________________ दिटुंतपरिणाम 2510 - अभिधानराजेन्द्रः - भाग 4 दिटुंताभास परोक्ष, हेतुकं हेतुना, लिङ्गेन गम्यं हेतुकम्, अर्थ प्रत्येक्षेण प्रत्यक्षप्रसिद्धेन दृष्टान्तेन साधयन् आत्मबुद्धावारोपयन यो वर्तते एष दृष्टान्तपरिणामको जिनराख्यातो, दृष्टान्तेन विवक्षितमर्थ परिणाभयत्यात्मबुद्धावारोपय तीति दृष्टान्तपरिणामक इति व्युत्पत्तेः / व्य० 10 उ०1 दिलुताभास पुं० (दृष्टान्ताऽऽभास) दुष्टदृष्टान्ते, रत्ना०। अथ दृष्टान्ताऽऽभासन भासयन्तिसाधर्म्यण दृष्टान्ताऽऽभासो नवप्रकारः / / 68 || दृष्टान्ता हि प्राग द्विप्रकारः प्रोक्तः, साधर्येण वैधhण च। ततस्तदा - भासोऽपि तथैव वाच्य इति साधर्म्यदृष्टान्ताऽऽभासस्तावत् प्रकारतो दर्शितः // 58 // प्रकारानेव कीर्तयन्तिसाध्यधर्मविकलः 1, साधनधर्मविकलः 2, उभयधर्मविकलः३ संदिग्धसाध्यधर्मा 4, संदिग्घसाधनधर्मा ५,संदिग्धोभयधर्मा 6, अनन्वयः 7, अमदर्शितान्वयः 8, विपरीतान्वयच्च / इति // 56 // इतिशब्दः प्रकारपरिसमाप्तौ, एतावन्त एवं साधर्म्यदृष्टान्ताऽऽन्नासप्रकारा इत्यर्थः / / 56 / / क्रमेणामूनुदाहरन्तितत्रापौरुषेयः शब्दोऽमूर्तत्वाद् दुःखवदिति साध्यधर्मविकलः (1) / 60 // पुरुषव्यापाराभावे दुःखानुत्पादेन दुःखस्य पौरुषेयत्वात् / तत्रापौरुषेयत्वसाध्यस्यावृत्तरेयं साध्यधर्मविकल इति (1) / 60 / / तस्यामेव प्रतिज्ञायां तस्मिन्नेव हे तो परमाणु वदिति साधनधर्मविकलः (2) / / 61 / / परमाणौ हि साध्यधर्मो ऽपौरुषेयत्वमस्ति, साधनधर्मस्त्वमूर्तत्वं नास्ति, मूर्तत्वात्परमाणोः (2) / / 61 / / कलशवदित्युभयधर्मविकलः (3) / / 65 / / तस्यामवे प्रतिज्ञायां तस्मिन्नेव च हेतौ कलशदृष्टान्तस्य पौरुषेयत्वान्मूर्तत्वाच साध्यसाधनोभयधर्मविकलता (3) / / 62 / / रागाऽऽदिमानयं वकृत्वाद्वेवदत्तवदिति संदिग्धसाध्यधर्मा (4) // 63 // देवदत्ते हि रागाऽऽदयः सदसत्त्वाभ्यां संदिग्धाः, परचेताविकाराणां / परोक्षत्वाद्रागाऽऽद्यव्यभिचारिलिङ्गादर्शनाच (4) // 63 // मरणधर्माऽयं रागाऽऽदिमत्त्वान्मैत्रवदिति संदिग्धसाधनधर्मा (5)64 // मैत्रे हि साधनधर्मो रागाऽऽदिमत्त्वाऽऽख्यः संदिग्धः (5) // 64 / / नायं सर्वदर्शी रागाऽऽदिमत्त्वान्मुनिविशेषवदिति संदिग्धोभयधर्मा (6) / 65 / / मुनिविशेषे सर्वदर्शित्वरागाऽऽदिमत्त्वाऽऽख्यौ साध्यसाधनधर्मा - संदिह्येते, तदव्यभिचारिलिङ्गादर्शनात् (6) / 65 / / रागाऽऽदिमान्विवक्षितः पुरुषो वकृत्वादिष्टपुरुषवदित्यनन्वयः (7) / / 66 / / यद्यपीष्टपुरुषे रागाऽऽदिमत्त्वं च वक्तृत्वं साध्यसाधनधर्मो दृष्टी, तथाऽपि यो यो वक्ता स स रागाऽऽदिमानिति व्याप्त्यसिद्धरनन्वयत्वम् (7) / / 66 / / अनित्यःशब्दः कृतकत्वाद्घटवदित्यप्रदर्शितान्वयः(८) / / 67 // अत्र यद्यपि वास्तवोऽन्वयोऽस्ति तथाऽपि वादिना वचनेनन प्रकाशित इत्यप्रदर्शितान्वयत्वम् / यद्यप्यत्र वस्तुनिष्ठो न कश्चिद्दोषः, तथाऽपि परार्थानुमाने वचनगुणदोषानुसारेण वक्तृगुणदोषौ परीक्षणीयाविति भवत्यस्य वाचनिकं दृष्टत्वम् / एवं विपरीतान्वयाप्रदर्शितव्यतिरेकविषरीतव्यतिरेकेष्वपि द्रष्टव्यम। (8) / / 67 / / अनित्यः शब्दः कृतकत्वात्, यदनित्यं तत्कृतकं घटवदिति विपरीतान्वयः (8) // 68 // प्रसिद्धानुवादेन ह्यप्रसिद्ध विधेय; प्रसिद्ध चाव कृतकत्वं हेतुत्वेनोपादानात, अप्रसिद्ध त्वनित्यत्वं साध्यत्वेन निर्देशाद् इति प्रसिद्धस्य कृतकत्वस्यैवानुवादसर्वनाम्ना यच्छन्देन निर्देशो युक्तः, न पुनरप्रसिद्धस्यानितयत्वस्य, अनित्यत्वस्यैव च विधिसर्वनाम्ना यच्छब्देन परामर्श उपपन्नो, न तु कृतकत्वस्य (6) // 68 / / अथ वैधर्म्यदृष्टान्ताऽऽभासमाहुःवैधयेणाऽपि दृष्टान्ताऽऽभासो नवधा / / 66 / / __ तानेक प्रकारानुद्दिशन्तिअसिद्धसाध्यध्यतिरेकः 1, असिद्धसाधनव्यतिरेक: 2, असिद्धो भयव्यतिरेकः 3, संदिग्धसाध्यव्यतिरेकः 4, संदिग्धसाधनव्यतिरेकः५, संदिग्धोभयव्यतिरेकः ६,अव्यतिरेकः 7, अप्रदर्शितव्यतिरेकः 8, विपरीतव्यतिरेकश्च 6, // 70 // अथैतान् क्रमेणोदाहरन्तितेषु भ्रान्तमनुगानं प्रमाणत्वाद्यत्पुनन्तिं न भवति न तत्प्रमाणं यथा स्वमज्ञानमिति, असिद्धसाध्यव्यतिरेकः स्वप्नज्ञानाद्वान्तत्वस्यानिवृत्तेः (1) / / 71 / / निर्विकल्पकं प्रत्यक्ष प्रमाणत्वाद्, यत्तु सविकल्पकं न तत्प्रमाणं यथा लैङ्गिकमित्यसिद्धसाधनव्यतिरेको लैङ्गिकात्प्रमाणत्वस्याऽनिवृत्तेः (2) // 72 // नित्यानित्यः शब्दः सत्त्वाद्यस्तु न नित्यानित्यः सन संस्त्वथास्तम्भ इत्यसिद्धोभयव्यतिरेकः स्तम्भान्नित्यानित्यत्वस्य सत्त्वस्य चाव्यावृत्तेः (3) // 73 / / व्यक्तमेतत्सूत्रत्रयमपि (3) // 73 / / असर्वज्ञोऽनाप्तो वा कपिलोऽक्षणिकैकान्तवादित्वाद्यः सर्वज्ञ आप्तो वा स क्षणिकैन्तवादी यथा सुगत इति संदिग्धसाध्यव्यतिरेकः सुगतेऽसर्वज्ञतानाप्तवयोः साध्यधर्मयोावृत्तेःसंदेहात् (4) / / 74 // अयं च परमार्थतोऽसिद्धसाध्यध्यतिरेक एव क्षणिकै कान्तस्य प्रमाण बाधितत्वेन तदभिधातुरसर्वज्ञतानाप्सत्व प्राप्ते : के वल