________________ दिसा 2534 - अभिधानराजेन्द्रः - भाग 4 दिसा यस्सन सोहणमिति चिंतिऊण परोप्परं पीती कया, ततो एको पडिलग्गो तस्स वितिओ गावीओ रक्खइ, एवं इयरस्स वि, एवं तेसिं दव्यपरिवुड्डी जाया। एवं अम्हं पिवीसुवीसु विहरंताणं परिहाणी भवति, तम्हा मिलिया विहरामो, जेणं विउला नाणादीणं वुड्डी हवइ, जंतुब्भं तं तुब्भं चेव नाहं तं हरागि। एवं समल्लेयावेत्ता सीसे लब्भंति, एवं विपरिणामेइ, तह वि | सो न लहइ।" संप्रत्यक्षरयोजना / गोपलकदृष्टान्तं करोति-यथा द्वौ गोपौ भ्रातृकौ, तौ द्वावप्यसहितौ पृथक् पृथग् वेतनेन गा रक्षतः, अन्यदा एकस्य ग्लानत्वे गा अन्यस्य गोस्वामिना दत्ताः, स वेतनात् परिभ्रष्टः / एवमितरोऽपि ग्लानरवे वेतनपरिहीणो जातः, तत इति पृथक् असंहतस्थितस्य महती द्रव्यहानिरिति कृत्वा जातौ द्वावपि सहिताविति। उपसंहारमाहएवं दोणि वि अम्हे, पिहप्पिहा तह विहरिमो समगं। वाघाते णऽण्णोण्णे, सीसा उ परं व न भयंति / / 353 / / एवं द्वेऽपि वयं यद्यपि पृथक् पृथक् तिष्टामः, तथाऽपि समकं संहिततया विहरामो, येन व्याघाते ग्लानत्वाऽऽदिलक्षणे, अन्योऽन्यस्य ज्ञानऽऽदिहानिर्नोपजायते, शिष्या वा परं न भजन्ते, एवमपि सत्कुर्वाणो न लभते शिष्यम् / व्य०२ उ०। दिगविपरिणामेजे भिक्खू दिसं दिप्परिणामेइ, विप्परिणामंतं वा साइज्जइ / / 12 // जे भिक्खू दिसं अवहरइ, अवहरंतं वा साइज्जइ / / 13 / / दिशेति व्यपदेशः- प्रव्रजनकाले, उपस्थापनाकाले वा य आचार्य उपाध्यायो वा व्यपदिश्यते सा तस्य दिशा इत्यर्थः / तस्यापहारः, तं परित्यज्य अन्यमाचार्यमुपाध्याय वा प्रतिपाद्यते इत्यर्थः / संजतीए पवत्तिणी। अवियरागेण व दोसेण व, दिसावहारं करेति जो भिक्खू / सो आणा अणवत्थं, मिच्छत्तविराहणं पावे / / 125 / / रागेण किंचि णीयल्लग पासित्ता रागो जातो, ताहे तं दिसं गेण्हति, पुरिल्ले आयरिओवज्झाए उज्झेति / दोरोणको वि कम्हि त्ति कारणे उडुसद्धो समणो अण्ण आयरियं संदिसंति, तस्स चउगुरुं पच्छित्तं, आणादिणो दोसा भवति। अहवा इमो रागेण उद्दिसतिजातिकुलरूपभासा-धणबलपरिवारजसतवे लाभे। सत्तवयबुद्धिधारण, उग्गहसीले समायारी।। 126 / / माउपक्सविसुद्धाइ जाती, पियापक्खविसुद्धं इक्खागुमादियं कुलं, सुविभत्तऽगोवंगअहीणपर्चेदियत्तत्तणं रूव, मियमहुरकडु-अभिहाणा भासा, धणिमं पव्वतियस्सता तत्थ मेऽत्थि, उववेयम ससोणिओ बलव, विरिसंतरायखओवसमेण वा बलव, ससमयपरसमयविसारत्तणेण लोगुत्तो य जसो, च उत्थादिणा बाहिरभंतरेण वा तवेण वा जुत्तों | आहारोवकरणलाभसंपण्णे। विद्धिआवईसु अ अणुस्सुओ अइविक्कमो य सत्तमंतारे, दुरज्यावसाणो वा सत्तमंतो, तीसतिवरिसो तिदयो इव क्यवं, उप्पाइयादिचउविहबुद्धिसुवेदो बुद्धिम, बहुधरेति, बहुविधंधरेइ, अणिस्सियं धरेति, असंदिट्ट धरेति, दुद्धरं धरेइ, धुवं धरेइ.एवं उग्गहणे विखमादि, सीलउववेतो सीलवं, चक्कवालसमायारीए जुत्तो कुसलोय। एवंएतेहिं उववेतं, रागेण परं च उद्दिसति कोइ। जच्चाइविहूणं वा, उज्झति कोई परिभवेणं / / 127 / / एतेहिं उववेयं कोइ रागणं अण्णं आयरियं उद्दिसति, एतेहिं चेव जच्चादिएहि विहूर्ण कोइ परिभवेण परिचयति, दोषेणेत्यर्थः / गाहाअहवण मेत्ती पुवं, पूयालद्धिपरिवारतो रागे। अहिकरणमसंमाणे, समावऽणिटुं दोसेणं / / 128|| 'अहवण' शब्दो विकल्पप्रदर्शने, मित्रभावो, मैत्री, तत्पूर्वं तन्निमित्त, महायणपूइयं, तेण वा सो पूइतो अट्ठारादिलद्धिसंपण्ण, परिवारसंपण्णं वा, एतेहिं गुणेहिं उववेयं रागेण आयरिय पडिवज्जति, आयरिएण पुण सद्धिं अधिकरणे उप्पएणे अयरिएण वा असंमाणिओ. सभावेण वा अणिट्ट आयरिय परिचयति एस दोसेण। पुरिसंतरियपरिचाए अण्णमुद्देसेण य इमे दोसाआणादिणो य दोसा, विराहणा होति संजमाऽऽताए। दुल्लभबोहीयत्तं, वितियपयविराहणा चेव / / 126 / / तिस्थकराणं आणाभंगो, आदिसघाओ अणवत्था -जहा एयरस एयमसचं तहा अण्ण पि, एवं मिच्छत्तं जणयति, वितियपदविराहणे संजमविराहणा। अण्णेण भणितो-किमायरिय परिचयसि ? उत्तराउत्तरेण अधिकरणं, एत्थ आयसंजमविराहणा, दुल्लीबोधीयत्तं च णिवत्तेति, तम्हा दिसावहारंणो करे। वितियपदेण अण्णमायरिय उद्दिसिजावितियपए आयविए, ओसण्णोवाइए य कालगते। ओसण्णे छव्विहो खलु, वत्तमवत्तस्स मग्गणया / / 130 / / जइ आयरिओ ओसराणो जातो, ओहाइतो वा, कालगतो वा, एए तिणि दारा / एत्थ ओसण्णो छव्विहोपासत्थो, ओसन्नो, कुसीलो, संसत्तो, अहाछंदो, णितिओ य। तम्मि गच्छे आयरिओ जो संकप्पिओ वत्तो अवत्तो वा सो वत्तावत्तो कह गंधरेति त्ति चउभंगेण मग्गणा कजति / सोलसवरिसाऽऽरेण वयसा अवत्तो, परेण वत्तो, अणधीयणिसीहो अगीयत्थो सुत्तेण अत्थतो वा, सुत्तेण गीयत्थो वएण वत्तो, सुत्तेण विवत्तो वएण वि वत्तो पढमभंगो। वितियओ सुअवत्तोण वएण / ततिओ सुएण अणुवत्तो वएण वत्तो। चउत्थो दोहिं वि अवत्तो। वत्ते खलु गाहावत्ते खलु गीयत्थे, अव्वत्ते वतेण हवइगीयत्थे। ओसाएणो छविहो खलु, अहवोसण्णे य संगमणा 131 वएणवत्तोगीयत्थो एसपढमभंगो, खलुपादपूरणे, अवत्तो वएण एस वितियभंगो, पढमभंगे हवइ गीयत्थेएस ततियभंगो, पढमभंगिल्लो उभयवत्ता, तस्स