________________ दिप्पा 2521 - अभिधानराजेन्द्रः - भाग 4 दिवस (प्रवृत्तिरपीति) तत्रेति प्राक्तनमत्रानुषज्जते / तत्र मोहगर्भतो वैराग्याद् 2 पाहु०। योगस्य प्रवृत्तिरपि सद्गुरुपारतन्त्र्याभावेऽपायजननीमुत्तरां मोहवासनां दियसयर पु० (दिवसकर) सूर्ये, को०। प्रसूते, मोहमूलानुष्यानस्य मोहवासनाऽबन्ध्यबीजत्वात्, अतोऽत्र दियसबंभयारि(ण) पु० (दिवसब्रह्मचारिन्) दिवसे ब्रह्म चरतीत्येवंशीलो योगप्रवृत्तिरप्यकिञ्चित्करीति भावः / / 28 // दिवसब्रह्मचारी / दिवसे मैथुनत्यागिनि, पञ्चा० 10 विव०। स० अवेद्यसंवद्यपदे, पुण्यं निरनुबन्धकम्। आ० चू० भवाभिनन्दिजन्तूनां, पापं स्यात्सानुबन्धकम् / / 26 / / दिया अव्य० (दिवा) दिव-कः। दिवसे, पा० / भ०। (अवेद्येति) अवेद्यसंवेद्यपदे पुण्य निरनुबन्धकमनुबन्धरहितं स्यात्। / दियाभोयण न० (दिवाभोजन) दिवसभोजने, नि० चू० 11 उ० / यदि कदाचिन्न स्यात् पापानुबन्धि, सानुबन्धे तत्र ग्रन्थिभेदस्य नियाम- (दिवाभोजनस्य अवर्णवादे प्रायश्चित्तम् 'राईभोयण' शब्दे वक्ष्यते) कत्वात्। भवाभिनन्दिना क्षुद्रत्वाऽऽदिदोषवतां जन्तूनां पापं सानुबन्धक दियालोगचुय त्रि (देवलोकच्युत) ऋषीभूते, "दियालोकचुयाभासिया। मनुबन्धसहितं स्यात्, रागद्वेषाऽऽदिप्राबल्यस्य तदनुबन्धाबन्धबीज " देवलोकच्युतैः ऋषीभूतैराभाषितानि देवलोकच्युताऽऽभाषितानि। त्यात्।। 26 / / स०४३ सम०। कुकृत्यं कृत्यमाभाति, कृत्यं चाकृत्यमेव हि। दिरअ पुं० (द्विरद)"द्विन्योरुत्"||८|१|१४|| इत्यत्र बहुलाधिअत्र व्यामूढचित्तानां, कण्डूकण्डूयनाऽऽदिवत् // 30 // कारत्वचिदुत्वं न / प्रा०१ पाद। द्वौ रदौ यस्य सः। हस्तिनि, वाच०। (कुकृत्यमिति) कुकृत्यं प्राणातिपाताऽऽदिकृत्य करणीयमाभाति।। दिलिवेढय पुं० (दिलिवेष्टक) ग्राहभेदे, प्रश्न०१ आश्र० द्वार। कृत्यं चाहिंसाऽऽदि, अकृत्यमेव हि अनाचरणीयमेव / अत्राऽवेद्यसंवेद्यपदे दिलिंदिअ (देशी) बाले, दे० ना०५ वर्ग 40 गाथा। व्यामूढचित्तानां मोहगस्तमानसाना, कण्ठूलाना कण्डूयनाऽऽदिवत्। आदिना दिल्लीपुर न० (दिल्लीपुर) यमुनातटस्थे इन्द्रप्रस्थनामके नगरे, ती० कृम्याकुलस्य कृष्ठिनोऽग्निसेवनग्रहः / कण्डूयकाऽऽदीनां कण्ड्वादेरिव १६कल्प। भवाभिनान्दिनामववेद्यसंवेद्यपदादेव विर्पययधीरिति भावः / / 30 / / दिव न० (दिव) स्वर्गे, सूत्र०१श्रु०६ अ01 एतेऽसच्चेष्ट्याऽऽत्मानं, मलिन कुर्वते निजम्। दिवड्ड त्रि० (व्यर्द्ध) द्वितीयमर्द्ध यस्य तद् द्वयर्द्धम् / साढे, सू० प्र० 10 वमिशाऽऽमिषवत्तुच्छे, प्रसक्ता भोगजे सुख / / 31 / / पाहु०। चं० प्र०। आ० म०। ज्यो०। स०। (एत इति) एते भवाभिनन्दिनोद्धसञ्चेष्ट्या महारम्भाऽऽदिप्रवृत्ति * व्यपार्द्ध त्रि० द्वितीयमपार्द्ध यत्र तद्ह्यपार्द्धम् / साढ़ें, स्था० 6 ठा० / दिवड्डखेत्त त्रि० (द्व्यपार्द्धक्षेत्रिक) द्वपार्द्ध क्षेत्रं येषा ते! सार्द्धक्षेत्रिके, स्था० लक्षण्या निजमात्मानं मलिनं कुर्वते, कर्मरजःसम्बन्धात्, बडिशाऽऽ 6 ठा०। मिषवद मत्स्यगलमांसवत्। तुच्छेऽल्पे रौद्रविपाके प्रसक्ताः भोगजे भोग * व्यर्द्धक्षेत्रिक त्रि० द्वयर्ट्स क्षेत्र येषां ते / साझेपतक्षेत्रिके, स० 45 प्रभवे सुखे / / 31 // सम०। ज्यो०। सू० प्र०। चं० प्र०। आ० म०। अवेद्यसंवेद्यपदं,सत्सङ्गाऽगमयोगतः। दिवस पुं० (दिवस)"दिवसे सः"||८|१|२६३ / / इति पाक्षिको तदुर्गतिप्रदं जेयं, परमाऽऽनन्दमिच्छता / / 32 // हः / प्रा०१पाद। दिवसकराप्रभा प्रकाशितनभः-खण्डरूपे सूर्यकिरणा(अवेद्येति) यतोऽस्यायं दारुणो विपाकः, तत्तस्मादवेद्यसंवेद्यपदं ऽऽस्पृष्टव्योमखण्डरूपे वा चतुःप्रहराऽऽत्मके समये, विशे०एस०1औ० / दुर्गतिप्रदं नरकाऽऽदिदुर्गतिकारणम्, सत्सङ्गाऽऽगमयोगतो विशिष्टसंग ध०। प्रश्न / द्वी०। माऽऽगमसम्बन्धात्। परमाऽऽनन्द मोक्षसुखमिच्छता जेयम्, अस्यामेव ता कहं ते दिवसा आहिय त्ति वएज्जा? ता एगमेगस्स णं भूमिकायामन्यदा जेतुमशक्यत्वात् / अत एवानुवादपरोऽप्यागम इति पक्खस्स पन्नरस दिवसा पण्णत्ता / तं जहा-पडिवानि, योगाऽऽचार्या अयोग्यनियोगासिऽरिति / / 32 // द्वा० 22 द्वा०। वितियदिवसे,जाव पण्णरसे दिनो। तास णं पण्णरसण्हं दियपुं० (द्विज) द्विर्जायते, सुजर्थे वृत्तौ दिशब्दः, जन-डः। संस्कृतब्राह्मणे. दिवसागामधज्जा पण्णत्ता। तं जहावाच०। आचा०। सूत्र०। "पुट्वंगे सिद्धमणो-रमे य तत्तो मणोहरे चेव / * दिव न० दिव कः र्वेग, दिवाकरन रन्गनापत दिवस, वने च / जसभद्देय जसोधरें,सकामसमिद्धे ति य॥१॥ वाच०। स०५२ MOT इंदमुद्धाभिसित्ते, सोमणसं धणंजए य बोधव्वे / * द्रिक त्रि० दि०ब० // द्विकसंख्यायां, तद्युक्ते च। त्रि० / वाच०। अत्थसिद्धे अभिजिते, अच्चसणे स्तंजए चेव // 2 // दियपोय पुं० (द्विजपोत) पक्षिशिशौ, सूत्र०१ श्रु०१४ अ०। अग्गिवेसे उवसमे, दिवसाणं नामधेजदं / ' दियसपुं० (दिवस) दीव्यन्त्यत्र, दिव असच किच्च। सूर्य किरणोपलक्षिते | (ता कहं ते इत्यादि) 'ता ' इति पूर्ववत् / कथ 5. एकारण. पञ्चदशमुहूर्ताऽऽत्मके काले, तं।ज्यो / मासस्य त्रिंशत्तमे भागे, ज्यो० / केन क्र मेणेत्यर्थः ? भगवन् ! त्वया दिवसा आख्याता इति 5