________________ दिगु 2506 - अभिधानराजेन्द्रः - भाग 4 दिट्टतपरिणाम तिण्णि गुणाणि तिगुणं, तिण्णि पुराणि तिपुरं, तिणि सराणि तिसरं, तिण्णि पुक्खराणि तिपुक्खरं, तिणि बिंदुआणि तिविंदुअं, तिण्णि पहाणि तिपह, पंच नदीओ पंचनदि, सत्त गया सत्तगयं, नव तुरंगा नवतुरंगं, दस गामा दसगाम, दस पुराणि दसपुरं / सेत्तं द्विगुसमासे। "संख्यापूर्वो द्विगु" / / 2 / 1 / 52 / / त्रीणि कटुकानि समाहृतानि त्रिकटु कम् / एवम -त्रीणि मधुराणि समाहृतानि त्रिमधुर, पत्राऽऽदिगणे दर्शनादिह पञ्चमूलीत्यादिषु स्त्रियामीप्रत्ययो न भवति, एवं शेषाण्यप्युदाहरणानि भावनीयानि / अनु०। दिग्घ पुं० (दी) दृ-घञ् / घस्य नेत्वम्। “दीर्घ वा // 8 // 21 // दीर्घशब्दे शेषस्य घस्य उपरि पूर्वो वा भवति। "दिग्घो। दीहो।"प्रा०२ पाद / शाललतावृक्ष, उष्ट्रे, द्विमात्रे स्वरवर्णे च / आयते, वाच० / स्थूले च / त्रि००२ वक्षः। दिच्छास्त्री० (दित्सा) दातुमिच्छायाम्, अनु०। दिठ्ठ न० (दिष्ट) दिश-क्तः। भाग्ये, "न दिष्टमिष्ट कुरुते इति माघः। काले, पुं०। उपदिष्ट, वाच०। प्रतिपादिते च। त्रि० / नयो०। *दृष्ट न० दृश-क्तः / स्वपरचक्रभये वीक्षिते, वाच०। दर्शने, 01 उ०। नि००। स्था० / अवलोकिते, पञ्चा०७ विव० / प्रज्ञा० / दर्श० / प्रश्न० / आव० / स्था० / सूत्र० / व्य० / उत्त० / उपलब्धे, हा० 31 अष्ट० / अभिमते, अनु०। लौकिके च / त्रि०ा वाच०। आगमतत्त्वं ज्ञेयं, तद् दृष्टेष्टाविरुद्धवाक्यतया / / (10) आगमतत्वं ज्ञेयं भवति, तत्कथ ज्ञेयम् ? दृष्ट प्रत्यक्षानुमानप्रमाणोपलब्धभिष्टमागमेन स्ववचनैरेवाभ्युपगतं, ताभ्यामविरुद्धानि वाक्यानि यस्मिन्नागमतत्वेतद दृष्टेष्टाविरुद्धवाक्यम्, तद्भावस्तया। (10) षो० १विवा दिठत पु० (दृष्टान्त) दृष्टान्तो नाशोऽवसानं यस्मिन् / मरणे, वाच० / दृष्टममन्तं नयतीति दृष्टान्तः अतीन्द्रियप्रमाणदष्ट संवेदनं निष्ठा नयतीत्यर्थः / दश०१ अ०। आ० म०। दृष्टोऽन्तः परिच्छेदो विवक्षितः साध्यसाधनयोः संबन्धस्याविनाभावरूपस्य प्रमाणेन यत्र ते दृष्टान्ताः। प्रज्ञा०३०पद। साध्यस्योपमाभूते, नं०। उदाहरणे, विशे०। दृष्टान्तफलम्पुव्वमभिन्ना भिन्ना, य वारिया कहमियाणि कप्पंति? सुण आहरणं चोयग! ण कमति सव्वत्थ दिह्रतो / / 168 // पूर्वस्त्रे भवद्भिरभिन्नानि भिन्नानि च वारितानि प्रतिषिद्धानि, कथमिदानीमस्मिन् सूत्रे कल्पन्ते ? इति भणत, न युक्तं पूर्वापरव्याहतमीदृशं वक्तुमिति भावः / अत्राऽऽचार्यः प्राऽऽह---श्रृणु निशमय, आहरणं दृष्टान्तम् हे नोदक ! यथा कल्पते / अत्र नोदको गुरुवचनमनाकर्ण्य दुर्विदग्धतादऽऽध्यमातः प्रतिवक्ति--आचार्य : न सर्वत्राप्यर्थे दृष्टान्तः क्रमते, दृष्टान्तमन्तरेणाप्यर्थप्रतिपत्तेः / तथाहिजइ दिटुंता सिद्धी, एवमसिद्धीउ आणगेज्झाणं। अह ते तेसि पसिद्धी, पसाहए किं उ दिटुंता // 196|| यदि दृष्टान्तादर्थानां सिद्धिस्तर्हि आज्ञाग्राह्याणां निगोदभव्याभव्याऽऽदीनामर्थानामसिद्धिः प्रसज्येत, अथ ते तवाऽऽज्ञया तेषां प्रसिद्धिस्ततः किं नुरिति वितर्के। किमेव दृष्टान्ततोऽर्थसिद्धिः क्रियते। किं चान्यत्कप्पम्मि अकप्पम्मिय, दिट्ठता जेन होति अविरुद्धा। तम्हा न तेसि सिद्धी, विहि अविहि विसोवभोग इव / / 20 / / दृष्टान्तेन यद्यदात्मन इष्ट तत्सर्वं यदृच्छया प्रसाध्यते, तथा कल्प्यते हिंसा कर्तु विधिनेति प्रतिज्ञा, निष्प्रत्यपायत्वादिति हेतुः। यथा विधिना विषोपभोगदृष्टान्तः। अस्य च भावना यथा-विधिना मन्त्रपरिगृहीतं विषं स्वाद्यमानमदोषाय भवति, अविधिना पुनः स्वाद्यमानं महान्तमनर्थमुपढोकयति / एवं हिंसाऽपि विधिना विधीयमाना न दुर्गतिगमनाय प्रभवति, अविधिना तु विधीयमाना न दुर्गतिगमनाय प्रवभवति, अविधिना तु विधीयमाना दुर्गतिगमनायोपदिष्टा, यतश्चैवमतो निष्प्रत्यपायत्वात् कल्प्यते कर्तुं हिंसेति निगमनम् / एवं कल्पोऽकल्पो वा येन कारणेन दृष्टान्ता अविरुद्धा भवन्ति, कल्प्यमप्यकल्प्यम्, अकल्प्यमपि कल्प्यम् / यदृच्छया दृष्टान्तबलेन क्रियत इति भावः / तस्मान्न तेभ्यो दृष्टान्तेभ्योऽर्थानां सिद्धिर्भवति / गाथायां पञ्चम्यर्थ षष्ठी। विधिनाsविधिना च विषोपभोग इवेति। इत्थ नोदकेन स्वपक्षे स्थापिते सति सूरिराहअसिद्धी जइ नाएण, नायं किमिह उच्चते ? अह ते नायतो सिद्धी, नायं किं पडिसिज्झए ? 1 201 / यदि ज्ञातेन दृष्टान्तेनार्थानामसिद्धिः ततस्त्वया ज्ञातं विषदृष्टान्त इह किमुच्यते किमेवमभिधीयते ? अथ ते ज्ञाततो दृष्टान्तसिद्धिः, ततोऽस्माभिरूच्यमानं ज्ञातं किं प्रतिषिध्यते ? किंचअंधकारो पदीवेण, वजए न उ अन्नहा। तहा दिट्ठतिओ भावो, तेणेव उ विसुज्झति / / 202 / / अन्धकारशब्दस्य पुनपुंसकलिङ्गत्वाद् यथाऽन्धकारो रात्रौ प्रदीपेनैव वय॑ते विशोध्यते, न तु नैवान्यथा। विशोधिते च तस्मिन् घटाऽऽदिक वस्तु परिस्फुटमुपलभ्यते, तथाऽत्रापि दार्शन्तिको दृष्टान्तग्राह्यो भावः पदार्थोऽन्धकारवदतिगहनोऽपि तेनैव दृष्टान्तेन प्रदीपकल्पेन विशुद्ध्यते निर्मलीभवति, विशुद्धे च तस्मिन् परिस्फुटा विवक्षितार्थप्रतिपत्तिभवतीति दृष्टान्तोपदर्शनमत्र क्रियते / किञ्चसौख्यप्रीणिता वयं, स्ववाक्येनैव भवता यद् दृष्टान्तेनार्थप्रसाधनमभ्युपगतम्, अस्माकमपि त्वदीय एव दृष्यन्तः सूत्रस्य सार्थकत्वं प्रसाधयिष्यति / बृ०१ उ०।२ प्रक० / आ० चू० / नि० चू० / विशे० / आव० / (न दृष्टान्तमात्रादर्थसिद्धिरिति 'पलब' वक्ष्यते) शास्त्रे, अलङ्कारोक्ते अलङ्कारभेदे चावाच०। दिटुंतपरिणाम पुं० (दृष्टान्तपरिणाम) दृष्टान्तेन श्रद्धापयितव्ये, व्य० / दृष्टानतपरिणामकमाहपरोक्खं हेउगं अत्थं, पञ्चक्खेण उ साहियं / जिणेहिं एस अक्खातो, दिटुंतपरिणामगो।। 57 / /