________________ दिद्विसम्मोह 2518 - अभिधानराजेन्द्रः - भाग 4 दित्तचित्त यावडियं जाव ततो रोगातकांतो विप्पमुक्को, ततो पच्छा तस्स अहालहुस्सेगे नामं ववहारे पट्टवियव्वे सिया।। 11 / / अस्य व्याख्या संक्षेपतः प्राग्वत्।। 11 / / संप्रति भाष्यकारो विस्तरमभिधित्सुराहएसेव गमो नियमा, दित्ताऽऽदीणं पि होति नायव्यो। जो होइ दित्तचित्तो, सो पलवति अनिच्छियव्वाइं।। 146 / / / एष एवानन्तरः क्षिप्तचित्तस्तत्र गमः प्रकारो लौकिक-लोकोत्तरिकभेदाऽऽदिरूपो, दीप्तानामपि दीप्तचित्तप्रभृतीनामपि नियमाद्वेदितव्यः, यत्पुनर्नानात्वं तदभिधातव्यम्।तदेवाधिकृतसूत्रेऽभिधित्सुराह (जो होइ इत्यादि) यो भवति दीप्तचित्तः सोऽनीप्सितव्यानि बहूनि प्रलपति, बहनीप्सितप्रलपनं तस्य लक्षणं, क्षिप्तचित्तस्त्वपहचित्ततया मौनेनाप्यवतिष्ठते, इति परस्परं सूत्रयोर्विशेष इति भावः / / 146 // अथ कथमेष दीप्तचित्तो भवतीति तत्कारणप्रतिपादनार्थमाहइति एस असंमाणा, खित्तो सम्माणतो हवति दित्तो। अग्गीव इंधणेहिं, दिप्पइ चित्तं इमेहिं तु / / 150 / / इति प्रामुक्तेन प्रकारेण, एष क्षिप्तः क्षिप्तचित्तोऽसंमानतोऽऽपमानतो भवति, दीप्तो दीप्तचित्तः पुनः सम्मानतो विशिष्टसम्मानावाप्तितो भवति। दीप्तचित्तो नामयस्य दीप्तं चित्त, तच चित्तं दीप्यते, अग्निरिवेन्धनैरेभिवक्ष्यमाणैलभिमदाऽऽदिभिः / / 150 / / तानेवाऽऽहलाभमदेण व मत्तो, अहवा जेऊण दुअए सत्तू / दित्तम्मि सातवाहणों, तमहं वुच्छं समासेणं / / 151 / / लाभमदेन वा मत्तः सन् दीप्तचित्तो भवति, अथवा दुर्जवान शत्रून जित्वा, उभयस्मिन्नपि दीप्ते दीप्तचित्ते लौकिको दृष्टान्तः-शातवाहनो राजा, तमहं शातवाहनदृष्टान्त समासेन वक्ष्ये / / 151 / / यथाप्रतिज्ञातमेव करोतिमहुरा दंडाऽऽणत्ती, निग्गय सहसा अपुच्छियं कयरं / / तस्सं य तिक्खा आणा, दुहा गया दो विपाडेउं / / 152 / / गोयावरीए नदीए तडे अपइट्ठाणं नयर, तत्थ सालवाहणो राया, तस्स खरगओ अमचो, अन्नया सो सालवाहणो राया दंडनायगं आणवेइमहुर घेतूण सिग्घमागच्छ। सोय सहसा अपुच्छिऊण दंडेहि सह निग्गतो। ततो चिंता जाया का महुरा घेत्तव्वा, दक्षिणमहुरा, उत्तरमहुरा वा ? तस्स आणा तिक्खा, पुणो पुच्छिउँ न तीरति / ततो दंडा दुहा काऊण दोसु वि पेसिया, गहिया तो दो वि महुराओ। ततो बद्धावगो पेसिओ। तेणाऽऽगंतूण राया बद्धाविओ-देव ! दो वि महुराओ गहियातो, अन्नो आगतो-देव ! अमुगत्थ पदेसे विपुलो निहीपायडो जातो। ततो उवरुवरि कल्लाणनिवेदणेण हरिसवसविसप्पमाणहयहियओ परवसो जातो। ततो हरिसं धरिउमचायतो सयणिज्जं कुट्टइ, खंभे आहणइ, कुडे विद्दवइ, बहूणि य असमंजसाणि पलवति। ततो खरगेणामचेण तमुवाएण पडिबोहिउकामेण खंभा कुड्डा बहु विद्दविया / रण्णा पुच्छियं-केण विद्वविय ? सो भणइ-तुब्भेहिं / ततो मम सम्मुहमलीयमेवं भणति त्ति रुद्रुण रन्ना खरगो पाएण ताडिओ। ततो संकेइयपुरिसेहिं उप्पाडितो, अन्नत्थ संगोविओ य। ततो कम्हि पओयणे समावड़िए रण्णा पुच्छिओ--- कत्थ अमच्चो चिट्ठति ? संकेतियपुरिसेहिं कहियं देव ! तुम्हं अविणयकारि त्ति सो मारितो। राया विसूरिउं पवत्तोदुटु कय मए, तयाणि न किंपि वेइय ति। ततो सभावत्थो जातो, ताहे संकेइयपुरिसेहिं विण्णवितो-देव ! गवेसामि जइ वि कयाइ चंडालेहिं रक्खितो हुन्जा / ततो गवेसिऊण आणीतो, राया संतुट्ठो, अमचेण सब्भावो कथितो, तुट्टेण विउला भोगाझिाणा।' साम्प्रतमक्षरार्थो विव्रियते-शातवाहनेन राज्ञा मथुराग्रहणाय दण्डस्यदलस्याऽऽज्ञप्तिः कृता, ते दण्डाःसहसा का मथुरां गृहीम इत्यपृष्ट्वा निर्गताः, तस्य च राज्ञ आज्ञा तीक्ष्णा, ततो भूयः प्रष्टुं न शक्नुवन्ति, ततस्ते दण्डा द्विविधा गता द्विधा विभज्य, एके दक्षिणमथुरायामपरे उत्तरमथुरायां गता इत्यर्थः / द्वे अपि च मथुरे पातयित्वा ते समागताः / / 152 // सुयजम्म्महुरपाडण-निहिलंभनिवेयणा जुगव दित्तो। सयणिज्जखंभकुड्डे, घट्टेइ इमाई पलवंतो।। 153 / / सुतस्य जन्म, मथुरयोः पातनं, निधेभिस्तस्य च युगपनिवेदनायां स हर्षवशात् दीप्तचित्तोऽभवत् दीप्तचित्ततया च इमानि वक्ष्यमाणानि प्रलपन् शयनीयस्तम्भकुड्यानि धदृयति // 153 / / तत्र यानि प्रजपति तान्याह-- सचं भण गोयावरि। पुव्यसमुद्देण साहिया संती। सालाहणकुलसरिसं, जति ते कूले कुलं अस्थि / / 154 / / हे गोदावरि ! पूर्वसमुद्रेण साधिकृता कृतमर्यादा सती सत्यं भण बहि, यदि तव कूले शातवाहनकुलसदृशं कुलमस्ति / / 154 / / उत्तरतो हिमवंतो, दाहिणतो सालवाहणो राया। समभारभरकता, तेण न पल्हत्थए पुहवी / / 155 / / उत्तरे उत्तरस्यां दिशि हिमवान् गिरिदक्षिणतः शातवाहनो राजा, तेन समभारभराऽऽक्रान्ता सती पृथिवीनपर्यस्यति। अन्यथा यद्यहं दक्षिणतो न स्या, ततो हिमवद्भराऽऽक्रान्ता नियमतः पर्यस्येत्॥ 155 / / एयाणि य अन्नाणि य, पलवंतो सो अभाणियव्वाई। कुसलेण अमच्चेणं, खरगेणं सो उवाएणं / / 156 / / एतान्यनन्तरोदितानि, अन्यानि च सोऽभणितव्यानि बहूनि प्रलपितवान्, ततः कुशलेन खरकनाम्नाऽमात्येनोपायेन प्रतिबोधयितुकामेन। किमित्याहविद्दवियं केणं ति य, तुब्भेहिं पायतालणा खरए। कत्थ त्ति मारितो सो, दुट्ट त्ति य दंसणे भोगा / / 157 / / विद्रवितं विनाशितं समस्तं स्तम्भकुड्याऽऽदि / राज्ञा पृष्टम्-केनेदं विनाशितम् ? अमात्यः संमुखीभूय सरोषं निष्ठुरं च वक्तियुष्माभिः / ततो राज्ञा कुपितेन तस्य पादेन ताडना कृता, तदनन्तरं संकेतितपुरुषैः स उत्पाटितः, संगोपितश्च। ततः समागते कस्मिंश्चित्प्रयोजने राज्ञा पृष्टम्कृत्रामात्यो वर्त्तते ? संकेतितपुरुषेरुक्तम्-देव ! युष्मत्पादानामविनयकारी मारितः / ततो दुष्ट कृतं मयेति प्रभूतं विस्मरितवान् / स्वस्थाभूतेऽस्मिन् ज्ञाते संके तितपुरुषैरमात्यदर्शन कारितम / सद्भावकथनानन्तरं राज्ञा तस्मै विपुला भोगाः प्रदत्ता इति / / 157 /