________________ दिसा 2524 - अभिधानराजेन्द्रः - भाग 4 दिसा देवा नेरइया वा, अट्ठारस हुंति भावदिसा॥६०।। जीवोऽस्तीति, किं भूतः? औपपातिकः, उपपातः-प्रादुर्भावो मनुष्याश्चतुर्भेदाः, तद्यथा-संमुर्छनजाः, कर्मभूमिजाः, अकर्मभूमिजाः, जन्मान्तरसंक्रान्तिः, उपपाते भव औपपातिक इति, अनेन संसारिणः अन्तद्वीपजाश्चेति / तथा-तिर्यञ्चो द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः स्वरूपः दर्शयति, स एवंभूत आत्मा ममास्ति नास्तीति चैवभूता संज्ञा पञ्चेन्द्रियाश्चेति चतुर्दा, कायाः पृथिव्यप्तेजोवायवश्चत्वारः, तथा-- केषाञ्चिदाज्ञानावष्टधचेतसां न जायेत इति / तथा-कोऽहं नारकतिअग्रमूलस्कन्धपर्वबीजाश्चत्वार एव. एते षोडश देवनाकरप्रक्षेपादष्टादश, र्यगमनुष्याऽऽदिः पूर्वजनमन्यासम् ? को वा देवाऽऽदिः 'इतो मनुष्याएभिर्भावैर्भवनाञ्जीवो व्यपदिश्यत इति भावदिगष्टादशभेदोति / अत्र च ऽऽदेर्जन्मनः च्युतो विनष्टः, अह संसारे प्रेत्य जन्मान्तरे भविष्यामिउत्पेसामान्यदिग्रहणेऽपि यस्यां दिशि जीवनामविगानेन गत्यागती स्पष्ट सर्वत्र त्स्ये, एषा च संज्ञा न भवतीति / इह च यद्यपि सर्वत्र भावदिशाधिकारः संभवतः, तयैवेहाधिकार इति तामेव नियुक्तिकृत्साक्षाद्दर्शयति, प्रज्ञापकदिशा च, तथाऽपि पूर्वसूत्रे साक्षात् प्रज्ञापकदिगुपात्ता, अत्र तु भावदिक्काविनाभाविनी सामर्थ्यादधिकृतैव। भावदिगित्यवगन्तव्यम् / ननु चात्र संसारिणां दिग्विदिगागमनाऽऽदिजा यतस्तदर्थमन्या दिशश्चिन्त्यन्त इत्यत आह विशिष्टा संज्ञा निषिध्यते, नसामान्यसंज्ञेति, एतच संज्ञिनिम्मिण्यापन्नवगदिसऽट्ठारस, भावदिसाओ वितत्तिया चेव। त्मनि सिद्धे सति भवति, "सति धम्मिणि धर्माश्चिन्त्यन्ते'' इति एक्ककं विंधेज्जा, हवंति अट्ठारसऽद्वारा // 61 / / वचनात्, स च प्रत्यक्षाऽऽदिप्रमाणगोचरातीतत्वाद्दुरूपपादः, तथाहिपण्णवगदिसाए पुण, अहिगारो एत्थ होइणायव्यो। नासावध्यक्षेणार्थसाक्षात्कारिणा विषयीक्रियते, तस्यातीन्द्रियत्वाद, जीवण पोग्गलाण य, एयासु गयागई अत्थि।। 62 / / अतीन्द्रियत्वं च स्वभावविप्रकृष्टतवात्, अतीन्द्रियत्वादेव च तदव्यभिप्रज्ञापकाक्षेपया अष्टादशभेदा दिशः, अत्रच भावदिशोऽपि तावत्प्रमाणा चारिकार्याऽऽदि लिङ्गसम्बन्धग्रहणासंभवान्नाप्यनुमानेन, तस्याप्रत्यएव प्रत्येक संभवन्तीत्यत एकैकां प्रज्ञापकदिशं भावदिगष्टादशकेन विन्ध्येत् क्षत्वे तत्सामान्यग्रहणशक्त्यनुपपत्तेः, नाप्युपमानेन, आगमस्याऽपि ताडयेद्, अतोऽष्टादशाष्टादशकाः, तेच संख्यया त्रीणि शतानि चतुर्विश विवक्षाया प्रतिपाद्यमानायामनुमानान्तर्भावात् ।अन्यत्र च बाह्येऽर्थे त्यधिकानि भवन्तीति, एतचोपलक्षणम्, तापदिगादावपि यथासंभवमा संबन्धाभावादप्रमाणत्वम्, प्रमाणत्वेवा परस्परविरोधित्वान्नाप्यागमेन, योजनीयमिति। क्षेत्रदिशितु चतसृष्वेव महादिक्ष संभवो, न विदिगादिषु, तमन्तरेणापि सकलार्थोपपत्ते प्यर्थापत्त्या, तदेवं प्रमाणपञ्चकाऽतीतासामेवप्रदेशिकत्वाच्चतुष्प्रदेशिकत्वाचेति गाथाद्वयार्थः / अयं च तत्वात् षष्ठप्रामणविषयत्वादभाव एवाऽऽत्मनः / प्रयोगश्चायम्दिसंयोकलाप:-"अण्णयरीओ दिसाओ आगओ अहमंसि'' इत्यनेन नास्त्यात्मा, प्रमाणपञ्चकविषयातीतत्वात्, खरविषाणवदिति, तदभावे च विशिष्टसंज्ञाप्रतिषेधाभावसंभवेनानुत्थानमेव सूत्रस्येति, एतत्सर्वमनुपरिगृहीतः। सूत्रावयवार्थश्चायम्-इह दिग् प्रहणात् प्रज्ञापकदिशश्चतस्त्रः पासितगुरोर्वचः / तथाहि-प्रत्यक्ष एवाऽऽत्मा, तद्गुणस्य ज्ञानस्य पूर्वाऽऽदिका ऊर्धाऽधोदिशौ च परिगृह्येते, भावदिशस्त्वष्टादशाऽपि, स्वसवित्सिद्धत्वात्, स्ववविनिष्ठाश्च विषयव्यवस्थितयः, घटपटाऽऽदीअनुदिगग्रहणात्तु प्रज्ञापकविदिशो द्वादशेति, तत्रासंज्ञिना नैषोऽवबोधो नामपि रूपाऽऽदिगुणप्रत्यक्षत्वादेवाध्यक्षत्वमिति, मरणाभावप्रसङ्गाचन ऽस्ति, संज्ञिनामपि केषाञ्चिद्भवति, केषाञ्चिन्नेति, यथाऽहममुष्या दिशः भूतगुणश्चैतन्यमाश कनीयम्, तेषां सदा सन्निधानसंभवादिति, समागत इहेति। "एवमेगेसिंणो णायं भवइ ति" एवमित्यनेन प्रकारेण हेयोपादेयपरिहारोपादानप्रवृत्तेश्चानुमानेन परात्मनि सिद्धिर्भवतीति, प्रतिविशिष्टदिविदिगागामनं नैकेषां विदितं भवतीत्येतदुपसंहारवाक्यम्। एवमनयैव दिशोपमानाऽऽदिकमपि स्वधिया स्वविषये यथासंभवमाएतदेव नियुक्तिकृदाह योज्यं, केवल मौनीन्द्रेणानेनैवाऽऽगमेन विशिष्टसंज्ञानिषेधद्वारेणाहमिति के सिंचि णाणसण्णा, अत्थी के सिंचि नत्थि जीवाणं। चाऽऽत्मोल्ल्खनाऽऽत्मगावः प्रतिपादितः, शेषाऽऽगमानां चानाप्तप्रणीतकोऽहं परम्मि लोए, आसी कयरा दिसाओ वा / / 63 / / त्वादप्रामाण्यमेवेति / अत्र चास्त्यात्मेत्यनेन क्रियावादिनः सप्रभेदा केषञ्चिजीवानां ज्ञानाऽऽवरणीयक्षयोपशमवतां ज्ञानसंज्ञाऽस्ति, नास्तीत्यनेन चाक्रियावादिन एतदन्तःपातित्वाचाज्ञानिकवैनयिकाश्च केषाश्चित्तु तदावृत्तिमतां न भवतीति / यादृगभूता संज्ञा न भवति तां सप्रभेदा उपक्षिप्ताः, ते चामी-"असियसतं किरियाणं, अकिरियवाईण दर्शयति- कोऽहं परस्मिन् लोके जन्मनि मनुष्याऽऽदिरासम्, अनेन होइ चुलसीई। भावदिग् गृहीता, कतरस्या वा दिशः समायातः, इत्यनेन तु प्रज्ञापकदि अन्नाणि य सत्तट्ठी, वेणइयाण च वत्तीसा" / / 1 / / तत्र जीवाजीवागुपात्तेति, यथा कश्चिन्मदिरामदघूर्णितलोललोचनोऽव्यक्तमनोविज्ञानो ऽऽश्रवबन्धपुण्यपापसंवरनिर्जरामोक्षाऽऽख्या नव पदार्थाः स्वपरभेदास्थ्यामार्गनिपतितस्तच्छद्योकृष्टश्वगणापलिह्यमानवदनो गृहमानीतो भ्यां नित्यानित्यविकल्पद्येन च कालनियतिस्वभावेश्वराऽऽत्मामदात्यये न जानाति कृतोऽहमागत इति, तथा प्रकृतो मनुष्याऽऽदिर- ऽऽश्रयणादशीत्युत्तरं भेदशतं भवति क्रियावादिनाम्, एते चास्तित्वादिपीति गाथाऽर्थः। नोऽभिधीयन्ते / इयमत्र भावना-अस्ति जीवः स्वतो नित्यः कालतः न केवलमेषेव संज्ञा नास्ति, अपराऽपि नास्तीति सूत्रकृदाह- / / 1 // अस्ति,जीवः स्वतोऽनित्यः कालतः॥२॥ अस्ति जीयः परतो अस्थि मे आया उववाइए, नत्थि मे आया उवावाइए, के अहं नित्यः कालतः / / 3 / / अस्ति जीवः परतोऽनित्यः कालतः / / 4 / / आसी ? के वा इओ चुए इह पेच्चा भविस्सामि?1३। इत्येवं कालेन चत्वारो भेदा लब्धाः, एवं नियतिस्वभावेश्वराऽऽत्मभिर अस्ति विद्यते ममेत्यनेन पट्यन्तेन शरीरं निर्दिशति, ममास्य न्येकैकेन चत्वारश्चत्वारो विकल्पा लभ्यन्ते, एते च पञ्च चतुष्ककस शरीरकस्याधिष्ठाता, अतति-गच्छति सततगतिप्रवृत्तः आत्मा- | विंशतिर्भवति / इयं च जीवपदार्थन लब्धा, एवमजीवाऽऽदयोऽ