________________ दिसा 2531 - अभिधानराजेन्द्रः - भाग 4 दिसा गते इत्वर आचार्य उपाध्यायो वा स्थाप्यते, स च यैः स्थाप्यते, ते स्थविराणां गच्छबृहत्तराणां प्रकाशयन्ति-यावत्तत्र, मूलाऽऽचार्यपदे वाऽन्यो न स्थापितो भवति, तावदेव युष्माकमावार्य उपाध्यायो वा प्रवर्तक इति / इह एकपाक्षिको द्विविध उक्त:-प्रव्रज्यया. श्रुतेन च / अत्र च भड़चतुष्टम् / तद्यथा-प्रव्रज्यया एकपाक्षिकश्रुतेन 1, प्रव्रज्यया न श्रुतेन 2, न प्रव्रज्यया श्रुतेन 3, न प्रव्रज्यया नापि श्रुतेन 4 / एतदपि भङ्ग चतुष्टयं कुलाऽऽदिष्वपि योजनीयम् / तथा चाऽऽहपध्वजाऐं कुलस्स य, गणस्स संघस्स चेव पत्तेयं / समगं सुएणं भंगा, कुजा कमसो दिसाबंधे।। 324 / / दिग्बन्धे आचार्यपदे, उपाध्यायपदे वा स्थाप्यमाने इत्यर्थः, प्रवजया कुलस्य गणस्य सङ्घम्य च प्रत्येकं श्रुतेन सार्द्ध भड़चतुष्टयं प्रत्येकं / योजयेदिति भावः / तत्र प्रव्रज्यया भड़चतुष्टयमुपदर्शितम् / इदानीं कुलस्योपदयतकलेनैकपक्षः श्रुतेन च 1 / कुलेनैकपक्षिका ने श्रुतेन 2 / कुलने नैकपक्षिकः कि तु श्रुतेन 31 न श्रुतेन नापि कुलेन 4 / एवं गणेन सडेनच प्रत्यकं भङ्गचतुष्टयं भावनीयम्। तत्र प्रव्रज्यां कुलं गण वाऽधिकृत्य यः प्रथमभङ्गवर्ती स इत्वरो, यावत्कथिको वा स्थापनीयः, तदभावे तृतीयभगवर्ती यदि पुनर्द्वितीयभगवर्तिनं वा स्थापयति, तदा तस्य स्थापयितुः प्रायश्चित्त चत्वारो गुरुमासाः, न केवलमेतत् प्रायश्चित्तं, किं चाऽऽज्ञादयोऽपि दोषाः। तथा चाऽऽहआणाऽऽइणो य दोसा, विराहणा होइ-मेहिँ ठाणेहिं। संकिऍ अभिणएवगहणे, तस्स व दीहेण कालेण / / 325 / / आज्ञाऽऽदय आज्ञाऽनवस्थाप्यमिथ्यात्वविराधनारूपाः, चशब्दोऽनुक्तप्रायश्चित्तसमुचये। तच प्रायश्चित्तं प्रागेवोपदर्शितम्, तथा विराधना गच्छस्य भेदो भवति, आभ्यां वक्ष्यमाणाभ्या स्थानाभ्याम, तो एव दर्शयति, शनितेऽभिनवग्रहणे च साधूनां यदि ग्लानावस्था स्थापयितुः दीर्धेण कालेन रोगचिकित्सां वा कृत्वा समागतस्य शङ्कते। एतेदेव विभावयिषुः प्रथमत इत्वरस्य, यावत्कथिकस्य च स्थापने विषयमाहपरिकम्म कुणमाणे, मरणस्सऽन्भुजयस्स ववहारे / मोहे रोगतिगिच्छा, ओहावंते वि आयरिए / / 326 / / अभ्युद्यतस्य मरणस्य पादपोपगमनलक्षणस्य परिकर्म द्वादशसांवत्सरिकसंलेखनारूप कुर्वाणे, यदि वा अभ्युद्यतविहारस्य जिनकल्पाऽऽदिप्रतिपत्तिलक्षणस्य परिकम तपोभावनाऽऽदिलक्षणं कुर्वति, यावत्कथिक आचार्यः स्थापनीयः, मोहे मोहचिकित्सायां, रोगचिकित्साम्या, यदि वा अवधात्याचार्ये इत्वर आचार्यः स्थापयितव्यः। तत्र श्रुतानेकपाक्षिकेत्वराऽऽचार्यस्थापने दोषमाहदुविहतिगिच्छं काऊ-ण आगतो संकियम्मि कं पुच्छे ? पुच्छंतु च कं इयरे, गणभेदो पुच्छणाहेउं / / 327 / / श्रुतवाऽनेकपाक्षिकेत्वराऽऽचार्यस्थापने द्विविधचिकित्सा, मोहचिकित्सा, रोगचिकित्सा चेत्यर्थः / दीर्घकालं कृत्वा समागतः सन् शङ्किते सूत्रे, अर्थे च कं पृच्छेत् ? नैव कचनेति भावः। स्थापिताऽऽचार्यस्य भिन्नवाचनाकत्वात्, इतरेषा गच्छवासिनि आचार्य नाहचिकित्सा या कुर्वन्तः कं पुच्छन्तु, नैव कञ्चन, पूर्वोक्तादेव हेतोः / सस्ते वाधनाप्रदायकमलभमाना गच्छान्तरमुपसंपद्येरन, गच्छान्तरोपरांपत्तौ च प्रश्नहेतोर्गणभेदः स्यात्। संप्रति श्रुतानकपाक्षिकयावत्कथिकाऽऽचार्यस्थापने दोषमाहन तरइ सो संधाउं, अप्पाधारो व पुच्छिउं देइ। अन्नत्थ व पुच्छंते, सच्चित्ताऽऽदी उगेण्हति / / 328 / / स श्रुतानेकपाक्षिकः स्थापितो यावत्कथिक आचार्यो भिन्नवाचकत्वाद् नशक्नोति संधातुं विस्तृतमालापकं दातुम्। अथवा श्रुतानेकपाक्षिकोऽल्पश्रुतोऽप्युच्यते, ततरेऽल्पाधारः, अल्पस्य सूत्रार्थस्य वाऽऽश्रय इति पृष्टः सन्नव्यं पृष्टमालापकं ददाति, अन्यत्र च गणान्तरे गत्वा पृच्छति, ते गच्छान्तरवर्तिन आचार्यास्तेनोत्पादित सचित्ताऽऽदिकं गृह्णन्ति, अगीतार्थानां न किञ्चिदाभाव्यमिति जिनवचनात्तस्य च तेषा समीपे प्रस्थापनाचा उपसंहारमाहसुयतो अणेगपक्खिं, एए दोसा भवे ठवेंतस्स। पटवजाऽणेगपक्खि , ठवयंते इमे भवे दोसा।। 326 / / श्रुतानेकपक्षिणिमित्वरं, यावत्कथिक वाऽऽचार्य स्थापयत एते अनन्तरोदिता दोषा भवन्ति, प्रव्रज्याऽनेकपक्षिणं पुनरित्वरं,यावत्कथिक वा स्थापयत इमे वक्ष्यमाणा भवन्ति दोषाः। तानेव प्रतिपिपादयिषुराहदोण्ह वि बाहिरभावो, सचित्ताऽऽदीसु भमणं नियमा। होइ गणस्स उभेदो, सुचिरेण न एस अम्हं ति / / 330 / / प्रवज्यानेकपक्षिक इत्वरयावत्कथिकाऽऽचार्यस्थापने द्वयोरपि, गच्छस्याऽऽचार्यस्य चेत्यर्थः / बहिर्भावो बहिर्भावाध्यवसायो भवति / तथाहि-योऽसौ स्थापयति आचार्यः स गच्छवर्तिनः साधून्समस्तानपि परकीयान्मन्यते, साधवोऽपि गच्छवर्तिनस्तं परिमभिमन्यन्ते, एवं परस्परबहिर्भावाध्यवसाये सति स्थापितस्य गच्छवर्तिनां च साधूनामनाभाव्यानि सचित्ताऽऽदीनि गृह्णतां नियमतो भण्डनं कलहो भवति, तथा च सति प्रवचनोड्माहः प्राक्कल्पे व्यावर्णितः, प्रायश्चित्ताऽऽपत्तिश्च अन्यच्च गच्छवर्तिनस्ते साधवो मन्यन्ते सुचिरणापि प्रभूतेनाऽपि कालेन गच्छतानारमाकमेव, परकीयत्वात् / उपलक्षणमेतत्, सोऽप्यभिमन्यते शुचिरेणाप्येते परकीया इत्येवं परस्परमध्यव्यवसायभावतो गणस्य गच्छस्य भेदो भवति। तस्मादित्वरो, यावत्कथिको वा प्रथमभगवर्ती स्थापयितव्यः। अत्रैवापवादमाहअन्नयरतिगिच्छाए, पढमासति तइयभंगमित्तरियं / तइयस्सेय उ असती, वितिओ तस्सासति चउत्थो 331 / अन्यतरीचिकित्सायां मोहचिकित्सायां, रोगचिकित्सायां वा। आचार्यमित्वरमुपलक्षणमेतत्, अभ्युद्यतमरणप्रतिपत्तावभ्युद्यतविहारपरिकर्मप्रतिपत्तो वा यावत्कथिकमाचार्यमुत्सर्गतः प्रथमभङ्गवर्तिनं स्थापयेत्, प्रथगभङ्गवर्तिनोऽसति अभावे, तृतीयतृतीयभङ्गवर्तिनमित्वरम्, उपलक्षणमेतद्यावतकथिकं वा स्थापयेत् / तत्र सूत्रेऽर्थे च स शीघ्र निष्पादथितव्यः / तृतीयस्याऽपितृतीयभगवर्तिनः, एवशब्दोऽपिशब्दार्थः, अ