 उ०। जाइदोस पुं० (जातिदोष) जातिनिष्ठे दोषे, "स्त्रीजाती दाम्भिकता, जाइणामगोयनिउत्ताउय त्रि०(जातिनामगोठानियुक्तायुष) जातिनाम्ना भीलुकता भूयसी वणिसजातौ! रोषः क्षत्रियजातौ, द्विजातिजाती गोत्रोण च सह नियुक्तमायुर्यैस्ते तथा। जातिनाम्ना गोत्रोण च सह पुनर्लोभः ।।१॥"ता नियुक्तायुषि, भ० 6 श० 8 उ० जाइधम्मय त्रि० (जातिधर्मक) उत्पत्तिधर्मके, "इमं पि जाइधम्म' जाइणामगोयनिहत्त त्रि०(जातिनामगोत्रानिधत्त) जातिनाम गोत्रां च ___ जननं जातिरुपत्तिस्तकर्मकम्। आचा०१ श्रु०१ अ० 5 उ०। निधत्तं यस्ने तथा निधत्तजातिनामगोत्रो, भ०६ श०८ उ०। जाइपह पुं० (जातिपथ) जातीनामेकेन्द्रियादीनां पन्थाः जातिपथः। जाइणामगोयनिहत्ताउय त्रि० (जातिनामगोत्रनिधत्तायुष ) जातिनाम्नो जातिमार्गे , ''जाईपइं अणुपरिवट्टमाणे सूत्रा० 1 श्रु०६ अ० गोत्रोण च सह निधत्तमायुर्यैस्ते तथा। जातिनाम्रा गोत्रोण च सह 'पासजाइपहे वहू'। पाशा अत्यन्तपारवइयहेतवः। कलत्रादिनिधत्तायुषि, म० 6 श०७ उम संबन्धास्त एव तीव्रहोदयादिहेतुतवा जातीणां पन्थानस्तत्प्रापकत्वाजाइणामनिउत्त त्रि० (जातिनामनियुक्त) जातिनाम नियुक्तं नितरां युक्तं न्मार्गाः। उत्त०६अ। संसारे, "अरक्खिओ जाइपई उवेइ" संबद्धं निकाचितं बेदने वा नियुक्तं यैस्ते तथा। नियुक्तजातिनाकर्मणि जातिपन्थानं जन्ममार्गे संसारमुपैति। दश०२ चू०। प्रौवे, भ०६ श०५ उ०। जाइपुम न०(जातिपुट) जातिः पुष्पजातिविशेषः पुटं पत्रादि मयं तद्भाजन जाइणामिनिउत्ताउय त्रि० (जातिनावनियुक्तयुष्) जातिनाम्ना सह नियुक्त ___ जातिपुटम्। जातिपुष्पस्व पत्रादिमये भाजने, ज्ञा०१ श्रु० 16 अ०। निकाचितं वेदयितुमारब्धं वाऽऽयुयैस्ते तथा। जाति नाम्ना सह 'जाइपुकाण वारा नियुक्तायुषि, भ० 6 श० 8 उ01 जाइप्पसण्णा स्त्री० (जातिप्रसन्ना) जातिपुष्पवासिता प्रसन्ना जाइणामनिइत्ताउय न० (जातिनामनिधत्तायुष) जातिरे के न्द्रिय जातिप्रसन्ना। सुराभेदे, "जाइप्पसन्नाइ वा जी० 3 प्रति०। जात्यादि : पञ्चधा सैव नाम इति नामकर्मण उत्तरप्रकृतिविशेषो जाइप्पायपुं० (जातिप्राय) दूषणाभासकरपे, "जातिप्रावश्च बाध्योऽयं, जीवपरिणामो वा तेन सह निधत्तं निषिक्तं यदायुस्तजाति- प्रकृतान्यविकल्पनात्'। जातिप्रायश्च दूषणाभास कल्पश्च बाध्यः नामनिधत्तायुः। जातिनाम्ना निधत्ते आयुषि, भ०६ श० 8 उ०। प्रतीतिकल्पाभ्यामयं कुतर्क इति। द्वा० 23 द्वा०। जातिनाम्ना सह निधतमायुर्यैस्ते तथा। जातिनाम्ना सह निधत्तायुषि जाइबंझा स्त्री० (जातिबन्ध्या) जातेर्जन्मत, आरभ्य बन्ध्या निवर्वीजा जीवे, भ०६ श०८ उ०। स्थान जातिबन्ध्या। जन्मत आरम्य निर्वीजायाम्, स्था० 5 ग०२ उ०। जाइणिवद्धन० (जातिनिबद्ध) भावसूठास्य श्रुतस्य भेदे, (सूत्रा०) जाइभेय -पुं० (जातिभेद) सामान्यलक्षणायां घटत्वादिजाती, जातिनिबद्धं तु चतुर्की / तद्यथा तस्मात् यतो यतोऽर्याना, व्यावृत्तिस्तन्निबन्धनाः। कथनीयं कथ्यम् उत्तराध्ययनज्ञाताधर्मकथादि। पूर्व पिंचरितकथा जातिभेदाः प्रकल्पयन्ते, तद्विशेषावगाहिनः।। नकप्रायत्वात्तस्य। तथा गद्यम्-ब्रह्मचर्याध्ययनादि। तथा पद्यम् तस्मात् स्वपरव्यावृत्तिरुपात् हेतोः यतः यतः सजातीयात् विजातीयाच छन्दोनिदरुम्। तथा गेयम् -- यत् स्वरसंचारेण गीतिप्राय निवद्धम्। अर्थात् घटादीनां व्यावृत्तिर्भिन्नरुपता तन्निबन्धना व्यावृत्तिहेतुका तद्यथा-कापिलीयमध्य यनम्-" अधुवे असासयम्मि संसारम्मि जातिभेदाः परपरिकल्पितसामान्य लक्षणाः प्रकल्पयन्ते / कीदृशाः? दुक्खपउराए' इत्यादि। सूत्र०१ श्रु०१ अ० 1 उ०। जाइ(य) णिहुया- इत्याह - (तद्विशेषावगाहिन इति) तस्य स्वपरच्यावृत्तिभाजः जातिनिर्ह (ई)ता-स्त्रीला जातान्यपत्यानि निर्हतानि निर्यातानीत्यर्थो स्वलक्षणस्य विशेषामार्तत्वा पाटलीपुत्रकत्ववासन्तकत्वरक्तत्वादियस्याः सा। जातनिहता ना। विहतापत्यायाम्, "विजयमित्तस्स लक्षणास्तान् विकल्प वलायातानवगाहन्ते अवलम्बन्ते इत्येवं शीला ये सत्थवाहस्स सुभद्दा भारिया जाइ (व) णिया वि होत्था''। विपा०१ ते तथा। अने०१ अधि। श्रु०२ अग जाइमण्वग पुं० (जातिमण्डपक) जातिर्मालती तन्मयो मण्डपको जाइतिगन० (जातित्रिक) जातिशब्देनोपलक्षितं त्रिकम्। 'जाइसगइ'' जातीमण्डकपकः। जातीमये मण्डपके जं०१ वक्ष०ा जी०। ति गाथावयदोक्त जातित्रये, तत्र जातयः एकेन्द्रियद्वीन्द्रियत्रीन्द्रिय जाइमंत त्रि० (जातिमत्) सुजातो, "जाइमंता तिवा' आचा०२ श्रु०४ चतुरिन्द्रियपञ्चेन्द्रियाख्याः पञ्च / गतयः सुरनरतिर्यग्नरकरुपाः। चतरत्रः अ०२ उ०। खगतिः प्रशस्ताऽप्रशस्त विहायागतिभेदेन द्विधा। इत्येवं जातित्रिक- | जाइमय पु० (जातिमद) जात्या मदो जातिमदः। मदस्यानभेदे,
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy