________________ दिसा 2533 - अभिधानराजेन्द्रः - भाग 4 दिसा साम्प्रतमेनामेव गाथां विवरीषुरिदमाहगीयमगीया बहवा, गीयत्थसलक्खणा उजे तत्थ। तेसिं दिसाउ दाउं, वियरति सेसे जहरिहं तु / / 343|| गच्छ बहवः साधवो (गीयमगीया इति) गीतार्था अगीतार्थाश्च, तत्र ये गीतास्तित्रापि सलक्षणा आचार्यलक्षणोपेताः, तेषां दिश आचार्यपदानि दत्वा शेषान्साधून्यथाई यथायोग्य, तथा काश्चिदनुरत्नाधिकरवेन केपाश्चित्सामान्यतः शिष्यत्वेन वितरति प्रयच्छति / एतच तदा द्रष्टव्य यदा प्रत्येकं बहवः शिष्याः प्राप्यन्ते, अन्यथा त्वेक एवाऽऽचार्यः स्थापनीयः, शेषाः समस्ता अपि शिष्यत्वेन संबध्यन्ते, तत्रापि सलक्षणानां देशो ज्ञायते। एतदेव सुव्यक्तमभित्सुराहमूशयरि रायणिओ, अणुसरिसो तस्स होउवज्झाओ। गीयमगीया सेसा, मज्झिलया होंति सीसाह / / 344 / / मूलाऽऽचार्यों नाम रात्निको रत्नाधिकः तस्य मूलाऽऽचार्यस्यानुसदृशोऽपनुरुप उपाध्यायः शेषास्तु ये गीतागीतार्थास्ते तस्य 'मज्यिल्लगा' अनुरत्नाधिकाः, हकारोऽलाक्षणिकः, शिष्या भवन्ति / रायणिया गीयत्था, अलडिया धारयंति पुव्वदिसं। अपहुचंतें सलक्खणे, केवलमेगे दिसाबंधो / / 345 / / ये पुना रात्निका व्रतपर्यायेणाधिकाः, गीतार्थाः श्रुतसंपदुपेता व्रतश्रुतनिष्पन्नाश्च केवलं संग्रहे उपगृहे चाऽलब्धिकाः, ते पूर्वदिश पूर्वाऽऽचार्यप्रदत्तं दिशमनुरत्नाधिकत्वलक्षणं धारयन्ति, न त्वाचार्यपदमुपध्यायत्वं वा तेषामारोप्येते, तल्लब्धिहीनत्वात् / एप विधिःयावन्तः स्थापिता आचास्तेिषां प्रत्येकमनुगन्तव्यम्, एतच्च तदा क्रियते यदा भूयासः साधवः थाप्यन्ते / (अपहुचंते इत्यादि) अप्रभवति प्रत्येकमाचार्याणां साधुपरिवारे भूयस्यप्राप्यमाणे केवलमेकस्मिन सलक्षणे विशिष्टाऽऽचार्यलक्षणोपेते दिग्बन्ध आचार्यपदाध्यारोपः क्रियते। एतदेवाऽऽहसीसे य पहुचंते, सव्वेसिंतेसि होति दायव्वो। अपहुचंतेसुं पुण, केवलमेगे दिसाबंधो।। 346 / / शिष्ये शिष्यवर्गे प्रत्येकं प्रभवति तेषामाचार्यलक्षणोपेतानां सर्वेषामपि देशो दातव्यः / अप्रभवत्सु प्रत्येक पूर्णतया साधुष्वप्राप्यमाणेषु केवलमकेरिम्न सलक्षणतरे दिग्बन्धः कर्त्तव्यः, शेषाणां तु सलक्षणानां दिशोऽनुज्ञाप्याः। साम्प्रतं तेष्वाचार्यपदस्थापितेषूपकरणदानविधिमाहअचित्तं व जहरिहं, दिज्जइ तेसुं व बहुसु गीएसु / एस विही अक्खो अग्गीएसुं इमो उ विही॥ 347 / / तेषु वाऽऽचार्यपदस्थापितेषु बहुषु गीतार्थेषु अचित्तं वस्तु पात्राऽऽदि उपकरण यथाऽहं यो यावन्मात्रार्हस्तस्य तावन्मात्रं दीयत, एप विधिराख्याता गीतार्थेषु सूत्रार्थनिष्पन्नेष्वाचार्यलणोपेतुषु, अगीतष्वनधिगतसूत्रार्थेष्वाचार्यलक्षणोपेतष्वयं वक्ष्यमाणो विधिद्रष्टव्यः / तमेवाऽऽहअरिहं व अनिम्मायं, नाउं थेरा भणंति जो ठवितो। एयं गीयं काउं, दिजाहि दिसं अणुदिसं वा / / 348 / / अ) नाम लक्षणोपेततयाऽचार्यपदयोगयः, परमद्यापि सूत्रेऽर्थे च न निर्मातस्तमर्हमनिर्मात ज्ञात्वा यो गणधरस्तत्कालं स्थापितस्तं स्थविरा बृद्धा आचार्या भणन्ति यथा एनं साधु गीतं गीतार्थ कृत्वा दद्यात् भवान् दिशमनुदिवा। सो निम्माविय ठवितो, अत्थति जइ तेण सह ठितो लट्ठ / अह न वि चिट्ठअ तहियं, संघामो ता से दायव्यो / / 346 / याऽसावाचायण संदिष्टो-यथैतं साधु निर्माप्य एतस्मै दिशमनुद्दिशं वा दयात स निमापितो निर्माप्याऽऽचार्यपदे स्थापितः ततः स यदि निर्मापितः स्थापितस्तेन सह तिष्ठति विहरति ततो लष्टं समीचीनम् / अथ नैव, अपिशब्द एवकारार्थो, न तिष्ठति तत्र तस्य समीपे तर्हि (से) तरय सङ्घाटो दातव्यः, यस्य पूर्वाऽऽचार्येण वैयावृत्यकरो दत्तः सोऽपि न सार्द्ध विहरति। तत्र ये स्थापितगणधरेणैको द्वौ त्रयो वा सहाया दत्तश्च पूर्वाऽऽचार्यप्रदत्तो येयावृत्त्यारस्तान पाठयति, ये चाभिनवशैक्षका उपस्थापिताः प्रबाजिताः, प्यात्मनः शिष्यत्वेन संबन्धनीयाः, एवं संजातपृष्टविहारः सन अन्यत्र विहारेण गतः, तस्य तत्र विहरतः शिष्यान् संस्थपितगणधरो विपरिणमयितुकामो यत् समाचरति तदुपदर्शयतिपेसेइ गंतुं व सयं व पुच्छे, संबंधमाणो उवहिं व देती। सज्झंतिया सिं व समल्लिया वि, सचित्तमेवं न लभे करें तो / / 350 / / यत्र स निर्मा पितः स्थापितो विहरति तत्रोदन्तवाहकान्साधून तरा शिष्याणां प्रेषयति। अथवा-स्वयमनतराऽन्तरा गत्वा तान्पृच्छति। यथा-संस्तस्थ यूयं सुखेन, यद् भो भवतां नास्ति तत्कथयत, येनाऽह ददामीति / तथा तान् शिष्यानात्मनः संबन्धयन् उपधिं चान्तराऽन्तरा ददाति / तथा ये स्वाध्यायनिमित्तं समीपस्थायिनोऽनुरत्नाधिका गीतार्था इत्यर्थः, तान् तेषां निर्माप्यस्थापितानामाचार्याणा मुक्त्या नात्मनः समालापयति संश्लेषयति, 'लीङ्' संश्लेषणे इतिवचनात् / एवं तेन गीतार्थाः शिष्याश्च विपरिणम्यमाना निर्मापितस्थापितस्य समीप मुक्त्वा त स्थापितगणधरमुपसंपद्यन्ते / स वैवं सचित्तं साधुवगेलक्षणमात्मसात कुर्वन् न लभते, व्यवहारतो न ते तस्याऽऽभवन्तीति भावः। अर्थवमपि ते विपरिणम्यमाना न विपरिणमन्ति, नाऽपि तस्य समीपमायान्ति, ततोऽनेन दृष्टान्तेन तावत्संब न्धन्ति, तमेव दृष्टान्तमाहगोवलगदिढतं, करेति जह दोषिण भाउणो गोवा। रक्खंती गोणीओ, पिहप्पिहा असहिया दो वि।। 351 / / गेलण्णे एगस्स उ, दिण्ण गोणी उ ताहें अन्नस्स। इय नाझणं ताहे, सहिया जाया दुवे गोवा / / 352 / / "दो णि गोवाला सहो यरभाउगा भंडणं करेत्ता पत्तेयं पत्तेयं बयणएणं गावी ओ रवखंति, अन्नया तेसिं एगो रोगी जातो, ततो त जाव न रविग्यया तो गावीतो परिहीणों जातो, अन्नया विति ओपनिलामा सो वि तहे व परिहीणो / ततो तेहिं एगागि"