________________ दिवस 2522 - अभिधानराजेन्द्रः - भाग 4 दिसा देत् ? भगवानाह-(एगमेगस्स णमित्यादि) 'ता' इति पूर्ववत्। एकैकस्य, मणनिव्वुकरं।" ज्ञा० 1 श्रु०६ अ०। "दिव्वजुयलपरिहिओ।" उत्तर अत्रापान्तरालवी , मकारोऽलाक्षणिकः, णमिति वाक्यालङ्कारे। पक्षस्य 22 अ०। मनोहरे, घोलनाऽऽत्मके च। दिवि भवं यत्। लवङ्ग, चन्दने, पञ्चदश दिवसाः प्रज्ञप्ताः, वक्ष्यमाणक्रमयुक्ताः / तमेव क्रममाह-(तं शपथरूपे, अलौकिकप्रमाणभेदे, गुग्गलौ, तन्त्रोक्ते भावभेदे च / न०। जहेत्यादि) तद्यथा-प्रतिपत्प्रथमो दिवसो, द्वितीया द्वितीयो दिवसः, नायकभेदे, पु०। वाच०। तृतीया तृतीयो दिवसः, एवं यावत्पञ्चदशीपञ्चदशो दिवसः। (ता एएसि दिव्वग त्रि० (दिव्यक) व्यन्तराऽऽदिना हास्यप्रद्वेषाऽऽदिजनिते उपसर्गभेद, णमित्यादि) तत्र एतेषां पञ्चदशानां दिवसानां क्रमेण पञ्चदशनामधेयानि सूत्र०१ श्रु०२ अ०२ उ०। प्रज्ञप्तानि / तद्यथा-प्रथमः प्रतिपल्लक्षणः पूर्वाङ्गनामा, द्वितीयः दिव्वजाग पुं० (दिव्ययाग) जिनपूजायाम, कल्प०५ क्षण। सिद्धमनोरमः तृतीयो मनोहरः, चतुर्थो यशोभद्रः, पञ्चमो यशोधरः, षष्ठः दिव्वतुमिय न० (दिव्यत्रुटित) वेणुवीणामृदङ्गाऽऽद्यातोद्येषु, स / सर्वकामसमृद्धः, सप्तम इन्द्रमूर्दाभिषिक्तः, अष्टमः सौमनसो, नवमो | *दिव्यतूर्य न० वाद्यभेदे, रा०। धनञ्जयो, दशमोऽर्थसिद्धः, एकादशोऽभिजित्, द्वादशोऽत्यसनं, | दिव्यदेवजुति स्त्री० (दिव्यदेवद्युति) विशिष्टायां शराऽडीरणाऽऽदिदीप्ता, त्रयोदशः शतञ्जयः, चतुर्दशोऽग्निवेशः, पञ्चदश उपशमः / एतानि | स०१० सम०। स्था०। दिवसानां क्रमेण नामधेयानि / च० प्र० 10 पाहु० 13 पाहु०।। दिव्वदेवड्डिस्त्री० (दिव्यदेवर्द्धि) प्रधानपरिवाराऽऽदिरूपायां देवर्धा, स० द्वादशाऽऽदिमुहूर्तो दिवसः। आ० म०२ अ०। अहोरात्रे, स्था०५ ठा०३ १०समा स्था०1 उ०। (दिनरात्रिहानिवृद्धि 'सूरमंडल' शब्दे वक्ष्येते) दिव्वदेवाणुभाव त्रि० (दिव्यदेवानुभाव) उत्तमवैक्रियकरणाऽऽदिप्रभादे, दिवसतिहि रखी० (दिवसतिथि) तिथेः पूर्वभागे, सू० प्र०१० पाहु० / स०१०सम०।स्था०॥ च०प्र०। दिव्वद्धणि पुं० (दिव्यध्वनि) सर्वप्राणिश्रुतिसुखदायां स्वस्वभाषापरिदिवसभयगपुं० (दिवसभृतक) भृयते पोष्यते स्मेति भृतः, स एव भृतकः, णामिन्यां संशयतव्यवच्छेत्र्या योजनव्यापिन्यां भगवद्वाण्याम् दर्श०१ कर्मकर इत्यर्थः / प्रतिदिवसं नियतमूल्येन कर्मकरणार्थं यो गृह्यते सः। तत्त्व०। प्रतिदिवसं नियतमूल्येन कर्मकरणार्थ गृहीते भृत्ये, स्था० 4 टा० 1 दिव्वाग पुं० (दिव्याक) मकुलिसर्पभदे, प्रज्ञा०१ पद। उ०। पं० चू०। 50 भा०। दिव्वायपत्त स्त्री० (दिव्याऽऽतपत्र) शोभने आतपत्रे,रा०। दिवसुजुत्त त्रि० (दिवसोयुक्त) प्रतिदिनमुद्यते, प्रश्न०३ आश्र0 द्वार! / दिव्वासा रत्री० (देशी) चामुण्डायाम्, दे० ना०५वर्ग 36 गाथा। दिवह पुं० (दिवस) 'दिवस' शब्दार्थे, प्रा०१ पाद। दिसा स्त्री० (दिक्) "दिक्प्रावृषोः सः"।।१।१६ // इति अन्तव्यदिवाकर पुं० (दिवाकर) सूर्य, उत्त० 11 अ० / रा० / ज्ञा० / औ० / जनस्य सः। 'दिसा' / प्रा०१ पाद / दिश क्विप् वा टाप / आशायां, "उत्तिटुंते दिवायरे जलंत इव। उत्त०११ अ०। ककुभि च / वाच० / दिशतीति दिक् / आचा० 1 श्रु० 1 अ० 1 उ० / दिवाकरकूड पुं(दिवाकरकूट) जम्बूमन्दरदक्षिणे रूचकवरपर्वतस्याष्टमे दिश्यते व्यपदिश्यतेपूर्वाऽऽदितया वस्त्वनयेति दिक। स्था०३ ठाउ०1 कूटे, स्था०८ ठा०। तां नियुक्तिकृन्निक्षेप्तुमाहदिवागर पुं० (दिवाकर) दिवाकर शब्दार्थे, उत्त०११ अ०। नामंठवणा दविए, खेत्ते तावे य पण्णवगभावे। दिवागरकूड पुं० (दिवाकरकूट) दिवाकरकूड' शब्दार्थे, स्था० 8 ठा०। एस दिसानिक्खेवो, सत्तविहो होइ नायव्यो / 40 / / दिविठ्ठपु० (द्विपृष्ट) द्वितीये वासुदेवे, ति० / आव०। नामस्थापनाद्रव्यक्षेत्रतापप्रज्ञापकभावरूपः सत्पधा दिग्निक्षेपो दिवे अन्य० (दिवा)"किलाऽऽथवा-दिवा-सह-नहेः किराहवइ दिवे ज्ञातव्यः, तत्र सचित्ताऽऽदेव्यस्य दिगित्यभिधानं नामदिक, चित्रलि सहुं नाहिं"।।४।४१६ / / इति दिवा इत्यस्य दिव' इत्यादेशः / खितजम्बूद्वीपाऽऽदेर्दिग्विभागस्थापनं स्थापनादिक् / 144 नाच० "दिवे दिवे गंग णहाणु।" प्रा०४ पाद। द्रव्यादिड्नक्षेपार्थमाहदिव्व त्रि० (दिव्य) दा.--- नित-क्यप। उत्तमे, सं० 10 सम०। तरेसपएसियं खलु, तावइएसुं भवे पएसेसुं। औ०। प्रधाने, रा०। प्रश्न०। जी०। भ० / आ. --- / स्था०।० जंदव्यं ओगाढं, जहण्णगं तं दसदिसागं / / 41 // प्र० / सू०प्र०। प्रज्ञा०। विशिष्ट, स०१०सम०एन०। स्वर्गगतवस्तुविषय, दव्यदिग द्वेधा-आपमतो, नोआगमतश्च / आगमतो ज्ञातानपयुक्तः स्था० 3 टा०३उ०। आ० क० भ०। गुरनिर्मिते, आ० म०१ अ०२ नोआगमतो ज्ञशरारमयसरीतिरिक्ता त्वियमत्रयोदशप्रदेशिकं खण्ड। स्था। आ० क०। देवोक्ति, औ०। कल्प०॥ देवरमणे, रा०। द्रव्यमाश्रित्य या प्रवृत्ता, खलुरवधारणे, त्यादराशिकमेव दिक्, न व्यन्तराट्टहासाऽऽदिविषये पापश्रुतभेदे,ध०३ अधि०व्यन्तराऽऽदिकृत पुनर्दशप्रदेशिकं यत् कैश्चिदुक्तमिति, प्रदेशाःपरमाणवस्तैनिष्पादित उपसर्गे, आव०५-10 विश०। उत्त० / कल्प०। सूत्र०। आ० चू०। कार्यद्रव्यं तावत्स्वेव क्षेत्रप्रदेशेष्वगाढ जघन्यं द्रव्यमाश्रित्य दशदिग्विभागदेवा, नद्याः स्वर्गस्तद्वासी देवोऽप्युपचारादयोः, तत्रभवो दिव्यः।। परिकल्पनातो द्रव्यदिगियमिति। तत्स्थापना (2) / त्रिबाहुकं नथप्रदेशिवैमानिकाऽऽदिदेवसम्बन्धिनि, स्था० 4 ठा०३ उ०। "दिव्वं ठान / कमभिलिख्य चतसृषु / दिक्ष्वेकैवगृहिवृद्धिः कार्या।