________________ दिट्टि 2512 - अभिधानराजेन्द्रः - भाग 4 दिद्विवाय (जीवा गं भंते ! किं सम्मदिट्टि इत्यादि) सुगममापदपरिसमाप्तेः, नवरं सास्वादनसम्यक्त्वयुक्तोऽपि सूत्राऽभित्रायेण पृथिव्यादिषु नोत्पद्यते, "उभयाभावो पुढवाइएसु' इति वचनात्। द्वीन्द्रियाऽऽदिषु सास्वादनसम्यक्त्वयुक्त उपपद्यते / ततः पृथिव्यादयः सम्यग्दृष्टयः प्रतिषिद्धा द्वीन्द्रियाऽऽदयोऽभिहिताः।। सम्यग्मिथ्यादृष्पिरिणामः पुनः संक्षिपञ्चेन्द्रियाणां भवति, न शेषाणा, तथास्वाभाव्यात् / अत उभयेऽपि सम्यम् मिथ्यादृष्टयः प्रतिषिद्धाः। प्रज्ञा० 16 पद। जी० भ०। (दृष्टिविषयेऽलगबहुत्वम् 'अप्पाबहुय' शब्दे प्रथमभागे 672 पृष्ठे उक्तम्) अन्तःकरणप्रवृत्ती, सूत्र०२ श्रु०२ अ० / बुद्धौ, उत्त० 2 अ०। नेत्रे, ग०१ अधि०। दिट्ठिआ अव्य० (दिष्ट्या) दिश-यक्--अन्ध्यादि०नि०। वाच० दिया, दिष्ट या इति विश्लेषे "ह-श्री-ही-कृत्स्न-क्रिया-दिष्ट्यास्वित्' / / 8 / 2 / 104 // इत्यनेन यापूर्व इकारः लोकात्"टस्यानुष्टेष्टासंदष्टे"।।८।२।३४ // इतिटस्य ठः "अनादौ शेषाऽऽदेशयोर्द्रित्वम्" / / 8 / 2 / 86 / / इति नित्ये "कगचजतदपयवां प्रायो लुन्. / / 811 / 177 / / इति यलुक् / 'दिट्टिया। प्रा०ढुं० 2 पाद। मगले, हर्षे, भाग्यनेत्यर्थे च / वाच०। दिट्ठिकीब पुं० (दृष्टिक्लीब) यश्चिलिमिलिकान्तर्गतः सर्वतः सर्व करोति तादृशे क्लीये, "दिट्टिकीबो सव्वं चिलिमिलियंतरितो करेति / नि० चू०४ उ०। दिट्ठिजुद्ध न० (दृष्टियुद्ध) योधपतियोधयोश्चक्षुषोर्निर्निमेषावस्थाने, ज० 2 वक्षः दिट्ठिणिव्वत्ति स्त्री० (दृष्टिनिवृत्ति) निवर्तन निवृत्तिनिष्पत्तिः, दृष्टनिवृत्तिः दृष्टिनिर्वृत्तिः। दृष्टिनिष्पत्ती, भ०। कइविहाणं भंते ! दिद्विणिवत्ती पण्णत्ता ? गोयमा ! तिविहा दिहिणिवत्ती पण्णत्ता / तं जहा- सम्मदिहिणिवत्ती, मिच्छादिट्ठिणिवत्ती, सम्मामिच्छादिहिणिवत्ती / एवं० जाव वेमाणिया। जस्स जइविहा दिट्टि / भ०१६ श०८ उ०। दिट्ठिदंड पुं० (दृष्टिदण्ड) क्रियास्थानभेदे, आव01 दिट्ठिविवजासओ इमो होइ। जो मित्तममित्तं ती, काउं घाइज अहवा वि।। 46 / / गामाईघाएसुव, अतेण तेणं ति वावि घाइजा। दिद्विविवज्जासे सो, किरिआठाणं तु पंचमयं / / 50 // आव०४ अ०। दिट्टिमं पुं० (दृष्टिमत्) दर्शनं दृष्टि सदनुष्ठानं वा यस्यासौ दृष्टिमान्। आचा० 1 श्रु०६ अ० 5 उ०। यथावस्थितान पदार्थान् श्रद्दधाने, सूत्र० 1 श्रु० 14 अ० / सम्यग् दर्शनिनि, सूत्र०१ श्रु 4 अ०१ उ०। दिट्ठिया स्त्री० दृष्टिका(जा) दृष्टर्जाता दृष्टिजा / अथवादृष्ट दर्शनं वस्तु वा निमित्ततया यस्यामस्ति सा दृष्टिका / दर्शनार्थ या गतिक्रिया, दर्शनाद्धा यत्कर्मेति सा दृष्टिजा, दृष्टिका वा / स्था० 2 ठा० 1 उ० / आव०॥ दिद्विराग त्रि० (दृष्टिराग) दिहिरागो असियभियं किरियाणं अकिरिय वादीणमाह- "चुलसी णियसत्तट्टी, वेणइआणं च वत्तीस। " स्वकीयायां स्वकीयायां दृष्टौ रक्ता ह्येते, यतो "जिणवयणबाहिरमती, मूढा णियदसणाणुरागेण / सव्वण्णू कहितमेते, मोक्खपह न तु पयजति'' // 1 // स्वकीयायां स्वकीयायां दृष्टौ रक्ते, आ० चू०१ अ०। 'रागेण'' (4) दृष्टिरागाऽऽदिरूपेण गोविन्दवाचकोत्तमाभ्यामिच। ध०२ अधि० / आ०म०। दिट्ठिवाय पुं० [दृष्टिपात(वाद)] दृष्टयो दर्शनानि नया वा उच्यन्ते अभिधीयन्ते पतन्ति वा अवतरन्ति यत्रासौ दृष्टिवादो, दृष्टिपातो वा / प्रवचनपुरुषस्य द्वादशेऽङ्ग , स्था० 4 ठा० 1 उ० / दृष्टिदर्शन सम्यवत्वाऽऽदि, वदनं वादो, दृष्टीनां वादो दृष्टिवादः / प्रव० 144 द्वार। दृष्टिवाद पर्यायतो दशधाऽऽहदिट्ठिवायस्य णं दसनामधिजा पण्णत्ता। तं जहा-दिट्ठिवाएइ वा हेतुवाएइ वा भूयवाएइ वा तच्चावाएइ वा सम्मावाएइ वा धम्मावाएइ वा भासाविजएइ वा पुव्वगएइ वा अणुओगगएइ वा सव्वपाणभूयजीवसत्तसुहावहेइ वा। हिनोति गमयति जिज्ञासितमर्थमिति हेतुः अनुमानोत्यापकं लिङ्ग मुपचारादनुमानमेव वा वादो हेतुवादः / तथा-भूताः सद्भूताः पदार्थाः, तेषां वादो भूतवादः। तथा-तत्त्वानि वस्तूनामैदम्पर्याणि, तेषां वादस्तत्ववादः, तथ्यो वा सत्यो वादस्तथ्यवादः।तथा सम्यगविपगेतो वादः सम्यगवादः / तथाधर्माणां वस्तुपर्याणां धर्मस्य वा चारित्रस्य वादो धर्मवादः / तथा-भाषा सत्याऽऽदिका, तस्या विचयो निर्णयो भाषाविचयः, भाषाया वाचो विजयः समृद्धिर्यस्मिन् स भाषाविजयः / तथा-सर्वश्रुतात्पूर्व क्रियन्त इति पूर्वाणि उत्पादपूर्वाऽऽदीनि चतुर्दश, तेषु गतोऽभ्यन्तरीभूतस्तत्स्वभाव इत्यर्थ इति पूर्वगतः। तथा अनुयोगः प्रथमानुयोगस्तीर्थकराऽऽदिपूर्वभवाऽऽदिव्याख्यानग्रन्थो गण्डिकाsनुयोगश्च भरतनरपतिवंशजातानां निर्वाणगमनानुत्तर-विमानगमनवक्तव्यताव्याख्यानग्रन्थ इति द्विरूपेऽनुयोगे गतोऽनुयोगगत एतौ च पूर्वगतानुयोगगती दृष्टिवादांशावपि दृष्टिवादतयोक्ताववयवे समुदायोपचारादिति। तथा-सर्वे विश्वे, तेच तेप्राणाश्च द्वीन्द्रियाऽऽदयो भूताश्चतरयो जीवाश्च पञ्चेन्द्रियाः सत्त्वाश्च पृथिव्यादय इति द्वन्द्वे सति कर्मधारयः, ततस्तेषां सुख शुभं वा आवहतीति सर्वप्राणभूतजीवसत्त्वसुखाऽऽवहः, सुखाऽऽवहत्वं च संयमप्रतिपादकत्वात्सत्त्वानां निर्वाणहेतुत्वाचेति / स्था०१० ठा। से किं तं दिट्ठिवाए ? दिट्ठिवाए णं सव्वभावपरूवणा आघ-- विजइ / से समासओ पंचविहं पण्णत्तं / तं जहा-परिकम्मे 1, सुत्ताइ 2, पुव्वगए 3, अणुओग 4, चूलिआ 5 / दृष्टयो दर्शनानि, वदनं वदः, दृष्टीनां वादो यत्र स दृष्टिवादः / अथवापतनं पातो, दृष्टीनां पातो यत्र स दृष्टिपातः / तथाहि-तत्र सर्वनयदृष्टय आख्यायन्ते। तथा चाऽऽह सूरि:- "दिट्ठिवाएण' इत्यादि / दृष्टिवादिनः / अथवा-दृष्टिपातेन। यद्वा-दृष्टिवादे, दृष्टिपाते। णमिति वाक्यालङ्कार। सयभावप्ररूपणा आख्यायते, (से समासतो पंचविधे पन्नत्ते इत्यादि) सर्वभिदं प्रायोव्यवच्छिन्नं, तथाऽपि लेशतो यथागतसंप्रदायक किञ्जि