________________ दावरजुम्म 2505 - अभिधानराजेन्द्रः - भाग 4 दिअ वहीरमाणे दुपञ्जवसिए। से तं दावरजुम्मे।" भ० 18 श० 4 उ०। / दाहिण त्रि० (दक्षिण) "दुःखदक्षिणतीर्थे वा // 8 / 2 / 72 / / एषु द्विपर्यावसिते राशौ च / स्था० 4 ठा०३ उ०। सूत्र० / संयुक्तस्य हः / 'दाहिणो / दक्खिणो।' प्रा०२ पाद। अवामभागस्थे, दावाणल पुं० (दावानल) वनहुताशने, आव० 4 अ०। वाच० / सू० प्र०। आचा०। दावारय न० (उदकवारक) जलपात्रे, भ०१५ श०॥ दाहिणगामुय पु० (दक्षिणगामुक) दक्षिणस्यां दिशि गमनशीले, सूत्र०२ दासपुर (दास) गूहदास्याः सजाते, दुर्भिक्षाऽऽदिष्वर्थाऽऽदिना वा क्रीत, श्रु०२ अ०। ऋणाऽऽदिष्यतिरे के वा अवरुद्धे, ग० 1 अधि० / ध० / दासा | दाहिणड्डभरहपुं० (दक्षिणा भरत) भरतक्षेत्रस्य दक्षिणाढ़ें, कल्प० १क्षण / दासीपुत्राऽऽदयः / स्था० 3 टा० 1 उ०। सूत्र० / जी० / बृ०। मृतकविशेषे, दाहिणभरहकूड न० (दक्षिणार्द्धभरतकूट) दक्षिणार्द्धभरतनाम्नो ज्ञा० 1 श्रु०२ अ०। चेटके, औ०। प्रश्न / रा०। पं० भा०। पं० चू०। देवस्याऽऽवासभूते कूटे, ज०१ वक्ष००। गठभे कीते अणए, दुब्भिक्खे सावराहरुद्ध वा। दाहिणड्डमाणुस्सखेत पुं० (दक्षिणार्द्धमनुष्य क्षेत्र) दक्षिणार्द्धसमणाण व समणीण व, न कप्पती तारिसे दिक्खा / / 385 / / मनुष्यक्षेत्रभवेषु, "दाहिणडमाणुस्सखेत्ताणं छावहिं चंदा पभासिसुवा, गम्भे त्ति ओगालिदासो, किणित्ता दासो कतो, रिणं अदेतो दासत्तणेण पभासंति वा, पभाविरसंति वा, छावह्रि सूरिया तविंसु वा, तवंति वा, पइट्ठो. दुरिभक्खे ठाति दासत्तणेण पइट्टो, किमवि कारणे अवराधा दंड तविस्सति वा।" रा०६५ सम०। अदितो रण्णा दासो कतो, वंदिगो णिरुद्धो दविणं अतिदासो कतो। एते दाहिणड्डलोगाहिवई पुं० (दक्षिणार्द्धलोकाधिपति) लोकस्यार्द्धदिक्खतुंण कप्पंति। नि० चू० 11 उ० / मर्द्धलोको दक्षिणो योऽर्द्धलोको दक्षिणार्द्धलोकस्तस्य योऽधिपतिः / तस्मिन्, उपा०२ अ०। कल्प०। दासचेडग पु० (दासचेटक) दासस्य भृतकविशेषरय चेटकः कुमारकः दाहिणत्त न० (दक्षिणत्व) सरलत्वे, स०३५ सम० / दासचेटकः1 अथवा-दासश्चासौ चेटकश्चेति दासचेटकः / दासकुमारे, दाहिणदारिय न० (दक्षिणद्वारिक) दक्षिणं द्वारं येषमस्ति तानि ज्ञा० / श्रु०२ अ०। दक्षिणद्वारिकाणि। अश्चिन्यादिषु सप्तनक्षत्रेषु, स्था०७टा० / दक्षिणदिशि दासत्त न० (दासत्व) गृहदासीपुत्रतायाम्, भ०१२ श०७ उ०। रोषु गच्छतः शुभं भवति। स०७ सम। दासपोरुसन० (दासपौरुष) चेटकचेटीपतिप्रमुखाऽऽदिके, उत्त०३ अ०। दाहिणपञ्चच्छिमा स्त्री० (दक्षिणपश्चिमा) नैर्ऋत्यकोणे, रा० / स्था०। दासरहि पुं० (दासरथि) दशरथापत्ये, "तेयाजुगे य दासरहि रामो दाहिणभुय पुं० (दक्षिणभुज) दक्षिणहस्ते, रा०। सू०प्र०। सीयालक्खणसंजुओ पिउआणाए वनवासं गओ।" ती० 25 कल्प। / दाहिणवाय पुं० (दक्षिणवात) दक्षिणस्याः दिशः समागच्छति वाते, प्रज्ञा० दासवाय पु० (दासवाद) दासोऽयमाचार्य्य इति वार्तायाम्, स्था० 6 ठा० / १पद / स्था। दासी स्त्री० (दासी) चेटिकायाम्, प्रश्न० 2 आश्र० द्वार / औ० / दाहिणा स्त्री० (दक्षिणा) दक्षिणस्यां दिशि, स्था०६ ठा०। रा० / दारयो घटयोषितः सर्वापसदाः, ताभिरपि सह सम्पर्क परिहरेत्। दाहिणायणपुं० न० (दक्षिणायन) रवेः कर्कसंक्रमादनन्तरं षण्मासाऽऽत्मके सूत्र०१ श्रु० 4 अ०१ उ०। समये, सू०प्र०१० पाहु०। दासीखवडिया स्त्री० (दासीकर्वटिका) स्थविरागोदासन्निर्गतस्य दाहिणावत्त पुं० (दक्षिणाऽऽवर्त) अनुकूलप्रवृत्तावावर्ते, स्था० 4 ठा०२ उ०। गोदारगणस्य चतुर्थशाखायाम्, कल्प०८ क्षण / दाहिणिल्ल त्रि० (दाक्षिणात्य) दक्षिणदिग्भवमात्रे, स्था० 4 ठा० दासीचोर पुं० (दासीचौर) चेटीचौरे, प्रश्न०३ आश्र० द्वार। 2 उ०। प्रज्ञा०। दाहपृ०(दाह) "हो घोऽनुस्वारात् / / 8 / 1 / 264 / / इति सूत्र | दि (त्वया) ततीया / "भे दि०।।। 31 38 || इत्यादिना त्वया क्वचिदननुस्वारादिति वचनाद हस्य घः / 'दाहो / दाघो / ' प्रा० इत्यस्य स्थाने दि इत्यादेशः। प्रा० 3 पाद०।" १पाद / बाह्ये संतापे, आ० म०११०२ खण्डा भरमीकरणे, नि० चू० दिअ पुं० (द्विज) द्विर्जायते जन-मः।वृत्तौ संख्याया वारार्थत्वम्। वाच०। 1 उ० / रोगभेदे, जी० 3 प्रति० 4 उ० / विपा० / ज्ञा० / आ० म० ! "सर्वत्र लवरामचन्दे " / / 8 / 2 / 76 / / इति संयुक्तस्याधः स्थितस्य "अहोत्था विउलो दाहो, सव्वगत्तेसु पत्थिवा ! '' (16) उत्त०२० वकारस्य लुक्। द्विजः / दिओ। प्रा०२ पाद०।"द्विन्योरुत्"।।। अ० / गात्र सन्तापे च / वाच०। 1 / 64 / / इति सूत्रे क्वचिन्नेति वचनाद्न उत्वम्। दिओ। प्रा०१ पाद। दाहवकं तिय त्रि० (दाहव्युत्क्रान्तिक) दाहो व्युत्क्रान्त उत्पन्नो यस्याऽसी ब्राह्मणे, ब्राह्मणाऽऽदिवर्णत्रये, "जन्मना जायते शूद्रः, संस्कारजि दाहव्युत्कान्तः, स एव दाहव्युत्क्रान्तिकः / दाहोत्पत्ती, भ०६ श० 33 | उच्यते।" दन्ते, अण्डजे विहगाऽऽदौ, तुम्बुरुवृक्षे च। वाच००। उ० / ज्ञा०। * द्विप पु० दाभ्यां मुखशुण्डाभ्यां पिवति / पा-कः / हस्तिनि, दाहास्त्री० (दाहा) प्रहरणविशेषे, ज्ञा०१श्रु०१८ अ०। वाच०।