________________ दिअंबर 2506 - अभिधानराजेन्द्रः - भाग 4 दिक्खा दिअंबर पुं० (दिगम्बर) शिवे, नग्ने, आर्हतभेदे, वाच० साधुभेदे, आo विडम्बनाप्राया चैत्रमासपरिहासकृतराजसन्निभा मुख्यनृपदीक्षापत्काम०! ही०। आचा०। किरणेन ज्ञेया ज्ञातव्या।।१।। दिअंबरदसणन० (दिगम्बरदर्शन) दिगम्बराणा शास्त्रे, आ० म०१ अ०१ अधुना दीक्षाया निरुक्तमुपदर्शयन् ज्ञानिन एव तां नियमयन्नाहखण्ड। श्रेयोदानादशिव-क्षपणाच सतां मतेह दीक्षेति। दिअज्झ (देशी) सुवर्णकारे, दे० ना०५ वर्ग 36 गाथा। सा ज्ञानिनो नियोगाद, यथोदितस्यैव साध्वीति / / 2 / / दिअधुत्त (देशी) काके, दे० ना० 5 वर्ग 41 गाथा। श्रेयोदानाच्छे यः सुन्दरं तस्य दानं वितरणं तस्मात्, अशिव दिअरपुं० (देवर) देव अरच। "एत इद्वा वेदना-चपेटा-देवर-फेसरे"। प्रत्यवायस्तत्क्षपणाच तन्निरसाच, सतां मुनीना मताऽभिप्रेता, इह 8 / 1 / 146 / / इति एत इत्वम्। 'दिअरो। देवरो। प्रा० 1 पाद / पत्युः प्रवचने, दीक्षेति प्रागृता / इत्येवमनया निरुक्तप्रक्रियया, सा दीक्षा, कनिष्ठभातरि, वाचा ज्ञानिनो ज्ञातवतो, नियोगान्नियोगेन, यथोदितस्यैवाधिकारिण एव, दिअलिअ (देशी) मूर्खे, दे० ना०५ वर्ग 36 गाथा। साध्वीति निरवद्या वर्तते / / 2 / / दिअसिअ (देशी) सदाभोजने, अनुदिने च / दे० ना० 5 वर्ग 40 गाथा। ननु च यदि ज्ञानिन एव नियमेन साध्वी दीक्षा, ततः कथं पूर्वोक्तज्ञानदिअह पुं० (दिवस) दव्यित्यत्र दिव-असच किच। षष्टिदण्डाऽऽत्मके रामये, त्रयविकलानां माषतुषप्रभृतीनां समये सा श्रेयसी श्रूयत इन्याश''दिअहा जंति झडप्पडहिँ, पमहिँ मणोरह पच्छि।' प्रा० 4 पाद। डक्याऽऽहदिअहम् पुं० (दिवस) षष्टिदण्डाऽऽत्मके समये, जे महु दिण्णा दिअहडा, यो निरनुबन्धदोपा-च्छ्राद्धोऽनाभोगवान् वृजनभीरुः। दइए पवसंतेण / ताण गणंतिएँ अङ्गुलिउ, जजरिआ उ नहेण।" प्रा० 4 गुरुभक्तो ग्रहरहितः, सोऽपि ज्ञान्येव तत्फलतः।।३।। पाद / पवसता चलता दयितेन ये मम दिवसा दत्तास्तान गणयन्त्या य एवंविधो निरनुबन्धदोषाच्छ्राद्धः / निरनुबन्धो व्यवच्छिन्नरान्तानो दोषो रागाऽऽदिनिरनुबन्धश्चासौ दोषश्च तस्माच्छ्राद्धः श्रद्धावान / यस्तु मभानुल्यो नखेन जर्जरिताः। प्रा० दु० 4 पाद। 'नामीषष्टिमितस्तत्र, सावनो दिवसः स्मृतः / सानुबन्धदोषान्निरुपक्रमक्लिष्टकर्मलक्षणात् कथञ्चिाद्धो भवति, सनेह गृह्यते। अनाभोगवान् अनाभोगोऽपरिज्ञानमात्रमेव केवलं ग्रन्थाऽऽदिषु त्रिंशद्धगोऽकराशेस्तु, दिवसः सौर उच्यते॥१॥ सूक्ष्मबुद्धिगम्येषु स विद्यते यस्य स तथा वृजिनं पापंतस्माद्भीराजिनभीरुः चान्द्रस्तुतिथ्यवच्छिन्नो, भौमो भूपरिधेर्मतः।" संसारविरक्तत्वेन / गुरवः पूज्यास्तेषु भक्तो गुरुबहुमानात्। गृह आग्रहो इत्युक्तेषु सावनाऽऽदिषु दिनेषु च। वाच। “भमरा एत्थु बिलम्बडइ, केवि मिथ्याऽभिनिवेशस्तेन रहितो ग्रह रहितोऽनेन सम्यग्दर्शनवत्त्वमस्याऽऽदि अहमा विलम्बु।" प्रा 4 पाद। वेदयति, सोऽपि य एवमुक्तविशेषणवान्, ज्ञान्येव ज्ञानवानेव / तत्फलतो दिअहुत्त (देशी) पूर्वाह्नभोजन, दे० ना०५ वर्ग 40 गाथा। ज्ञानफलसंपन्नत्वेन, ज्ञानस्याऽपि ह्येतदेव फलं संसारविरक्तगुरु-भक्तवादिआहम (देशी) भासपक्षिणि, दे० ना०५ वर्ग 36 गाथा। ऽऽदि, तदस्याऽपि विद्यत इति कृत्वा / / 3 / / दिइ स्त्री०(दृति) दृ-तिन्। जलाऽऽधारे चर्ममये भाजने, ज्ञा०१ श्रु०१८ | कथं पुननिफलं मापतुषाऽऽदेगुरुबहुमानमात्रेण तथाविधज्ञानविकलस्य अ०। अनु०। सन्मार्गगमनाऽऽदीत्याशक्याऽऽहदिइआस्त्री० (दृतिका) चर्मनिर्मितोदकपात्रे, मत्स्यभेदे च / वाच० / अनु० चक्षुष्मानेकः स्या-दन्धोऽन्तस्तन्मतानुवृत्तिपरः। दिक्काण पुं० (द्रेष्काण) मेषाऽऽदीनां लग्नानां दशाशाऽऽत्मके त्रिलवे, गन्तारौ गन्तव्यं, प्राप्नुत एतौ युगपदेव / / 4 / / "कूणदिकाणलोगेसुं, उत्तमद्रं तु कारए। एवं लग्गाणि जाणिजे, दिवाणसु चक्षुरमलमनुपहत विद्यते यस्य स चक्षुष्मानेक कश्चित् स्याद्रेत्पुरुषो ण संसओ॥१॥"द०प०। मार्गगमनप्रवृत्तः, अन्धो दृष्टिविकलोऽन्यस्तदपरः, केवल मार्गानुसारितया दिक्खकाल पुं० (दीक्षाकाल) योगकाले, आ० म०१ अ० 2 खण्ड। विशिष्टविवेकसपन्नत्वेन च। तन्मतानुवृत्तिपरस्तस्य चक्षुष्मतो मतमभिदिक्खभाव पु० (दीक्षाकाल) प्रव्रज्याया भावे, पञ्चा० 16 विव० / प्रायो वचनं वा तन्मूलं तदनुवृत्तिपरस्तदनुवर्तनप्रधानः शेषानुमतबचनदिक्खा स्त्री० (दीक्षा) दक्षिण दिशा / प्रवज्यायाम, ओघ० / स्था० / परित्यागेन / एतौ द्वावपि चक्षुष्मत्सदन्धौ गन्तारौ गमनशीलावनवरतसाम्प्रतं ज्ञानत्रयभावाभावयोर्दीक्षाऽधिकारित्वानधिकारि प्रयाणकवृत्त्या गन्तव्यं विवक्षितनगराऽऽदि / प्राप्नुत एतौ युगपदवैकत्वप्रतिपादनायाऽऽह कासलमेव / इदमुक्तं भवति-चक्षुष्मान् पुरस्ताद् व्रजत्यन्धस्तु पृष्ठतः, अस्मिन् सति दीक्षाया, अधिकारी तत्त्वतो भवति सत्वः। एवमनयोजतोरेकपदन्यास एवान्तरं नापरं महत्, यदि वातदपि इतरस्य पुनर्दीक्षा, वसन्तनृपसन्निभा ज्ञेया।।१।। समानपदन्यासयोः साहित्येन बाहुलग्नयोजतो स्तोत्येवमेकअस्मिन् ज्ञानत्रये, सति विद्यमाने. दीक्षाया विरतिरूपायाः, अधिकारी कालाप्राप्तव्यनगराऽऽदिस्थानप्राप्तयोरपीति / यथैवमेतयोन्तिरं तथा अधिकारवान्, शास्त्रनयोदितत्वेन तत्त्वतः परमार्थतो भवति, सत्वः गुरुमाषतुषकल्पशिष्ययोन्यिज्ञानिनोः फलं प्रति सन्मार्गगमनप्रवृत्तपुमान, इतरस्याऽनधिकारणिः, पुनर्दीक्षा व्रतरूपा, वसन्तनृपसन्निभा | योर्गिपर्यन्तप्राी मुक्त्यवस्थायां न किञ्चिदन्तरमिति गर्भार्थः / / 4 / /