________________ दिसा 2536 - अभिधानराजेन्द्रः - भाग 4 दिसा णेयो, ततो परं मूलं, अणवट्टपारंचियाए पच्छित्तं वियाणमाणेण संविग्गो गीयत्थो उद्दिसियव्यो / / 142 / / छट्टाणविरहियं सदोसं संचिग गीयत्थं सदोसं जति उद्दिसति, तो चउगुरुगा पायच्छित्तं, आणादिया य दोसा भवंति। छट्ठाणविरहिय त्ति' (143) अस्य व्याख्याछट्ठाण जाणि तेहिं, तविरहित काहिया चउरो। ते चिय उद्दिसमाणा, छट्ठाणगयाण जे दोसा।।१४४ // पासत्थो, ओसण्णो, कुसीलो, संसतो अहाछदो, णितिओ य, एतेहिं छहिं ठाणेहिं विरहितो सदोसो / को भवति ? भण्णतिकाहियादिया चउरो-कोवाए, ममाए, संपसारए, पासणिए। अहवा-काहिए, पासगिए, मासाए, अकियकिरिए। एते उद्दिसमाणस्स ते चेव दोसा, जे छट्ठाणगते भणिया। ओसण्णेत्ति गये। इदाणिं ओहाइयकालगते त्ति दो दाराओहातियकालगते, जाविच्छा ताहें उदिसावेति। अव्वत्ते तिविहे वी, नियमा पुण संगहट्ठाए / / 145 / / तीसु वि दीवितकज्जा-सि वज्जिया जति य तस्सं तं णत्थि। निक्खिविय वयंति दुवे, भिक्खू किं दाणि णिक्खिवितुं 146 दोण्हडट्ठाए दोण्ह वि, णिक्खमणा होति उज्जमंतेसु।। सीयंतेसु तु सगणो, वच्चति मा ते विणासेंज्जा।। 147 // वत्तम्मि जो गमो खलु, गणवच्छे सो गमो उ आयरिए। णिक्खमणे तम्मि चत्ता, जमुदिसे तम्मि ते पच्छा / / 148 / / ओहातियओसण्णे, भणति अणाहा वयं विणा तुज्झं। कमसीमसागरिए, दुप्पडितरगं जतो तिण्हं / / 146 / / जो जेण जम्मि ठाण-म्मि ठावितो दंसणे व चरणे वा। सो तं ततो सुयं त-म्मि चेव काउं भवे णिरिणो। 150 / / जति वि आयरिओ ओहातिओ। ओहावणं च दुविध-सारूवियतगण, गिहरथत्तणेण वा / कालगते आयरिए जो पढमिल्लेसु तिसु भंगसु अवत्ता तिणि भणिया, तेसि जाहे इच्छा आयरियउवज्झाएसु इमो विधी॥ क्तम्भिगाहा / इह गणावच्छेतितो उवज्झाओ, जया उवज्झाआ आयरिओवा अण्णं आयरियं उद्दिसति ताहे जो उभयवत्तम्मि भिक्खुम्मि विधी, स चेघ गणावच्छेए आयरिए य विधी दट्टवो, णवरं गणणिक्खेव काउं वयति सगणे, जे अण्णे आयरियउवज्झाया संविग्गा गीयत्था तेतसिं गणणिक्खेवं करोति, असंविण अगीतेसु तेसु जति णिक्खवंति तो तेण गिक्खिप्पमाणा चत्ता भवंति, तम्हा असंविग्गा गीतेसु णिक्खेवे अण्णभये सगणा घेवं वचंति, जमुदिसति आयरिओ (तम्मि त्ति) तस्य ते सर्वे शिष्या भवंति, पच्छित्तअणुवसंपण्णकालाओ पच्छा, उवसंपवणकालादारभ्य त्यर्थः। ओहाइयगाहा / ओहाइयं ओसण्ण वा आयरिय जत्थ पासति तथिम भणति-तुज्झहिं विणा अणाहा वयं, वयमित्यात्मनिर्देशे / असागरिए पदेस तरस ओसण्णो धावित्ता आयरियस्स कमेसु पदेसु | सीसेण णिवभति, भणइ-एहि पसादेण अब्भुट्टेहासणादी करेह, अम्हे / भो सुयमाउमिभयं पि व इओ तओ दुलुदुलेमो। सीसो पुच्छति-तस्स गिहीभूतरस अचारितिणी किं पादेसु / णिवडिजति ? आयरिओ भणति-दुप्पभितरगं जओ तिहमातु पितु धम्मायरियस्सय, एते परमोवकारिणो, एतेसिं दुक्खेण पञ्चुवकारो काउं सकति / किं चान्यत, जो जेण धम्मोवदेसप्पदाणादिणा दंसणे चरणे वा आवितो, सो तं गुरु दंसणधरणेहिंतो चुयंते देवदंसणचरणेसु ठाविउ जिग्गयरिणो भवति, कृत्युपकारेत्यर्थः / न आयरियउवज्झाया गणपरिखुडा अण्णायरियं उवसंपजंति, सदा इमो विधीणिक्खिवणे वि य अप्पणो, परे य संतेसु तस्स ते देंति। संघाड देयऽसंतो, सो वि ण वावारे ऽणापुच्छा / / 151 / / जया तेहिं आयरिओवज्झाएहिं आलोयणप्पदाणेण अप्पा उवणिविखत्तो भवति, तदा भणंति-इमे य भे साहू, एसपरिणिक्खेवो, तेग वि आयरिएण अप्पणो संतेसु साहुसुण घेत्तव्वा, तस्स चेव ते देति, अह वत्थव्वायरियरस असति साहूण ता सवे घेत्तुं पाडिच्छायरिथरस एगसंघामगं कप्पगं देति, सो वि अपाडिच्छायरियस्स एगसंघामगं कप्पग देति, सो वि अपाडिच्छायरिओ वत्थव्वायरिथस्स अणापुच्छाए ते सिरसे जवावारेति एसणाऽऽदिसु। सुत्तंजे मिक्खू दिसं विप्परिणामेइ, दिसं विप्परिणामंतं या साइज्जइ ||14 // इमो सुतस्स सुत्तेण सह संबंधः / गाहासयमेव य अवहारो, होति दिसाए ण मे गुरु तो से। अहं भणिता विप्परिणा-मणा उ अण्णेसिमा होति / / 152 // सयमिति स्वयम् अतिक्रान्तसूत्रे विप्परिणामणा आत्मगता अभिहिता। इमा पुण वक्खमाणसुत्ते अएणे अण्णस्स दिसाविप्परिणामणं करोतिरागेण व दोसेण व, विप्परिणामं करेति जो भिक्खू / दुविहं तिविह दिसाए, सो पावति आणमादीणि। 153 / दिसं विप्परिणामेति रागेण वा दोसेण वा. रागेणतम्मि सेहे अज्झाववातो गाढं, ताहे तेण रागेण विप्पपरिणमेउ अप्पणो अंते आकड्डेति, टोसेणमा तस्स सीसो भवइत्ति वि विप्परिणामेति, आयरिआ उवज्झाया दुविहा दिसा साहणं, आयरियुवज्झाए वत्तिणीय तिविहा संजतीण दिसा, एया दिसा विप्परिणामें तस्स आणादिया दोसा। सो पुण इमेहिं विप्परिणामेति / गाहाडहरो अकुलीणो त्ति य, दुम्मेहो दमग मंदबुद्धि त्ति। अवि य सपलाभलड्डी, सीसो परिभवति आयरियं / / 154 / / डहरो एस तव गुरु, तुमं च थेरो न जुञ्जते जोगो। अविपक्वबुद्धि एसो, वए करेजा वि जं किं वि / / 155 / / कोइ सेहो परिणयवओ तरुणायरियस्स समीपे पव्वतितुकामः अण्णेण भण्णति-महरो एस तव गुरु, तुम च परिणयवओ,ण एस आयरियसीससंजोगो जुज्जति : कहं पुत्तणंत्तुअसमाणस्स सीसो भविसस्ससि ? कह वा विणयं काहिसि ? किं च ते सजणादिजणो भणिहिति त्ति ? अहवा भणाति-सो महरा अविपक्कबुद्धी, अविपक्कबुद्धित्तणेण अकश पि कलं वयति, अविपकवुद्वित्तणातो किं वि दोसं करेजा।