________________ दिसा 2523 - अभिधानराजेन्द्रः - भाग 4 दिसा क्षेत्रदिशमाहअट्ठपएसो रुयगो, तिरियं लोयस्स मज्झयारम्मि। एस पभवो दिसाणं, एसेव भवे अणुदिसाणं // 42 / / तिर्यक्लोकमध्ये रत्नप्रभापृथिव्या उपरि बहुमध्यदेशे मेर्वन्तर्दा सर्वक्षुल्लकातरौं, तयोरुपरितनस्य चत्वारः प्रदेशा गोस्तनाऽऽकारसंस्थाना अधस्तनस्यापि चत्वारस्तथाभूता एवेत्येषोऽष्टाकाशप्रदेशाऽऽत्मकश्चतुरस्रो रुचको दिशामनुदिशा च प्रभव उत्पत्तिस्थानमिमि / स्थापना 3) / आसामभिधानान्याहइंदऽऽग्गेई जम्मा, य नेरई वारुणी य वायव्वा / सोमा ईसाणा वि य, विमला य तमा य बोधवा / / 43 / / आसाम द्योन्द्री विजयद्वारानुसारेण शेशाः प्रदक्षिणतः सप्तावसेयाः, ऊर्द्ध विमला तमा बोद्धव्या इति। आसामेव स्वरूपनिरूपणायाऽऽहदुपएसाइ दुरुत्तर, एगपएसा अणुत्तरा चेव / चउरो चउरो य दिसा, चउराइ अणुत्तरा दुण्णि / / 44 / / चतस्रो महादिशो द्विप्रदेशाऽऽद्या द्विद्विप्रदेशोत्तरवृद्धाः, बिदिशश्चतत्र एकप्रदेशरचनाऽऽत्मिकाः, अनुत्तरा वृद्धिरहिताः ऊर्भाधो दिगद्वय स्वनुत्तरमा चतुःप्रदेशाऽऽदिरचनाऽऽत्मकम्। किनअंतो साईयाओ, बाहिरपासे अपञ्जवसियाओ। सव्वाणंतपएसा, सव्वा य भवंति कमजुम्मा।। 15 / / सर्वाऽपयन्तमध्ये सादिका रुचकाऽऽद्या इति कृत्वा बहिश्चालोकाऽ..काशाऽऽश्रयणादपर्यवतिाः, सर्वाश्च दशाप्यनन्त-प्रदेशाऽऽत्मिका भवन्ति। ( सव्वा यहवंति कमजुम्मत्ति) सर्वासां दिशा प्रत्येक ये प्रदेशास्ते चतुष्ककेनापहियमाणाश्चतुष्कावशेषा भवन्तीति कृत्वा, तत्प्रदेशाऽऽम्किाच दिश आगमसंज्ञया "कडजुम्म त्ति" शब्देनाभिधीयन्ते / तथा चऽऽगमः- "कइण भते! जुम्मा पण्णत्ता ? गोयमा ! चत्तारि जुम्मा पण्णता। जहा-कडजुम्मै, तउंए. दावरजुग्मे, कलिओए। से केएटेणं भंते ! एवं बुच्चइ ? गोयमा ! जे णं रासीचउक्कगावहारेणं अबहीरमाणे अवहीरमाणे चउपजसिए सिया, सेणं कडजुम्मे / एवं तिपञ्जवसिए तेउए, दुगज्जवसिए दावरजुम्मे, एगपञ्जवसिए कलिआए ति।'' पुनरप्यासां संस्थानमाहसगमुद्धिसंठियाओ, महादिसाओ य होंति चत्तारि। मुत्तावली य चउरो, दो चेव य होंति रुयगनिभा।। 46 // महादिशाश्चतस्रोऽपि शकटोर्द्धसंस्थानाः, विदिशश्च मुक्तावलिनिभाः, ऊधिोदिगद्वयं रुचकाऽऽकारिमिति / तापदिशमाह-- जस्स जओ आइचो, उएइ सा तस्स होइ पुव्वदिसा। जत्तो य अत्थमेइ उ, अवरदिसा सा उ नायव्वा // 47 / / दाहिणसपासम्मि यदा-हिणा दिसा उत्तरा उ वामेणं। एया चत्तारि दिसा, तावक्खेत्ते उ अक्खाया।। 48 / / तापयतीति ताप आदित्यः, तदाश्रिता दिक् तापदिक्, शेष सुगम, केवलं दक्षिणपाऽऽदिव्यपदेशः पूर्वाऽभिमुखस्येति द्रष्टव्यः। तापदिगङ्गीकरणेनान्योऽपि व्यपदेशो भवतीति प्रसङ्गत आहजे मंदरस्स पुव्वे-ण मणुस्सा दाहिणेण अवरेणं / जे यावि उत्तरेणं, सव्वेसिं उत्तरो मेरु // 46 // सव्वेसि उत्तरेणं, मेरु लवणो य होइ दाहिणओ। पुणं उढेई, अवरेणं अत्थमइ सूरो / / 50 // ये मन्दरस्य मेरोः पूर्वेण मनुष्याः क्षेत्रदिगङ्गीकरणेन, रूचकापेक्षं पूर्वाऽsदिदिवत्वं वेदितव्यं, तेषामुत्तरो मेरुदक्षिणेन लवण इति तापतदगङ्गीरकणेन, शेष स्पष्टम्। प्रज्ञापकदिशमाहजत्थ य जो पण्णवओ, कस्स वि साहइ दिसासु य निमित्तं / जत्तोमुहो य ठाई, सा पुव्वा पच्छओ अवरा / / 51 / / प्रज्ञापको यत्र क्वचित् स्थितः दिशां बलात्कस्यिचिन्निमित्तं कथयति, स यदभिमुखस्तिष्ठति, सा पूर्वा, पृष्ठतश्चापरेति, निमित्तकथन चोपलक्षणमन्योऽपि व्याख्याता ग्राह्य इति। शेषदिकसाधनार्थमाहदाहिणपासम्मि उदा-हिणा दिसा उत्तरा उ वामेणं / एयासिमंतरेणं, अण्णा चत्तारि विदिसाओ।। 52 / / एतासि चेव अट्ठ-हमंतरा अट्ट होंति अण्णाओ। सोलस सरीरउस्सय-बाहल्ला सव्वतिरियदिसा / / 53 / / हेट्ठा पायतलाणं, अहोदिसा सीसउवरिमा उड्डा। एया अट्ठारस यी, पण्णवगदिसा मुणेयव्वा / / 54 / / एवं पकप्पियाणं, दसण्ह अट्ठह चेव य दिसाणं / नामई वोच्छामी, जहक्कम आणुपुवीए / / 55 / / पुव्वा य पुष्वदक्खिण, दक्खिण तह दक्खिणाऽवरा चेव। अवराय अवरउत्तर, उत्तर पुव्वुत्तरा चेव / / 56 / / सामुत्थाणी कविला, खेलेज्जा खलु तहेव अहिधम्मा। परियाधम्मा य तहा, सावित्ती पण्णवित्ति य / / 57 / / हेट्ठा नेरइयाणं, अहोदिया उवरिमा उ देवाणं / एयाइं नामाई, पण्णवगस्सा दिसाणं तु / / 58 / / एताः सप्त गाथाः कण्ठ्याः , नवरं द्वितीयगाथायां सर्वतिर्यग्दिशाबाहल्य पिण्डः शरीरोच्छ्यप्रमाणमिति। साम्प्रतमासा संस्थनमाह-- सोलस तिरयिदिसाओ, सगडुद्धीसंठिया मुणेयव्या। दो मल्लगमूलाओ, उड्डे य अहे वि य दिसाओ / / 56 / / पोडशाऽपि तिर्यग्दिशः शकटोर्द्धसंस्थाना बोद्धव्याः, प्रज्ञापकप्रदेशे संकटा बहिर्विशालाः, नारकदेवाऽऽख्ये द्वे एव ऊर्धाऽधोगामिन्यौ शरावाऽऽकारे भवतः, यतः शिरोमूले पादमूले च स्वल्पत्वान्मल्लकबुध्नाऽऽकार गच्छन्त्यौ च विशाले भवत इति। आसां सर्वासा तात्पर्य यन्त्रकादवसेयम्, तचेदम् (4) / भावदिनिरूपणार्थमाहमणुया तिरिया काया, तहऽऽग्गवीया चउक्कगा चउरो।