SearchBrowseAboutContactDonate
Page Preview
Page 1197
Loading...
Download File
Download File
Page Text
________________ दित्तचित्त 2516 - अभिधानराजेन्द्रः - भाग 4 दित्ता उक्तौ लौकिको दीप्तचित्तो, लोकोत्तरिकमाह महर्द्धिकस्य, विद्याऽऽदि, आदिशब्दाद् मन्त्रचूर्णाऽऽदिपरिग्रहः, महऽज्झयण भत्तखीरे, कंबलगपडिग्गहे फलगसड्डे / यावत्कर्मापि प्रयुज्य, ततोऽवमतरस्य विशिष्टप्रासादाऽऽदिसंपादने पासाए कप्पट्टे, वायं काऊण वा दित्तो / / 158 / / तस्यापभाजना संपादनीया, येन प्रगुणो भवति / ततः पश्चाद्विद्यामहाध्ययनं पौण्डरीकाऽऽदिकं दिवसेन, पौरुष्या वा समागतम्, ऽऽदिप्रयोगजनितपापविशुद्धये विशोधिःप्रायश्चित्तं प्रतिपत्तव्येति।। 162 // अथवा-भक्तमुत्कृष्ट लब्धं, नास्मिन्क्षेत्रे भक्तमीदृशं केनापि लब्धपूर्व, साम्प्रतमेतदेव विवरीषुराहयदि वा-क्षीरं चातुर्जातकसंमिश्रमवाप्तं, नैतादृशमुत्कृष्ट क्षीरं केनापि उक्कोसं बहुविहियं, आहारोवगरणफलगमादीयं / लभ्यते, यदि वा कम्बलरत्नमतीवोत्कृष्टम्, अथवा-विशिष्टवर्णाऽऽदि- खड्डेणोमतरेणं, आणीतो भामितो पउणो / 163 / / गुणोपेतम, अपलक्षणहीन फ्तद्ग्रह (फलग ति) यद्वा-फलकं चम्पकपट्टा- उत्कृष्ट बहुविधिकं बहुभेदमाहारं भक्तक्षीराऽऽदिकमुपकरण कम्बलऽऽदिकम् / अथवा-श्राद्धमीश्वरमतिदातारमुपासकत्वेन प्रतिपन्न रत्नप्रभृति फलक चम्पकपट्टलिनिसपट्टाऽऽदिकम्, आदिशब्दः स्वगतालब्धम् / यदि वा-प्रासादे सर्वोत्कृष्ट उपाश्रयत्वेन लब्धे, (कप्पढे इति) नेकभेदसूचकः, तथाविधश्राद्धप्रज्ञापनेन विद्याऽऽदिप्रयोगेण वा संपाद्य ईश्वरपुत्रे रूपवति प्रज्ञानिधानेलब्धे प्रमोदते, प्रमोदभरवशाच्च दीप्तचित्तो क्षुद्रेण क्षुल्लकेन, गुणतोऽवमतरेण शतभागसहस्रभागाऽऽदिना हीनन भवति / एतेन लाभमदेन वा मत्त इति लोकोत्तरे योजितम् / अधुना आनीतमुपदर्य सोऽपभ्राजितः क्रियते, ततः प्रगुणो भवति / / 163 / / दुर्जयान शत्रुन् जित्वेत्येतद्योजयति-(वायं काऊण व ति) वादं वा प्रासादाऽऽदिविषये यतनामाहपरप्रवादिना दुर्जयेन सह कृत्वा तं पराजित्यातिहर्षवशतो दीप्तो दीप्तचित्तो अघिट्टसङ्घकहणं, आउट्ठा अभिणवो य पासाओ। भवति / / 158 / / कयमित्ते य विवाहे, सिद्धादिसुया कइयवेणं / / 164 / / साम्प्रतमेनामेव गाथां विनेयजनानुग्रहाय विवरीषुराह यस्तेन श्राद्धो न दृष्टोऽदृष्टपूर्वः, तस्यादृष्टस्य श्राद्धस्य कथनं प्रज्ञापना, पुंडरियमाइयं खलु, अज्झयणं कड्डिऊण दिवसेणं / उपलक्षणमेतत् अन्यस्य महर्द्धिकस्य विद्याऽऽदिप्रयोगतोऽभिमुखीहिरसेण दित्तचित्तो, एवं होजाहि कोई उ / / 156 / / करणं वा, ततस्ते आवृताः सन्तस्तस्य लब्धमानिनः समीपमागत्य कश्चित्पौण्डरीकाऽऽदिकमध्ययनं खलु दिवसेन, उपलक्षणमेतत्- ब्रुवते-वयमेतेन क्षुल्लकेन प्रज्ञापिताः, ततोऽभिनव एव कृतमात्र एव पौराष्यादिना वा, कर्षित्वा पठित्वा, हर्षेण दीप्तचित्तो भवेत्, एवमध्यय- युष्माकं में प्रासादो दत्त इति / तथा सिद्धपुत्राऽऽदिकेषु प्रज्ञापन, नलाभेन दीप्तचित्तता / / 156 / / विद्याऽऽदिप्रयोगं वा कृत्वा तत्सुतः कृतमात्रधीर्बाह्य एव व्रतार्थदुल्लहदव्वे देसे, पडिसेविय तं अलद्धपुव्वं वा। तत्समक्षमुपस्थापनीयो, येन तस्यापभ्रजानोपजायते, ततः पश्चाहत्तः। आहारोवहिवसही, अहुणविवाहो व कप्यट्ठो।। 160 // तथा कैतवेन कपटेन सिद्धाऽऽदिसुताः सिद्धपुत्राऽऽदिसुताः कृतमात्र एव दुर्लभद्रव्ये देशे, तद् दुर्लभद्रव्य, केनाप्यलब्धपूर्व, वाशब्दः समुच्चये, विवाहे उत्पादनीयाः, शकुनाऽऽदिवैगुण्यमुद्भाव्य मुच्यन्ते, यदि न स्यात् प्रतिसेव्य लब्ध्वा, दीप्तचित्तो भवति / एवमाहारे भक्तक्षीराऽऽदीके, उपधौ तात्त्वकी व्रतश्रद्धेति // 164 / / कम्बलरत्नाऽऽदिके, वसतौ प्रासादाऽऽदिरूपायां लब्धायाम् यदि वा-- 'वार्य काऊणं'' इत्यत्र यतनामाह(कप्पट्टात्ति) ईश्वरपुत्रोऽधुना कृतविवाहः प्रज्ञानिधानं शिष्यत्वेन लब्ध चरगाऽऽदि पन्नवेठ, पुव्वं तस्स पुरतो जिणावेंति। इति हर्षेण दीप्तचित्तो भूयात् // 160 / / ओमतरगेण तत्तो, पगुणति ओभामिता एवं / / 165 / / तत्रैतेषु दीप्तचित्तेषु यतनामाह चरकाऽऽदिकं प्रचण्ड परवादिनमधःकृतसाधोदे वाऽसाध्य दिवसेण पोरिसीए, तुमए ठवियं इमेण अद्धेण। पूर्व प्रज्ञाप्य प्ररूपितस्याधिकृतस्य वादाभिमानिनः साधोः पुरतोऽवएयस्स नत्थि गव्वो, दुम्मेहतरस्स को तुज्झं? ||161 / / / मतरेण चरकाऽऽदिकं जापयन्ति वरवृषभाः, ततः स एवमपभाजितः सन दिवसन, पौरुष्या वा त्वया पौण्डरीकाऽऽदिकमध्ययनं स्थापित प्रगुणायते प्रगुणो भवति // 165 / / व्य०२ उ० / बृ०॥ पठितं, तदनेन दिवसस्य, पौरुष्या वा अर्द्धन, तथाप्येतस्य नास्ति गर्वः, दित्तं निग्गं थिं निग्गंथे गिण्हमाणे वा अवलंबमाणे वा तव पुनर्दुर्मेधसः को गर्वः ? नैव युक्त इति भावः / एतस्मादपि तव नाइक्कमइ / / 11 / / हीनग्रज्ञवात् // 161 // दीप्तचित्ता निर्ग्रन्थी गृहन्नवलम्बमानो वा नातिक्रामत्याज्ञाम् / तत्र तद्दव्वस्स दुगुंछण, दिलुतो भावणा असरिसेणं / निर्ग्रन्थस्य निर्गन्थ्या वा अपि वक्तव्यता वक्तव्या, नवरमेतत्प्रत्यभिलाप: पगयम्मि पण्णवेत्ता, विजाऽऽदि विसोहि जा कम्मं / / 162 / / / कर्तव्यः। बृ०६ उ०। स्था० / नि० / ओघ०। यतो दुर्लभद्रव्य भक्ष्य क्षीराऽऽदि तेन लब्धं, तस्य द्रव्यस्य जुगुप्सन दित्ततव पुं० (दीप्सतपस्) दीप्तं तपो यस्य स दीप्ततपः / हुताशन इव क्रियते, यथा नेदमतिशोभनम्, अमुको वाऽस्य दोष इत्यादि / यद्वा- / कर्मवनदाहकत्वेन ज्वलत्तेजस्के तपस्विनि, विपा० 1 श्रु० दृष्टान्तोऽन्येनापीदृशमानीतमिति प्रदर्शन क्रियते। तस्य दृष्टान्तस्य 1 अ०। ज्ञा० / स्था०। औ० / नि०। भ०। भावना असदृशेन तस्मात् शतभागेन, सहस्रभागेन वा यो हीनस्तेन दित्तधर पुं० (दीप्तधर) ज्वलितधारके, स्था० १०टा०॥ कर्तव्या / तथा (पगयम्मि इत्यादि) प्रकृते अवमतरस्य विशिष्टे |* दृप्तधर पुं० दर्पवद्धारके, दर्पवर्धक, स्था० 10 ठा०॥ प्रासादाऽऽदिके संपाद्ये तथाविधं श्रावकमितर वा प्राप्य तदभावे कस्यापि | दित्ता स्त्री० (दीप्ता) ज्वलन्त्याम्, उत्त० 16 अ०।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy