________________ दिटुंताभास 2511 - अभिधानराजेन्द्रः - भाग 4 दिहि तत्प्रतिक्षेपकप्रमाणमाहात्म्यपरामर्शनशून्यानां प्रमातूणा से दिग्ध- येन स तथा / अवगतधर्मे, सूत्र० 1 श्रु०१३ अ०। साध्यव्यतिरेकत्वेनाऽऽभास इति तथैव कथितः (4) / / 74 / / दिट्ठपह पुं० (दृष्टपथ) दृष्टो ज्ञानाऽऽदिको मोक्षस्य पन्था येन स अनादेयवचनः कश्चिद्विवक्षितः पुरुषो रागाऽऽदिमत्त्वाद्यः दृष्टपथः। दृष्टमोक्षमार्ग, आचा० 1 श्रु०२ अ०६ उ०। पुनरादेयवचनः स वीतरागः, तद्यथा-शौद्धोदनिरिति / दिट्ठपाठी पुं० (दृष्टपाठी) दृष्टः पाटो येन स दृष्टपाठी। अधीतवैद्यके, नि० संदिग्धसाधनव्यतिरेकः शैद्धोदनो रागाऽऽदिमत्त्वस्य निवृत्तेः चू०४ उ०॥ संशयात् (5) / / 75 // दिट्ठफल पु० (दृष्टफल) दृष्टमेव प्रत्यक्ष फलं पूजाऽऽदिकं फलमर्थः प्रयोजनं यद्यपि तद्दर्शनानुरागिणां शौद्धोदनेरादेयवचनत्वं प्रसिद्धं, तथापि रागा- यस्याऽसौ दृष्टफलः / अपरोक्षफले, विशे०। ऽऽदिमत्त्वाभावस्तन्निश्चायकप्रमाणवैकल्यतः संदिग्ध एव (5) 1751 दिट्ठभयपुं० (दृष्टभय) दृष्ट संसाराद्वयं सप्तप्रकारवायेन स तथा। अवगतन वीतरागः कपिलः करुणाऽऽस्पदेष्वपि परमकृपया सप्तप्रकारभये, आचा०१ श्रु०३ अ०२ उ०। ऽनर्पितनिजपिशितशकलत्वात्, यस्तु वितरागः स करुणा से हु दिट्ठभए मुणी, जस्स णत्थि ममाइयं / ऽऽस्पदेषु परमकृपया समर्पितनिजपिशितशकलः, तद्यथा शरीराऽऽदेः परिग्रहात्साक्षात्पारम्पर्येण वा पर्यालोच्यमानं सप्तप्रकारमपि तपनबन्धुरिति संदिग्धो भयव्यतिरेक इति तपनबन्धौ भयभाषनीपद्यत इत्यतः परिग्रहपरित्यागेज्ञातभयत्वमवसीयते। अवगतवीतरागत्वाभावस्य करुणाऽऽस्पदेष्वपि परमकृपयाऽनर्पित संसारभये, आचा०१ श्रु०२ अ०६ उ०। निजपिशितशकलत्वस्य च व्यावृतेः संदेहात् (6) / 76 / / / दिट्ठमदिट्ठ न० (दृष्टादृष्ट) वन्दनकभेदे, "अंतरितो तमसे वा, ण वंदती तपनबन्धुर्बुद्धो वैधर्म्यदृष्टान्ततया यः समुपन्यस्तः स न ज्ञायते किं बंदती उदीसंतो।" बहुषु वन्दमानेषु साध्वादिना के नचिदन्तस्तमसि वा रागाऽऽदिमानुत वीतरागः, तथा-करुणाऽऽस्पदेषु परमकृपया निजपि सान्धकारप्रदेशेव्यवस्थितो मौन विधायोपविश्य चाऽऽस्ते, न तु वन्दते, दृश्यमानस्तुवन्दते। एतद्दृष्टादृष्टं वन्दनकम्। वृ०३ उ०। आव०। आ० शितशकलानि समर्पितवान्न वा, तन्निश्चायकप्रमाणापरिरफुरणात् (6) ||76 // चू०। ध०। दिट्ठलाभिय पुं० (दृष्टलाभिक) दृष्टस्यैव भक्ताऽऽदेलाभः प्रदृष्टस्यापवरनवीतरागः कश्चिद्विवक्षितः पुरुषोवक्तृत्ववाद्, यः पुनर्वीतरागो फाऽऽदिमध्यान्निर्गतस्य श्रोत्राऽऽदिभिः कृता-पयोगस्य भक्ताऽऽदिलाभन स वक्ता यथोपलखण्ड इत्यव्यत्तिरेकः (7) / / 77 / / स्तेन चरन्ति ये ते दृष्टलाभिकाः। भिक्षाभिग्रहविशेषयुक्ते, सूत्र०२ श्रु०२ यद्यपि किलोपलखण्डादुभयं व्यावृत्तं तथापि व्याप्त्या अ० / ध० / आ० चू०। स्था०1 औ०। व्यतिरेकासिद्धेरव्यतिरेकत्वम् (7) / / 77 / / दिट्ठसार पुं०(दृष्टसार) उपलब्धतत्त्वे, व्य०१० उ०। अनित्य : शब्दः कृतकत्वादाकाशवदित्यप्रदर्शितव्यतिरेकः दिवसाहम्भ न० (दृष्टसाधर्म्य) दृष्ट न पूर्वोपलब्धेनार्थेन सह साधर्म्यम्। (8) // 7 // सामान्यतो दृष्टानुमाने, अनु०। अत्र सदनित्यं न भवति तत् कृतकमपि न भवतीति विद्यमानोऽपि दिट्ठाभट्ट त्रि० (दृष्टाभाषित) कृतदर्शनाऽऽलापे, भ०३ श०१ उ०। व्यतिरेको वादिना स्ववचनेन नोद्भावित इत्यप्रदर्शितव्यतिरेकत्वम् दिट्टि स्त्री० (दृष्टि) दर्शनं दृष्टिः। विशे०। चक्षुत्पिन्नदर्शने, अनु०। स्था०। (8) / / 78 / / सूत्र० / विशे०। द्रव्या० / आचा०। आतु०। न०। समुद्-भूतपदार्थगते अनित्यः शब्दः कृतकत्वाद्यदकृतकं तन्नित्यं यथाऽऽका सम्यग्दर्शने, सूत्र० 1 श्रु०३ अ० 3 उ० / तद्वति, भ० 6 श० 4 उ० / शमिति विपरीतव्यतिरेकः (8)| 76 // धर्मप्रज्ञापनायाम्, सूत्र० 1 श्रु०३ अ० 3 उ० / जिनप्रणीतवस्तुवैधर्म्यप्रयोगे हि साध्याभावः साधनाभावाऽऽक्रान्तो दर्शनीयो, न तत्त्वप्रतिपत्तौ, प्रज्ञा०३४ पद। जी०। सूत्र०। स्था०।। चवमत्रेति विपरीतव्यतिरेकत्वम् (6)| 76 || रत्ना०६ परि०। जीवाणं भंते ! सम्मबिट्ठी, मिच्छादिट्ठी, सम्मामिच्छादिट्ठी? दिलृतिय त्रि० (दान्तिक) प्रथमेऽभिनयभेदे, स्था०४ ठा० 4 उ०। गोयमा ! जीवा सम्मद्दिट्ठी वि, मिच्छादिट्ठी वि, सम्मामिच्छादिट्ठी रा०आ०म० वि। एवं रइया वि। असुरकुमारा वि एवं चेव० जावं थणियदिगुण पुं० (दृष्टगुण) दृष्टाः प्रत्यक्षाऽऽदिप्रमाणतोऽनुभूतगुणधर्मा यस्य कुमारा / पुढविकाइयाणं पुच्छा ? गोयमा ! पुढविकाइया नो तस्मिन्, स्या०। सम्मद्दिट्ठी, मिच्छादिट्ठी, णो सम्मामिच्छादिट्ठी। एवं० जाय दिट्ठत्थपु० (दृष्टार्थ) दृष्ट उपलब्धोऽर्थः छेदश्रुताभिधेयरूपो येन स दृष्टार्थः / वणस्सकाइया / वेइंदियाणं पुच्छा? गोयमा ! वेइंदिया गीतार्थे, बृ० १उ०। सम्मादिट्ठी वि, मिच्छादिट्ठी वि, नो सम्मामिच्छादिट्ठी। एवं जाव दिट्टदोसपतिता स्त्री० (दृष्टदोषपतिता) दृष्टः दोषश्चैाऽऽदिर्यस्याः सा चउरिंदिया / पंचिंदियतिरिक्खजोणियमणुस्सवाणमंतरजोतथा / सा चासौ पतिता च दृष्टदोषपतिता / जात्यादिबहिस्कृतायाम, इसिय-वेमाणिया सम्मदिट्ठी वि, मिच्छादिट्ठी वि, सम्मामिअन्त०३० वर्ग०८ अ०। च्छादिट्ठी, वि। सिद्धाणं पुच्छा? गोयमा ! सिद्धाणं सम्मदिट्ठी, देठ्ठधम्मपुं० (दृष्टधर्म) दृष्टोऽवगतो यथावस्थितो धर्मः श्रुतचारित्राऽऽख्यो / णो मिच्छदिट्ठी, णो सम्मामिच्छदिट्ठी।