________________ दिसा 2535 - अभिधानराजेन्द्रः - भाग 4 दिसा इच्छा-अण्णमारिय उद्दिसति वा, ण वा, सो वत्तोवमो ओसणायरियं सारेति, चोदयतीत्यर्थः / कह? अण्णं गीतं पेसति, अहवा-ओसण्णे सयं गतुं चोदेतितं,एस च सयं वा गच्छति। गाहाएगाह पणग पक्खे, चउमासे वरिसें जत्थ वा मिलति। चोदेति चोदवेती, अणिच्छे वड्डावऍ सयं तु॥१३२।। एगहो त्ति ओसणे दिणे दिणे गंतुं सारेति, एगाहो वा एगंतरं पंचण्ह / पंचण्हं दिणाण वा सारेति, एवं पक्खे, चाउम्मसे, वरिसंते य, जत्थ वा समोसरणादिसु मिलति, तत्थ वा सारेति, सव्वहाऽणिच्छतं गं सयमेव वड्डावति। अण्णं चअण्णं च उद्दिसावे, पवेयणट्ठाण संगहवाए। जति णाम गारवेण वि, मुएज्जऽणिच्छे सयं ठााति। 133 / सो उभयवत्तो अणं वा आयरियं उद्दिसति, स्यात्किमर्थ? पवेयणट्ठा ण गच्छरस संगहट्टा वग्गस्स गहणट्टा, रवयमेव शक्तत्वात, मम जीवते चेव अण्णमायरियं उद्दिसति, जति णाम एरिसेण गारवेण ओसण्णतणं भएन, तहा वि साधू सव्वहा अणिच्छे, सयमेव आयरियपदे ठायति / गतो पढमभंगो। इयाणिं वितियभंगो। सुथवत्तो गाहासुयवत्तो वयऽवत्तो, भणति गणं तेऽहं धारिउमसत्तो। सारेहि सगणमेयं, अण्णं व वयाम आयरियं / / 134 // जो सुत्तेण वत्तो वएण अव्वत्तो सो त आयरियं भणति एयं ते गण अहं पडुप्पण्णवयत्तणाओ य धारिउ असत्तो, एहि तुमं एयं सगणं सारेहि, अहवाण सारेहि तो अम्हे अण्णं आयरियं वयामो इत्यर्थः / आयरियगाहाआयरिय-मुवज्झायं, पुच्छंते अप्पणो य असमत्थे। तिगसंयच्छरमद्धं, कुलगणसंघे दिसाबंधो / / 135 / / आयादुप्पण्णं वयत्तणातो गणं बद्धावेउमसमत्थो अण्णे आयरियउवज्झाए उद्दिसिउमिच्छंतो पुवायरियं भणति-अम्हे अण्णस्स आयरियस्स णो उवसंपज्जामो, सो णं उवसंपण्णाण अम्हं सचित्तादि हरति, तुम जति सगणं ण सारेति, तो अम्हे णिसर्ल्ड चेव आयरिथ पडिवज्जामो, कुलिव्वं कुलसमवाय दाउं कुले ओवड्डयंति, ताहे कुलण जो दतोस तेसिं तिणि वरिसाणि सचित्तादिणो हरति, एवं गणे संघेया तिहि वरिसाणि। परतो इमा विधीसचित्तादि हरंति ण, कुलं पि णेच्छामों जं कुलं तुझं / वचामो अण्णगणं, संघ वा जति तुम ण ठाासि / / 136 / / पुवायरियन्स अग्गतो भणित-जंतुह कुलं तं कुलिव्वो, अम्हं तिह वरिसाणं उवरि सचित्तादी हरति, जइ तुम्ह अम्हायरियो ण ठासि तो अम्हे अतो विपरतो गणं संघ वा दूरतर वयामो ताहे गणायरिआ ण ठासि, तो अम्हे अतो परभागेणं संघ वा दूरतरं वयामो, तोह गणायरियं उद्दिसार्वेति, गणसमवाए वा उवट्ठायति, सौ वि संवच्छरं सचित्तादी ण हरति, एवं संघे उवट्ठायंति, सो वि छम्मासे सचित्तादी ण हरति, एवं वितियपदेण दिसावहारं करेंति। गाहाएवं वि ठायंते, तावेतुं अद्धपंचमे वरिसे। सयमेव धरेति गणं, अणुलोमवएण सारेइ / / 137 / / एवं अद्धपंचमे वरिसे पुवायरियं चोदणाहिं तावेउं अवतावेउ जाहे सोण ठाइ, ताहे अद्धपंचमेहिं वरिसेहिं वयवत्तीभूतो सयमेव गण धरेति, जत्थ यपासति तत्थय पुवायरियं अणुलोमेहिं वयणेहिं सारोति, चोदयतीत्यर्थः ! गाहाअहवा जति अत्थि थेरा, सत्ता परिकवि ण तं गच्छं। पढमभंगसरिस्सओ, तस्स उगमओ मुणेयव्यो / / 138 / / अथवेति विकल्यवाची, अप्पणा गीयत्थे अण्णे यसे थेरा गच्छपरिकगा अस्थि, तो अण्णं आयरियं ण उद्दियंति, कम्हा न उद्दिसति ? भण्णति-- जतो पढमभगसरिसो चेव एस गमो भवति / गतो वितियभंगा। इदाणिं ततियभंगो। गाहावत्तध्वयो अगीओ, जति थेरा तत्थ केइ गीतत्था। तेसंऽतिए पढंतो, चोदंतो असत्ति अण्णत्थ / / 136 / / जो पुण वयसा प्राग्यो स वयोवत्तो, अगीयत्थो पुण जइ सगच्छे थेरा, गीयत्थो तो सो तेहिं थेराणं अंतिए सभीवे पढतो गच्छस्स चोदणादि सारणं करेति, ओसण्णायरियं वा चोदेति, तेसिं गीयत्थर्थराणं असति गण घेत्तु अघेत्तु वा अण्णायरियसमीवे उवसंपज्जति, सुत्तट्ठाणं अट्ठा। गतो ततियभंगो। इदाणिं चउत्थो / गाहाजो पुण उभओऽवत्तो, बद्धावगअसति सो उ उद्दिसति। सव्वे वि उदिसंता, मोत्तूण इमे तु उद्दिसति / / 140 / / जो सुत्तेण वएण अवत्तो सो गणबद्धावगस्स असति अण्णत्थ आयरिय उद्दिसति, उपसंपद्यतेत्यर्थः। एतेचउभंगिल्ला सव्वे विइमे मोत्तु उदिसंति। गाहासंविग्गमगीयत्थं, असंविग्गं अगीयत्थं / आयरियउवज्झाया, उदिसमाणस्स चउगुरुगा / / 141 // सत्तरत्तं तवो होति, तओ छेदो पहावति। छेदेण छिन्नपरियाए, तओ मूलं ततो दुगं॥ 142 / / छट्ठाणविरहियं वा, संविग्गं वा वि वयति गीयत्थं / चतुरो य अणुग्घाया, तत्थ वि आणादिणो दोसा / / 143 / / संविगं अगीयत्थं, असंविगं गीयत्थं, एते आयरियउवज्झायत्तेण उद्विसंतस्स चउगुरुग भवति॥१४१।। अण्णे सत्तदिणे चउगुरु, छेदो, एवं छल्लहु. छग्गुरुगा वि छेदो सत्तदिणे वा, ततो एकेक्कदिणं मूल, अणवट्ठा, पारंचिया भवन्ति। अहवा-छग्गुरुगतवो परियरणगदिओ, छेदी सत्तदिणेसु